वीर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्य वि।

अतिशयिताध्यवसायः

समानार्थक:वीर्य,अतिशक्तिभाज्

1।7।29।2।3

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वीर्य नपुं।

रेतस्

समानार्थक:शुक्र,तेजस्,रेतस्,बीज,वीर्य,इन्द्रिय

2।6।62।1।5

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

वीर्य नपुं।

बलम्

समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्

3।3।155।1।1

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

वैशिष्ट्य : बलवान्

पदार्थ-विभागः : , गुणः

वीर्य नपुं।

प्रभावः

समानार्थक:आयति,धामन्,अधिष्ठान,वीर्य,अनुभाव,तेजस्

3।3।155।1।1

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये। धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्यम् [vīryam], [वीर्-यत्, वीरस्य भावो यत् वा]

Heroism, prowess, valour; वीर्यावदानेषु कृतावमर्षः Ki.3.43; R.2.4, 3.62;11.72; Ve.3.3.

Vigour, strength.

Virility; वीर्यशौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार Bhāg.5.4.2.

Energy, firmness, courage.

Power, potency; जाने तपसो वीर्यम् Ś.3.2.

Efficacy (of medicines); अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः Ki.2.4; Ku.2. 48.

Semen virile; अमी हि वीर्यप्रभवं भवस्य Ku.3.15; वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्यतनयाम् Pt.4.5.

Splendour, lustre.

The seed of plants.

Dignity, consequence.

Poison.

Gold (हिरण्य); अन्नं वीर्यं ग्रहीतव्यं प्रेतकर्मण्य- पातिते Mb.12.165.39. -Comp. -आधानम् impregnation.-करः marrow. -जः a son. -प्रपातः seminal effusion, discharge of semen. -शालिन् a. strong. -शुल्क a. purchased by valour. -हीन a.

cowardly, pusilanimous.

seedless.

impotent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्य n. ( ifc. f( आ). )manliness , valour , strength , power , energy RV. etc.

वीर्य n. heroism , heroic deed ib.

वीर्य n. manly vigour , virility , semen virile MBh. Ka1v. etc.

वीर्य n. efficacy (of medicine) Kum. Kir.

वीर्य n. poison BhP.

वीर्य n. splendour , lustre W.

वीर्य n. dignity , consequence ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of अक्रूर. M. ४५. २९.

"https://sa.wiktionary.org/w/index.php?title=वीर्य&oldid=504558" इत्यस्माद् प्रतिप्राप्तम्