माघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघः, पुं, श्रीदत्तकसूनुशिशुपालवधमहाकाव्य- कर्त्ता । इति तद्ग्रन्थशेषपुष्पिका ॥ स्वनाम- ख्यातमहाकाव्यम् । यथा, -- पुष्पेषु जाती नगरेषु काञ्ची नारीषु रम्भा पुरुषेषु विष्णुः । नदीषु गङ्गा नृपतौ च रामः काव्येषु माघः कविकालिदासः ॥” इति प्राचीनाः ॥ वैशाखादिद्वादशमासान्तर्गतदशममासः । मघायुक्ता पौर्णमासी यत्र मासे सः ॥ तत्- पर्य्यायः । तपाः २ । इत्यमरः । ४ । १ । ४ । १५ ॥ स च त्रिविधः । मकरस्थरव्यारब्धशुक्लप्रति- पदादिदर्शान्तो मुख्यचान्द्रः १ । कृष्णप्रति- आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥” इत्यनेन प्रार्थयेत् । क्षत्त्रियादिभिः पितृतर्पणात् पूर्ब्बं एतत् कर्त्तव्यम् ॥ * ॥ भैम्यामेकादश्या- मुपोष्य द्बादश्यां तिलोद्बर्त्तनमावश्यकं कर्त्त- व्यम् । स्नानतर्पणमहादानभोजनादि यथा- लाभं कुर्य्यात् ॥ * ॥ माघपौर्णमास्यां युगाद्या- त्वेन पार्व्वणविधिना श्राद्धं कर्त्तव्यम् । अनन्त- फलकामनया स्नानदानञ्च कर्त्तव्यम् । तस्यां दानप्रमाणन्तु तिथितत्त्वेऽनुसन्धेयम् ॥ इति कृत्यतत्त्वम् ॥ * ॥ * ॥ अथ माघस्नानफलम् । “ब्रतदानैस्तपोभिश्च न तथा प्रीयते हरिः । माघमज्जनमात्रेण यथा प्रीणाति केशवः ॥ न समं विद्यते किञ्चित् तेजः सौरेण तेजसा । तद्बत् स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥ प्रीतये वासुदेवस्य सर्व्वपापाद्विमुक्तये । माघस्नानं प्रकुर्व्वीत स्वर्गलाभाय मानवः ॥ किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अध्रुवेणाशु हेयेन माघस्नानं विना भवेत् ॥ मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ । कथं पापैः प्रसुच्येत कथं स त्रिदिवं व्रजेत् ॥ ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । माघस्नायी विपापः स्यात्तत्सं सर्गी च पञ्चमः ॥ उपपातकानि सर्व्वाणि पातकानि महान्ति च । भस्मीभवन्ति सर्व्वाणि माघस्नायिनि मानवे ॥ पावका इव दीप्यन्ते माघस्नाता नरोत्तमाः । विमुक्ताः सर्व्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ आर्द्रं शुष्कं लघु स्थूलं वाङ्मनःकर्म्मभिः कृतम् । माघस्नानं दहेत् सर्व्वं पावकः समिधो यथा ॥ प्रामादिकञ्च यत् पापं ज्ञानाज्ञानकृतञ्च यत् । स्नानमात्रेण तन्नश्येत् मकरस्थे दिवाकरे ॥ निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्ध- ताम् । सन्देहोऽत्र न कर्त्तव्यो माघस्नाने नराधिप ! ॥ सर्व्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप ! । सर्व्वेषां स्वर्गदो माघः सर्व्वेषां पापनाशनः ॥ एतदेव परो मन्त्रो ह्येतदेव परं तपः । प्रायश्चित्तं परञ्चैव माघस्नानमनुत्तमम् ॥ नृणां जन्मान्तराभ्यासात् माघस्नानमतिर्भवेत् । अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ! ॥ संसारकर्द्दमालेपप्रक्षालनविशारदम् । पावनं पावनानाञ्च माघस्नानं परन्तप ! ॥ स्नाता माघे च ये राजन् ! सर्व्वकामफलप्रदे । ते तांश्च भुञ्जते लोकांश्चन्द्रसूर्य्यग्रहोपमान् ॥” इति श्रीपद्मपुराणे उत्तरखण्डे ४ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघ पुं।

माघमासः

समानार्थक:तपस्,माघ

1।4।15।1।5

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने। स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघ¦ पु॰ मघानक्षत्रयुक्ता पौर्णमासी अण् ङीप् माघी सात्रमासे पुनरण्। चैवावधिके

१ एकादशे चान्द्रे मासे।

२ तत्पौर्णमास्यां स्त्री ङीप्

३ शिशुपालबधकाव्ये

४ तत्कर्त्तरि च पु॰।
“तावद्भा भारवेर्भाति यावन्माघस्यनोदयः” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघ¦ m. (-घः)
1. One of the months of the Hindu year, (January-Fe- [Page562-a+ 60] bruary.)
2. A poet, the author of the SIS4UPA4LA Bad'ha or as it is named after him the Ma4gha Ka4vya, one of the great profane poems of Hindu literature. f. (-घी)
1. A potherb, (Hingtsha re- pens.)
2. The day of full-moon in the Month of Ma4gha. E. मघा the asterism, in which the moon is full in this month, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघः [māghḥ], [मघानक्षत्रयुक्ता पौर्णमासी माघी सा$त्र मास अण्]

N. of a lunar month (corresponding to January-February).

N. of a poet, the author of the Śiśupālavadha or Māgha-kāvya; (the poet describes his family in Śi.2.8-84 and thus concludes: श्रीशब्दरम्यकृतसर्ग- समाप्तिलक्ष्म लक्ष्मीपतेश्चरितकीर्तनचारु माघः । तस्यात्मजः सुकविकीर्ति- दुराशयादः काव्यं व्यधत्त शिशुपालवधाभिधानम् ॥); उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥; तावद्भा भारवेर्भाति यावन्माघस्य नोदयः Udb. -घी the day of full moon in the month of Māgha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माघ mf( ई)n. relating to the constellation मघा, S3a1rn3gS. MBh.

माघ m. ( scil. मास)the month माघ(which has its full moon in the -constconstellation -M माघ, and corresponds to our January-February) S3Br. etc.

माघ m. N. of a poet (son of दत्तकand grandson of सुप्रभ-देव, author of the शिशुपाल-वध, hence called माघ-काव्य; See. IW. 392 n. 2 )

माघ m. of a merchant Vi1rac.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--considered as the first of months; फलकम्:F1:  Br. II. २४. १४१.फलकम्:/F gift of ब्रह्मवैवर्त पुराण in this month leads one to Brahma- loka; फलकम्:F2:  M. ५३. ३६.फलकम्:/F Mahesvara to be worshipped in this month. फलकम्:F3:  Ib. ५६. 2; ६०. ३६; वा. ५०. १२२; ५३. ११३.फलकम्:/F
(II)--(पञ्चदशि): a युगादि for श्राद्ध; (saptami) a मन्वन्तरादि for श्राद्ध. M. १७. 4, 7.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māgha, Māghamāsa  : m.: Name of a month.


A. Description: Holy (puṇya) 13. 153. 28.


B. Epic Event: Bhīṣma, lying on the bed of arrows, realized that the holy month of Māgha had arrived (māso 'yaṁ samanuprāpto māsaḥ puṇyo yudhiṣṭhira); he guessed that it must be the eighth day of the bright fortnight of that month (tribhāgaśeṣaḥ pakṣo 'yaṁ śuklo bhavitum arhati) 13. 153. 28 (Nī. on Bom. Ed. 13. 167. 28: tenādyāṣṭamīty arthaḥ).


C. Religious rites:

(1) Vedic: Aśvamedha: when the return of the horse, wandering on the earth, was reported to Yudhiṣṭhira, he, noticing that the day was the twelfth of the (bright) fortnight of the month of Māgha and that the constellation (viz. Puṣya) was favourable, he asked Bhīma to make preparations for the horse sacrifice (etasminn eva kāle tu dvādaśīṁ māghapākṣikīm/iṣṭam gṛhītvā nakṣatraṁ) 14. 86. 4 (Nī. on Bom. Ed. 14. 85. 4: iṣṭaṁ nakṣatraṁ puṣyam);

(2) Non-Vedic: (a) snāna: Aṅgiras told Gautama that if one who had controlled his mind and had strictly observed the vows bathed at Prayāga in Māgha he was purified of the sins and went to heaven 13. 26. 36; (b) dāna: One who offered sesame to Brāhmaṇas in Māgha did not go to hell 13. 65. 7; (c) upavāsa: If one, who is devoted to father (pitṛbhaktaḥ), spends the month of Māgha taking food only once a day he becomes eminent in his illustrious family and among his kinsmen (śrīmatkule jñātimadhye sa mahattvaṁ prapadyate) 13. 109. 20.


D. Smile: Bhīṣma said that the arrows which pierced his vitals, as (the winter time śaiśiraḥ kālaḥ 6. 113. 7) in the month of Māgha pierced the vitals of cows, were those of Arjuna and not of Śikhaṇḍin (kṛntanti mama gātrāṇi māghamāse gavām iva/ arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ) 6. 114. 60 (see the Editor's note on the stanza, Cr. Ed. Vol. 7, p. 795; for the reading māghamā (or māgamā) segavām iva and the commentator's explanations of it, see the Critical Apparatus on the stanza (p. 677), and for Nī.'s expl. see Bom. Ed. 6. 119. 66). [See Māghī ]


_______________________________
*1st word in right half of page p263_mci (+offset) in original book.

previous page p262_mci .......... next page p264_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māgha, Māghamāsa  : m.: Name of a month.


A. Description: Holy (puṇya) 13. 153. 28.


B. Epic Event: Bhīṣma, lying on the bed of arrows, realized that the holy month of Māgha had arrived (māso 'yaṁ samanuprāpto māsaḥ puṇyo yudhiṣṭhira); he guessed that it must be the eighth day of the bright fortnight of that month (tribhāgaśeṣaḥ pakṣo 'yaṁ śuklo bhavitum arhati) 13. 153. 28 (Nī. on Bom. Ed. 13. 167. 28: tenādyāṣṭamīty arthaḥ).


C. Religious rites:

(1) Vedic: Aśvamedha: when the return of the horse, wandering on the earth, was reported to Yudhiṣṭhira, he, noticing that the day was the twelfth of the (bright) fortnight of the month of Māgha and that the constellation (viz. Puṣya) was favourable, he asked Bhīma to make preparations for the horse sacrifice (etasminn eva kāle tu dvādaśīṁ māghapākṣikīm/iṣṭam gṛhītvā nakṣatraṁ) 14. 86. 4 (Nī. on Bom. Ed. 14. 85. 4: iṣṭaṁ nakṣatraṁ puṣyam);

(2) Non-Vedic: (a) snāna: Aṅgiras told Gautama that if one who had controlled his mind and had strictly observed the vows bathed at Prayāga in Māgha he was purified of the sins and went to heaven 13. 26. 36; (b) dāna: One who offered sesame to Brāhmaṇas in Māgha did not go to hell 13. 65. 7; (c) upavāsa: If one, who is devoted to father (pitṛbhaktaḥ), spends the month of Māgha taking food only once a day he becomes eminent in his illustrious family and among his kinsmen (śrīmatkule jñātimadhye sa mahattvaṁ prapadyate) 13. 109. 20.


D. Smile: Bhīṣma said that the arrows which pierced his vitals, as (the winter time śaiśiraḥ kālaḥ 6. 113. 7) in the month of Māgha pierced the vitals of cows, were those of Arjuna and not of Śikhaṇḍin (kṛntanti mama gātrāṇi māghamāse gavām iva/ arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ) 6. 114. 60 (see the Editor's note on the stanza, Cr. Ed. Vol. 7, p. 795; for the reading māghamā (or māgamā) segavām iva and the commentator's explanations of it, see the Critical Apparatus on the stanza (p. 677), and for Nī.'s expl. see Bom. Ed. 6. 119. 66). [See Māghī ]


_______________________________
*1st word in right half of page p263_mci (+offset) in original book.

previous page p262_mci .......... next page p264_mci

"https://sa.wiktionary.org/w/index.php?title=माघ&oldid=446156" इत्यस्माद् प्रतिप्राप्तम्