अभय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभयम्, क्ली, (भयस्याभावः इत्यव्ययीभावः, यद्वा नास्ति भयं यस्मात् तत्, हरीतक्यां दुर्गामूर्त्तिभेदे च स्त्री ।) वीरणमूलं । इत्यमरः ॥ भयाभावः । (“नातः परतरो धर्म्मो नृपाणां यद्रणार्ज्जितं” । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा” । इति याज्ञवल्क्यः । “योदत्वा सर्व्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः” ॥ इति मनुः ।) “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी” ॥ इति श्रीभगवद्गीता ॥ भयरहिते त्रि । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभय नपुं।

वीरणमूलम्

समानार्थक:उशीर,अभय,नलद,सेव्य,अमृणाल,जलाशय,लामज्जक,लघुलय,अवदाह,इष्टकापथ

2।4।164।2।1

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्. अभयं नलदं सेव्यममृणालं जलाशयम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभय¦ न॰ अभावे न॰ त॰।

१ भयाभावे।
“प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च” मनुः।
“अभयं वैजनक्र! प्राप्तोऽसीति” श्रुतिः।
“प्रवृत्तिं च निवृत्तिञ्चकार्य्याकार्य्ये भयाभये” गीता

६ त॰।

२ भयशून्ये त्रि॰। नभयमस्मात्

५ ब॰।

३ परमात्मनि,

४ तज्ज्ञाने च।

५ हरि-तक्याम्

६ दुर्गामूर्त्तिभेदे च स्त्री

७ वीरणमूले उशीरे न॰

८ सर्वपरिग्रहशून्ये, शास्त्रोपदिष्टेर्थेऽसन्देहेनानुष्ठातरि

९ आत्मनिष्ठे पु॰।
“उच्चमूलत्रिकोणेषुवर्त्तेते गुरुभार्गवौ। अभयाभिधयोगोऽयं भयङ्करविनाशन” इति
“यत्रैकादशग-श्चन्द्रोभानुर्वा प्रथलः शुभः। अभयोनाम योगोऽयमरिभूतविनाशकृदिति” च ज्योतिषोक्ते

१० यात्रिकयोगभेदे पु॰। न भयं यस्मात्

५ त॰। माभैषीरित्युक्त्वा

११ उत्तोलितदक्षिणहस्तप्रसारभेदे
“अभयं वरदं चैव दक्षिणे दधती-क्रमात्” श्यामाध्यानम्।

१२ त्राणे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभय¦ n. (-यं)
1. Absence or removal of fear.
2. The root of a fragrant grass, (Andropogon muricatum.) f. (-या) Yellow myrobalan, (Terminalia citrina.) mfn. (-यः-या-यं) Fearless, undaunted. E. अ neg. and भय fear; the plant removing the dread of disease.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभय [abhaya], a. [न. ब.] Free from fear or danger, secure, safe; वैराग्यमेवाभयम् Bh.3.35. -यः [न भयं यस्मात्]

An epithet of the Supreme Being, or knowledge concerning that being.

N. of Śiva.

One devoid of all worldly possessions.

One who fearlessly executes scriptural commandments.

N. of a Yoga (conjunture or time) favourable to a march or expedition.

A refugeoffering pose of the hand of an image; Māna.12. 12-21. See अभयमुद्रा.

या N. of a plant (हरीतकी), Mar. हिरडा).

A form of the goddess Durgā.

यम् Absence or removal of fear.

Security, safety, protection from fear or danger. मया तस्याभयं दत्तम् Pt.1; अभयस्य हि यो दाता Ms.8.33; Ś.2.17.

N. of a sacrificial hymn.

The root of a fragrant grass (वीरणमूलम्, उशीरम्). -Comp. -कृत् a.

not terrific, mild.

giving safety. -गिरिवासिन् m. one dwelling on the mountain of safety, N. of a class of Kātyāyana's pupils.-गिरिविहारः Buddhist monastery on the Abhayagiri.

डिण्डिमः proclamation of assurance of safety.

a military or war-drum. -द, -दायिन्, -प्रद a. giving a guarantee or promise of safety; भयेष्वभयदः Rām.; ˚प्रद; ऐश्वर्यमभयप्रदः Ms.4.232. (-दः) an Arhat of the Jainas; N. of Viṣṇu. -दक्षिणा, -दानम्, -प्रदानम् giving a promise, assurance, or guarantee of safety or protection (from danger); सर्वप्रदानेष्वभयप्रदानम् (प्रधानम्) Pt.1.29; सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् Ms.4.247.-पत्रम् a written document or paper granting assurance of safety; cf. the modern 'safe-conduct'. -मुद्रा a variety of mudrā in Tantra literature. -याचना asking for protection; ˚अञ्जलिः; बध्यतामभययाचनाञ्जलिः R.11.78.-वचनम्, -वाच् f. an assurance or promise of safety.-सनि a. Ved. giving safety.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभय/ अ-भय mf( आ)n. unfearful , not dangerous , secure

अभय/ अ-भय mfn. fearless , undaunted S3Br. xiv

अभय/ अ-भय m. N. of शिव

अभय/ अ-भय m. of a natural son of बिम्बिसार

अभय/ अ-भय m. of a son of इध्मजिह्वBhP.

अभय/ अ-भय m. of a river in क्रौञ्चद्वीपBhP.

अभय/ अ-भय n. ( ifc. f( आ). )absence or removal of fear , peace , safety , security RV. etc. (See. अभय-तमbelow)

अभय/ अ-भय n. " safety " , (applied as proper name to) a child of धर्मand his reign in प्लक्षद्वीपBhP.

अभय/ अ-भय n. a kind of symbol procuring security Hcat.

अभय/ अ-भय n. a sacrificial hymn recited to obtain personal security Kaus3.

अभय/ अ-भय n. the root of a fragrant grass , Andropogon Muricatum.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--son of Dharma and दया: a sage. भा. IV. 1. ५०; M. १९८. 3.
(II)--one of the seven continents of प्लक्ष- द्वीप. (जम्बूद्वीप--Burnouf). भा. V. २०. 3.
(I)--a R. of क्रौञ्चद्वीप. भा. V. २०. २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhaya : m. Name of a dialogue (saṁvāda) (saṁvādam abhayaṁ nāma nāmataḥ) that took place between a Brāhmaṇa who was versed in jñāna and vijñāna and his wife Brāhmaṇī.

Called itihāsam purātanam 14. 20. 1; the dialogue started when the Brāhmaṇī asked the Brāhmaṇa which world she would go to (after death) having obtained him for husband (14. 20. 4); in this dialogue the Brāhmaṇa stands for mind (manas) and the Brāhmaṇī for understanding (buddhi) of Vāsudeva (Kṛṣṇa) 14. 34. 12; this saṁvāda was narrated by Vāsudeva to Pārtha (Arjuna); it comprises adhyāyas 14. 20-34.


_______________________________
*2nd word in left half of page p168_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhaya : m. Name of a dialogue (saṁvāda) (saṁvādam abhayaṁ nāma nāmataḥ) that took place between a Brāhmaṇa who was versed in jñāna and vijñāna and his wife Brāhmaṇī.

Called itihāsam purātanam 14. 20. 1; the dialogue started when the Brāhmaṇī asked the Brāhmaṇa which world she would go to (after death) having obtained him for husband (14. 20. 4); in this dialogue the Brāhmaṇa stands for mind (manas) and the Brāhmaṇī for understanding (buddhi) of Vāsudeva (Kṛṣṇa) 14. 34. 12; this saṁvāda was narrated by Vāsudeva to Pārtha (Arjuna); it comprises adhyāyas 14. 20-34.


_______________________________
*2nd word in left half of page p168_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभय&oldid=487517" इत्यस्माद् प्रतिप्राप्तम्