वरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरणम्, क्ली, (वृ + भावे ल्युट् ।) कन्यादिवरणम् । (यथा, महाभारते । १ । १९० । ७ । “न च विप्रेष्वधीकारो विद्यते वरणं प्रति । स्वयंवरः क्षत्त्रियाणामितीयं प्रथिता श्रुतिः ॥”) वेष्टनम् । इति मेदिनी । णे, ६५ ॥ पूजनादि । इति शब्दरत्नावली ॥ * ॥ अथ वरणविधिः । तेषा- माचार्य्यादीनां होमसाध्ये कर्म्मणि होमा- रम्भात् पूर्ब्बमानत्यर्थं यजमानेन स्वयं वरणं कार्य्यम् । दानवाचनान्वारम्भवरणव्रतप्रमाणेषु यजमानं प्रतीयात् । इति हरिशर्म्मधृतकात्या- यनसूत्रात् । तत्र ब्रह्मवरणं प्रथमतः । ज्योति- ष्टोमे । ब्रह्मोद्गातृहोत्रध्वर्य्य्वित्यादिक्रमदर्शने- नान्यत्राकाङ्क्षया दृष्टपरिकल्पनाया न्याय्य- त्वात् । सुगतिसोपानप्रभृतयोऽप्येवम् । वरणन्तु । गन्धादिदानद्बारा प्रीतिमुत्पाद्य कर्म्मकरणाय- प्रेरणम् । तत्र च । सर्व्वत्र प्राङ्मुखो दात ग्रहीता च उदङ्मुखः । इति वचनात् यज- मानस्य प्राङ्मुखत्वं आचार्य्यादीनामुदङमुखत्वं प्रतीयते । वरणविधिमाह कात्यायनः । आसन- माहार्य्य आह साधु भवानास्तामर्च्चयिष्यामो भवन्तमिति । आसनमाहार्य्यानीय संस्थाप्याह साधु भवानास्तामिति । साध्वहसासे इति प्रतिवचनम् । अर्च्चयिष्यामो मवन्तमिति पुन- रुक्ते अर्च्चय इति प्रतिवचनं सामर्थ्यात् । इति हरिशर्म्मा । इति संस्कारतत्त्वम् ॥ * ॥ मेदिनीमते पवर्गीयबकारादिशब्दोऽयम् । किन्तु अन्तः स्थवकरादिवृधातोरनट्प्रत्ययेन निष्पन्न- त्वादत्र लिखितः ॥

वरणः, पुं, (व्रियते अनेन वृणोतीति वा । वृ + “सुयुरुवृञो युच् ।” उणा० २ । ७४ ॥ इति युच् ।) प्राकारः । वरुणवृक्षः । इत्यमरः । २ । २ । ३ । (यथा, किराते । ५ । २५ । “इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥”) उष्ट्रः । इति हारावली । ८१ ॥ संक्रमः । इति हलायुधः ॥ सा~को इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरण पुं।

यष्टिकाकण्टकादिरचितवेष्टनम्

समानार्थक:प्राकार,वरण,साल

2।2।3।2।2

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वरण पुं।

वरणः

समानार्थक:वरुण,वरण,सेतु,तिक्तशाक,कुमारक

2।4।25।1।2

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वरण पुं।

सेतुः

समानार्थक:सेतु,आलि,वरण

3।3।57।2।1

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरण¦ न॰ वृ--ल्युट्। कन्यादिदानाय जामात्रादेरभ्यर्थनानु-कूले

१ व्यापारभेदे

२ वेष्टने मेदि॰। ऋत्विगादेः क्रियासुनियोनाय

३ पूजनादौ

५ उष्ट्रे पुंस्त्री॰ हारा॰।

६ प्राकारे

७ वरुणवृक्षे च। (सां को) ख्याते

८ पदार्थे च

९ काशीस्थेनदीभेदे स्त्री शब्दर॰। वरुणशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरण¦ n. (-णं)
1. Appointing, selecting, choosing.
2. Surrounding, in- closing.
3. Screening, covering.
4. Nourishing, supporting. m. (-णः)
1. An outer building, an enclosure, a wall of masonry, &c. raised on a mound of earth.
2. A causeway, a bridge.
3. A camel.
4. A tree, (Capparis trifoliata.)
5. Any tree. f. (-णा) A rivulet, running past the north of Bena4res, into the Ganges, now called the Baruna
4. E. वृ to choose or appoint, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरणम् [varaṇam], [वृ-ल्युट् ल्यु वा Uṇ.2.71]

Choosing, selecting.

Begging, soliciting, requesting.

Surrounding, encircling.

Covering, screening, protecting.

The choice of a bride.

Worshipping (of priests &c.).

Keeping off, prohibiting, warding.

णः A rampart, surrounding wall; वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रि- रागताम् ...... उवास N.2.86.

A bridge.

The tree called Varuṇa; Rām.2.94.9; see वरुण (Mar. वायवर्णा).

A tree in general; इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः Ki.5.25.

A camel.

A kind of ornament on a bow.

N. of Indra.

A particular magical formula recited over weapons. -Comp. -माला, -स्रज् See वरस्रज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरण m. a rampart , mound L.

वरण m. a causeway , bridge L.

वरण m. the tree Crataeva Roxburghii (also called वरुणand सेतु; it is used in medicine and supposed to possess magical virtues) MaitrS. etc.

वरण m. any tree W.

वरण m. a camel L.

वरण m. a kind of ornament or decoration on a bow MBh.

वरण m. a partic. magical formula recited over weapons R. ( वरुणB. )

वरण m. N. of इन्द्रL.

वरण m. N. of a country Buddh.

वरण m. ( pl. )of a town Pa1n2. 4-2 , 82 (See. Ka1s3. on Pa1n2. 1-2 , 53 )

वरण n. surrounding , enclosing L.

वरण n. keeping off , prohibiting L.

वरण n. the act of choosing , wishing wooing , choice of a bride Ka1tyS3r. MBh. etc.

वरण n. honouring etc. ( पूजना-दि) L.

वरण m. pl. the sacred texts recited at the choice of a priest A1pS3r.

वरण etc. See. p. 921 , col. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Varaṇa is the name of a tree (Crataeva Roxburghii) in the Atharvaveda[१] and the Brāhmaṇas.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरण न.
(वृ + ल्युट्) यजमान द्वारा ऋत्विजों का धार्मिक विधि से चयन, आप.श्रौ.सू. 11.19.1०, सङ्गत मन्त्र भी, 1०.1.13।

  1. vi. 85, 1;
    x. 3, 1, etc.;
    xix. 32, 9.
  2. Pañcaviṃśa Brāhmaṇa, v. 3, 9. 10;
    Śatapatha Brāhmaṇa, xiii. 8, 4, 1.

    Cf. Zimmer, Altindisches Leben, 60, 61;
    Bloomfield, Hymns of the Atharvaveda, 505.
"https://sa.wiktionary.org/w/index.php?title=वरण&oldid=504120" इत्यस्माद् प्रतिप्राप्तम्