घृण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृण, इ ङ ग्रहणे । कविकल्पद्रुमः ॥ (भ्वां आत्मं- सकं-सेट् ।) इ, घृण्ण्यते । ङ, घृण्णते जरी- घृण्ण्यते । इति दुर्गादासः ॥

घृण, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां- उभं अकं-सेट् । उदित्वात् क्त्रावेट् ।) द ञ, घृणोति घर्णोति । घृणुते घर्णते । उ, घर्णित्वा घृत्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृण¦ दीप्तौ तना॰ उभ॰ अक॰ सेट्। घर्णोति वृणोति घर्णुतेघृणुते अघर्णीत् अघर्णिष्ट जघर्ण जघृणे घृणा। उदित्। वर्णित्वा घृण्ट्वा। क्त्वो वेट्कत्बात् निष्ठा त्वनिट्। घृण्णः। वेदे गणव्यत्ययोऽपि
“आ यो घृणे न ततृषाणोअजरः” ऋ॰

६ ।

१५ ।

५ ।
“आघृणे आदीप्यते” भा॰।

घृण¦ ग्रहणे भ्वा॰ आत्म॰ सक॰ सेट् इदित्। घृण्णते अघृ-ण्णिष्ट। जघृण्णे।

घृण¦ पु॰ घृण--दीप्तौ क।

१ दिवसे निघ॰।

२ दीप्ते

३ उष्णे च।
“अह्ना शं भानुना शं हिमा शं घृणेन ऋ॰

१० ।

३७ ।

१० ।
“घृणेन उष्णेन” भा॰।
“घृणान्न भीषा अद्रिवःऋ॰

१ ।

१३

३ ।

६ ।
“घृणात् दीप्तात्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृण (उ) घृणु¦ 8th cl. (घर्णोति घृणोति घर्णुते) To shine. (इ) घृणि r. 1st. cl. (घृणते) To take or accept. दीप्तौ तना-उभ-अक-सेट्। ग्रहणे भ्वा-आ सक-सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृणः [ghṛṇḥ], 1 Heat, ardour.

Sunshine; आ यो घृणे न ततृषाणो अजरः Rv.6.15.5.

A Day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घृण m. heat , ardour , sunshine RV. i , 133 , 6 ; vi , 15 , 5 ; x , 37 , 10

"https://sa.wiktionary.org/w/index.php?title=घृण&oldid=499451" इत्यस्माद् प्रतिप्राप्तम्