नलद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलदम्, क्ली, (नलं द्यति अवखण्डयतीति । दो + कः ।) पुष्परसः । उशीरम् । (यथा, किराते । ५ । २५ । “इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥”) जटामांसी । इति मेदिनी । दे, ३३ ॥ (अस्य पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी । किरातिनी च जटिला लोमशा तु तपस्विनी ॥” नलं ददातीति । दा + आतोऽनुपेति कः ।) नल- दातरि, त्रि, ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलद नपुं।

वीरणमूलम्

समानार्थक:उशीर,अभय,नलद,सेव्य,अमृणाल,जलाशय,लामज्जक,लघुलय,अवदाह,इष्टकापथ

2।4।164।2।2

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्. अभयं नलदं सेव्यममृणालं जलाशयम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलद¦ न॰ नलं तृषाबन्धं द्यति दो--खण्डने क।

१ उशीरे(वेणारमूल) उशीरशब्दे

१३

७६ पृ॰ तद्गुणा दृश्याः

२ पुष्परसे

३ जटामांस्याञ्च मेदि॰
“करिणां मुदे सनलदा-ऽनलदा” किरा॰
“नलदेनानुलिम्पन्ति”
“नलदमालांप्रतिमुञ्चन्ति” आश्व॰ श्रौ॰

६ ।

१० ।

३ ।

४ । तत्पण्यमस्य किशरा॰ष्ठन्।

४ नलदिक तद्विक्रेतरि त्रि॰ स्त्रियां ङीष्। नलं ददाति दा--क।

५ नलदातरि त्रि॰
“स्यादस्यानलदं विना न दलने तापस्य कोऽपि क्षमः” नैषध॰। रुद्राश्वनृपस्य घृताच्यां जाते

६ कन्याभेदे स्त्री
“खलदाचैव राजेन्द्र! नलदा सुरसाऽपि च” हरिवं॰

३१ अ॰तत्वन्योक्तौ। [Page3984-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलद¦ n. (-दं) Indian spikenard, (Valeriana jatamansi.) f. (-दा)
1. The honey or nectar of a flower.
2. The root of the Andropogon muri- catum. E. नल here said to mean, fragrance, and द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलद/ नल--द mn. ( न)Nardostachys Jatamansi , Indian spikenard AV. Sus3r. etc. (also f( आ). L. ; See. नरद)

नलद/ नल--द mn. the root of Andropogon Muricatus Naish. (604403.1 -त्वn. ib. )

नलद/ नल--द n. the blossom of Hibiscus Rosa Sinensis L.

नलद/ नल--द n. the honey or nectar of a flower L.

नलद/ नल--द mfn. bringing near king नल, Naish. (604404 -त्वn. ib. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nalada, ‘nard’ (Nardastachys Jatamansi) is a plant mentioned in the Atharvaveda,[१] in the Aitareya[२] and the Śāṅkhāyana[३] Āraṇyakas (where it is mentioned as used for a garland), as well as in the Sūtras. In the Atharvaveda[४] the feminine form of the word, Naladī, occurs as the name of an Apsaras, or celestial nymph.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नलद पु.
(न.) पौधा, खस, जटामासी, हि.आ.ध. IV 2०2 नलद के फूल की एक माला शव पर रखी जाती है, भा.पि.मे. 1-1.21, श्रौ.को. (अं) 1.1०4० (पितृमेध); ‘स्यादस्या नलदं विना..... नैष. 4.116.

  1. vi. 102, 3.
  2. iii. 2, 4.
  3. xi. 4.
  4. iv. 37, 3.

    Cf. Zimmer, Altindisches Leben, 68, 69;
    Grohmann, Indische Studien, 9, 420;
    Caland, Altindisches Zauberritual, 177, n. 4.
"https://sa.wiktionary.org/w/index.php?title=नलद&oldid=500566" इत्यस्माद् प्रतिप्राप्तम्