शारि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारिः, पुं, (शॄ हिंसायाम् + इञ् ।) अक्षोप- करणम् । पाशकादेर्बलम् । गुटिका । इति मेदिनी ॥ तत्पर्य्यायः । शारः २ खेलनी ३ । इति हेमचन्द्रः ॥

शारिः, स्त्री, (शॄ + “श्रः शकुनौ ।” उणा० ४ । १२७ । इति इञ् ।) शकुनिकाभेदः । युद्धार्थ- गजपर्य्याणम् । व्यवहारान्तरम् । इति मेदिनी ॥ कपटः । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारि(री)¦ स्त्री शॄ--इञ् वा ङीप्।

१ पाशकादिगुटिकायां

२ अक्षोपकरणे च मेदि॰।

३ पक्षिभेदे च
“शारीं चरन्तींसखि! भारयेति” नैषधम्।

४ युद्धार्थगजपर्थ्याणे

५ व्यवहारभेदे मेदि॰।

६ कपटे धरणिः। स्वार्थे क। पक्षिभेदे वीणावादने च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारि¦ m. (-रिः)
1. A piece or man at chess, draughts Chauper, &c.
2. An elephant's housings or armour.
3. Fraud, trick. mf. (-रिः-री) A bird: see the next. E. शॄ to injure, Una4di aff. इञ् or ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारिः [śāriḥ], 1 A chessman, a piece at chess &c.; सुवर्णशारीः कपटेन भानां विहायसि द्यूतपडे वतत्य Rām. ch.6.41.

A small round ball.

A kind of die. -रिः f.

The bird called Sārikā.

Fraud, trick.

An elephant's housings or armour; शारिमशकदधिरोपयितुम् Śi.15.77.-Comp. -पट्टः, -फलम्, -फलकः, -कम् a chequered cloth for playing at chess, draughts &c. -शृङ्खला f. a kind of dice, chessman or a square on a chessboard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारि f. ( L. also written शारीor सारि)a partic. bird(= शारिकाbelow) TS. VS.

शारि f. an arrow RV.

शारि f. an elephant's housings or armour S3is3.

शारि f. = व्यवहारा-न्तरand कपटL.

शारि f. N. of a daughter of माठर(wife of तिष्यand mother of the first disciple of गौतमबुद्ध; See. शारि-पुत्र) Buddh.

शारि m. a chessman , piece at chess (or at a kind of draughts) Ka1d. (written सारि)

शारि m. a little round ball(= गुटिका) MW.

शारि m. a kind of die or small cube used in games with dice ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śāri occurs in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१] It seems clear, since it is described as ‘of human speech’ (puruṣa-vāc), that it was some kind of bird, possibly the later Sārikā (‘starling’), as Zimmer[२] suggests. See also Śāriśākā.

2. Śāri, occurring in one passage of the Rigveda,[३] is said by Sāyaṇa to mean ‘arrow.’ This is uncertain, but connexion with Śara or 1. Śāri is quite possible.[४]

  1. Taittirīya Saṃhitā, v. 5, 12, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 14;
    Vājasaneyi Saṃhitā, xxiv. 33.
  2. Altindisches Leben, 90, 91.
  3. i. 112, 16.
  4. Oldenberg, Ṛgveda-Noten, 1, 103.
"https://sa.wiktionary.org/w/index.php?title=शारि&oldid=504870" इत्यस्माद् प्रतिप्राप्तम्