घृण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृण, इ ङ ग्रहणे । कविकल्पद्रुमः ॥ (भ्वां आत्मं- सकं-सेट् ।) इ, घृण्ण्यते । ङ, घृण्णते जरी- घृण्ण्यते । इति दुर्गादासः ॥
घृण, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां- उभं अकं-सेट् । उदित्वात् क्त्रावेट् ।) द ञ, घृणोति घर्णोति । घृणुते घर्णते । उ, घर्णित्वा घृत्वा । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृण¦ दीप्तौ तना॰ उभ॰ अक॰ सेट्। घर्णोति वृणोति घर्णुतेघृणुते अघर्णीत् अघर्णिष्ट जघर्ण जघृणे घृणा। उदित्। वर्णित्वा घृण्ट्वा। क्त्वो वेट्कत्बात् निष्ठा त्वनिट्। घृण्णः। वेदे गणव्यत्ययोऽपि
“आ यो घृणे न ततृषाणोअजरः” ऋ॰
६ ।
१५ ।
५ ।
“आघृणे आदीप्यते” भा॰।
घृण¦ ग्रहणे भ्वा॰ आत्म॰ सक॰ सेट् इदित्। घृण्णते अघृ-ण्णिष्ट। जघृण्णे।
घृण¦ पु॰ घृण--दीप्तौ क।
१ दिवसे निघ॰।
२ दीप्ते
३ उष्णे च।
“अह्ना शं भानुना शं हिमा शं घृणेन ऋ॰
१० ।
३७ ।
१० ।
“घृणेन उष्णेन” भा॰।
“घृणान्न भीषा अद्रिवःऋ॰
१ ।
१३
३ ।
६ ।
“घृणात् दीप्तात्” भा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृण (उ) घृणु¦ 8th cl. (घर्णोति घृणोति घर्णुते) To shine. (इ) घृणि r. 1st. cl. (घृणते) To take or accept. दीप्तौ तना-उभ-अक-सेट्। ग्रहणे भ्वा-आ सक-सेट् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृणः [ghṛṇḥ], 1 Heat, ardour.
Sunshine; आ यो घृणे न ततृषाणो अजरः Rv.6.15.5.
A Day.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
घृण m. heat , ardour , sunshine RV. i , 133 , 6 ; vi , 15 , 5 ; x , 37 , 10