पुलस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलस्तिः, पुं, (पुल महत्त्वे + क्विप् । पुलं महत्त्वं असते गच्छतीति । अस् + तिः । इत्युज्ज्वलदत्तः । ४ । १७९ ।) पुलस्त्यमुनिः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलस्ति¦ पु॰ पुलं महत्त्वमसते गच्छति अस--ति शक॰। पुलस्त्ये मुनौ उज्ज्व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलस्ति¦ m. (-स्तिः) The name of one of the seven Ri4shis, and mind- born sons of BRAHMA
4. E. पुल् great, अस् to throw or cast down, Una4di aff. ति; otherwise with स्त्यै to collect, and क aff. पुलस्त्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलस्तिः [pulastiḥ] स्त्यः [styḥ], स्त्यः N. of a sage, one of the mind-born sons of Brahmā; Ms.1.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलस्ति mfn. (perhaps fr. पुलस्for पुरस्; but according to Un2. iv , 179 Sch. fr. पुलand 3. अस्)wearing the hair straight or smooth VS.

पुलस्ति m. N. of a man g. गर्गा-दि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pulasti[१] or Pulastin[२] in the Yajurveda Saṃhitās denotes ‘wearing the hair plain,’ as opposed to kapardin, ‘wearing the hair in braids.’

  1. Taittirīya Saṃhitā, iv. 5, 9, 1;
    Vājasaneyi Saṃhitā, xvi. 43.
  2. Kāṭhaka Saṃhītā, xvii. 15. Cf. Zimmer, Altindisches Leben, 265.
"https://sa.wiktionary.org/w/index.php?title=पुलस्ति&oldid=501008" इत्यस्माद् प्रतिप्राप्तम्