मेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषः, पुं, (मिषति अन्योन्यं स्पर्द्धते इति । मिष् स्पर्द्धायाम् + अच् ।) पशुविशेषः । मेडा इति भेडा इति च भाषा ॥ (यथा, पञ्चतन्त्रे । ५ । ६२ । “मेषेण सूपकाराणां कलहो यत्र वर्त्तते । स भविष्यत्यसन्दिग्धं वानराणां भयावहः ॥”) तत्पर्य्यायः । मेढ्रः २ उरभ्रः ३ उरणः ४ ऊर्णायुः ५ वृष्णिः ६ एडकः ७ । इत्यमरः । २ । ९ । ७६ ॥ भेडः ८ हुडः ९ शृङ्गिणः १० अविः ११ लोमशः १२ बली १३ रोमशः १४ भेडुः १५ भेडकः १६ मेण्टः १७ हुलुः १८ । इति शब्दरत्नावली ॥ मेण्टकः १९ हुड्ः २० संफलः २१ । इति हेमचन्द्रः । ४ । ३४१ ॥ अस्य मांसगुणाः । मधुरत्वम् । शीतत्वम् । गुरुत्वम् । विष्टम्भित्वम् । वृंहणत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पित्तश्लेष्मकरत्वम् । कुसुम्भशाकेन सह त्याज्यत्वञ्च । इति राज- वल्लभः ॥ * ॥ लग्नविशेषः । औषधविशेषः । इति मेदिनी । षे, १२१ ॥ (यथा, सुश्रुते उत्तरतन्त्रे । १७ अध्याये । “मेषस्य पुष्पैर्मघुकेन संयुतं तदञ्जनं सर्व्वकृते प्रयोजयेत् । क्रियाश्च सर्व्वाः क्षतजोद्भवे हितः क्रमः परिम्नायिनि चापि पित्तहृत् ॥”) राशिविशेषः ॥ तत्पर्य्यायः । क्रियः २ । (यथा, श्रीमद्भागवते । ५ । २१ । ४ । “यदा मेषतुलयोर्वर्त्तते तदाहोरात्राणि समानानि भवन्ति । यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहा- न्येव वर्द्धन्ते ह्रसति च मासि मासि एकैका घटिका रात्रिषु ॥”) अस्याधिष्ठात्री देवता पुंमेषः । अश्विनीभरणीकृत्तिकापादैकेन मेष- राशिर्भवति । अत्र जात ईदृशो भवति । शेषदशायां नेत्रदुःखी दयालुः धनी गानसुखी धार्म्मिकः धीरः मत्स्यमांसाशी च । स तु पृष्ठोदयः । अस्य वर्णः । आरक्तः पीतश्च । अयं क्रूरः । पित्तोष्णस्वभावः । कान्तिरहितः । समानाङ्गः । पर्व्वतचारी । पूर्ब्बदिगधिपतिः । वैश्यवर्णः । अल्पस्त्रीसङ्गः । अल्पसन्तानः । सुदृढः । अतिरवश्च । इति ज्योतिषम् ॥ * ॥ रव्याश्रिततद्राशिजातफलं यथा, -- “मेषे दिनेशे पुरुषः सुवेशः सत्साहसः स्यान्नृपतेः समानः । बुद्ध्या युतः पित्तकृता च पीडा वक्त्रोद्भवा वा सततं महौजाः ॥” * ॥ चन्द्राश्रिततद्राशिजातफलं यथा, -- “स्थिरजनो रहितः स्वजनैर्नरः सुतयुतः प्रमदाविजितो भवेत् । अजगते द्बिजराज इतीरितं विभुतयाद्भुतया सहितः श्रिया ॥” * ॥ तल्लग्नजातफलं यथा, -- “मेषलग्ने समुत्पन्नश्चण्डो मानी धनी शुभः । क्रोधी स्वजनहन्ता च विक्रमी परवत्सलः ॥” इति कोष्ठीप्रदीपः ॥ तल्लग्नस्य स्थूलमानम् । ३ । ४७ । इति ज्योति- स्तत्त्वम् ॥ * ॥ त्रितारकशराकृतिश्रवणानक्ष- त्रस्य गगनमध्योदये मेषलग्नस्य अष्टादशपला- धिकदण्डैको गतो भवेत् । यथा, -- “तारकात्रयमिते शराकृतौ केशवे गगनमध्यवर्त्तिनि । मत्तवारणगतेऽजलग्नतो निर्ययुर्गजमहीध्रलिप्तिकाः ॥” मर्द्दलाकृतिपञ्चतारकधनिष्ठानक्षत्रस्य मस्तको- पर्य्युदये मेषलग्नस्य षट्त्रिंशत्पलाधिकदण्डद्बयं गतं स्यात् । यथा, -- “मस्तकोपरि समागते धने मर्द्दलाकृतिनि पञ्चतारके । यान्ति कान्तिमति मेषलग्नतः सारसाक्षि रसघस्रलिप्तिकाः ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेष पुं।

राशिः

समानार्थक:मेष,वृष,कूट

1।3।27।2।2

सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः। राशीनामुदयो लग्नं ते तु मेषवृषादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

मेष पुं।

मेषः

समानार्थक:मेढ्र,उरभ्र,उरण,ऊर्णायु,मेष,वृष्णि,एडक,अवि

2।9।76।2।5

अजा छागी शुभच्छागबस्तच्छगलका अजे। मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेष¦ पुंस्त्री॰ मिष--अच्। (मेडा)

१ पशुभेदे अमरः स्त्रियांङीष्।

२ चक्रमर्दवृक्षे मेदि॰। ज्योतिश्चक्रस्य द्वादशांशेअश्विनीभरणीकृत्तिकानक्षत्राद्यपादात्मके

३ राशिभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेष¦ m. (-षः)
1. A ram.
2. The sign Aries.
3. A kind of drug. f. (-षा) A sort of small cardamom, brought from Guzera4t. f. (-षी) An ewe. E. मिष् to contend with, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषः [mēṣḥ], 1 A ram, sheep.

The sign Aries of the zodiac. -Comp. -अण्डः an epithet of Indra. -कम्बलः a woollen blanket or rug. -कुसुमः, -लोचनः Cassia Thora (Mar. टाकळा). -पालः, -पालकः a shepherd. -मांसम् mutton.-यूथम् a flock of sheep. -शृङ्गः a species of tree; Mb. 14.43.3. -शृङ्गी Odina Pinnata (Mar. मेढशिंगी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेष m. (2. मिष्)a ram , sheep (in the older language applied also to a fleece or anything woollen) RV. etc.

मेष m. the sign of the zodiac Aries or the first arc of 30 degrees in a circle Su1ryas. Var. BhP.

मेष m. a species of plant Sus3r.

मेष m. N. of a partic. demon L. (See. नेजम्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--sheep born of सुग्रीवी; फलकम्:F1:  M. 6. ३३.फलकम्:/F Indra took the guise of, to disturb the तपस् of वज्रान्ग's wife. फलकम्:F2:  Ib. १४६. ६४.फलकम्:/F
(II)--सूर्य in, the month of Citra. वा. १०५. ४६. [page२-739+ २९]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MEṢA I : A synonym for Indra. Once Indra taking the shape of a goat went and drank the Soma of the sage Medhātithi. Then that sage called Indra ‘goat’ (meṣa) and that name of Meṣa stuck to him. (Sūkta 51, Anuvāka 10, Maṇḍala 11, Ṛgveda).


_______________________________
*6th word in right half of page 502 (+offset) in original book.

MEṢA II : A soldier of Subrahmaṇya. (Śloka 64, Chapter 45, Śalya Parva).


_______________________________
*7th word in right half of page 502 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Meṣa denotes ‘ram’ in the Rigveda[१] and later,[२] while Meṣī means ‘sheep.’[३] Both words are also used to denote the ‘wool’[४] of the sheep, especially as employed for the Soma filter. A wild (āraṇya) ram is mentioned in the Vājasaneyi Saṃhitā.[५]

  1. i. 43, 6;
    116, 16;
    viii. 2, 40;
    x. 27, 17, etc.
  2. Av. vi. 49, 2;
    Vājasaneyi Saṃhitā, iii. 59;
    xix. 90;
    xxiv. 30;
    Taittirīya Saṃhitā, vii. 4, 12, 1;
    Ṣaḍviṃśa Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, iii. 3, 4, 18, etc.
  3. Rv. i. 43, 6;
    Vājasaneyī Saṃhitā, iii. 59;
    xxiv. 1;
    Taittirīya Brāhmaṇa, i. 6, 4, 4. etc.
  4. Meṣa, Rv. viii. 86, 11;
    Meṣī. ix. 8, 5;
    86, 47;
    107, 11.
  5. xxiv. 30.

    Cf. Hopkins, Journal of the American Oriental Society, 17, 66, 67.
"https://sa.wiktionary.org/w/index.php?title=मेष&oldid=503608" इत्यस्माद् प्रतिप्राप्तम्