केशिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशी, [न्] त्रि, (प्रशस्ताः केशाः सन्त्यस्य ।) प्रशस्त- केशयुक्तः । इत्यमरः । २ । ६ । ४५ ॥

केशी, [न्] पुं, (केशः सर्व्वज्ञा शक्तिरस्यास्तीति ।) विष्णुः । इति त्रिकाण्डशेषः ॥ दैत्यभेदः । इति मेदिनी ॥ (यथा, हरिवंशे । ८० । ६५ । “यस्मात्त्वया हतः केशी तस्मात् मच्छासनं शृणु । केशवो नाम नाम्ना वै ख्यातो लोके भविष्यषि” ॥ केशाः केसरा सन्त्यस्य ।) सिंहः । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन् पुं।

प्रशस्तकेशः

समानार्थक:केशव,केशिक,केशिन्

2।6।45।2।3

अवटीटोऽवनाटश्चावभ्रटो नतनासिके। केशवः केशिकः केशी वलिनो वलिभः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन्¦ त्रि॰ केश + प्राशास्त्ये भूम्निवा इनि।

१ प्रशस्तबहुकेश-युक्ते
“वहतामिन्द्र केशिना” ऋ॰

३ ।

४१ ।

९ स्त्रियां ङीप्। केशिनैदंख र्थे वा अण्।
“गाथिविदथिकाशीत्यादिना” पा॰ प्रकृतिभावः। कैशिन तत्सब्बन्धिनि केशयुक्तेच स्त्रियां ङीप्।
“कैशिनीरेवेमा अप्येतर्हि प्रजाःप्रजायन्ते” शत॰ व्रा॰

११ ।

८ ।

४ ।

६ ।

२ केशतुल्यकार्ष्ण्ययुक्तेत्रि॰ स्त्रियां ङीप्।
“तमग्रुवः केशिवीः सं हि रेभिरे” ऋ॰

१ ,

१४

० ,

८ ,
“केशिनीः केशस्पानीयोर्द्धभाविकार्ष्ण्योपेताःज्वाला” भा॰। केशिविद्याप्रकाशके

२ गृहपतिस्वामि-भेदे पु॰। केशीगृहपतीनामुह सम्राड् दुघा शार्द्दूलो-जघान” इत्यादि शत॰ ब्रा॰

११ ,

८ ,

४ , उक्तम्। तत्सम्बन्घाच्च प्रजानां केशयुक्तत्वम् उपसंहारे
“ततो-हैव स उत्ससाद कैशिनीरेवेमा अप्येतर्हिप्रजाःजायन्ते” इत्युक्तत्वात्।
“एवमुपदिष्टः स केशी ततोदेशात् उत्स-साद विनष्टोऽभूत्तस्मादेतर्हि इदानीमपि वर्त्तमानाः प्रजाकैशिनीरेव केशवत्यएव अथ वा केशिसम्बन्धित्वो जा-यन्ते केशिना वृद्धिकरविद्यया लब्धत्वात्” भा॰

४ द्वापर-युगीये कृष्णनिहतेऽसुरभेदे केशिनिसूदनशब्दे विवृतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन्¦ mfn. (-शी-शिनी-शि) Having fine hair. m. (-शी)
1. A name of VISHNU or KRISHNA.
2. The name of a Daitya or demon killed by KRISHNA.
3. A lion. f. (-शिनी)
1. A kind of grass, (Andropogon aculeatum.)
2. Spikenard, (Valeriana jatamansi.) E. केश hair, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन् [kēśin], m. [केश-इनि]

A lion.

N. of a Rākṣasa slain by Kṛiṣṇa.

N. of another Rākṣasa who carried Devasenā and who was slain by Inrda.

An epithet of Kṛiṣṇa.

One having fine hair. -Comp. -निषूदनः, -मथनः epithets of Kṛiṣṇa; Bg.18.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केशिन् mfn. ( Pa1n2. 5-2 , 109 ) having fine or long hair (said of रुद्र[See. कपर्दिन्] , of his female attendants , of female demons , and of men) AV. xi , 2 , 18 (See. RV. x , 136 , 1 ff. ) and 31 ; xii , 5 , 48 ; xiv , 2 , 59

केशिन् mfn. having a mane (as इन्द्र's and अग्नि's horses) RV.

केशिन् mfn. having tips (as rays or flames) RV. i , 140 , 8 and 151 , 6

केशिन् m. " N. of रुद्र"(See. before)

केशिन् m. of विष्णुL.

केशिन् m. " a horse "(See. before)

केशिन् m. a lion L.

केशिन् m. N. of an असुरslain by कृष्णMBh. Hariv. etc.

केशिन् m. of a son of वसु-देवand कौशल्याBhP. ix , 24 , 47

केशिन् m. ( Pa1n2. 6-4 , 165 ) N. of दार्भ्यor दाल्भ्य

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vasudeva and कौशल्य; the family of. भा. IX. २४. ४८.
(II)--an asura friend of कम्सा. Set up by him, केशिन् appeared in Vraja as a huge horse and attacked कृष्ण with his feet. Being thrown off by कृष्ण, he fell at a dis- tance. Recovering his consciousness, he once again attack- ed कृष्ण when the latter thrust his arm into his mouth until he was suffocated to death. भा. X. 2. 1; ३६. २०; ३७. 1-8, २५; ४३. २५; II. 7. ३४; वा. ९८. १००; Vi. V. 1. २४; 4. 1-2; १२. २१. [page१-461+ २५]
(III)--a दानव king; फलकम्:F1:  Br. IV. २९. १२४.फलकम्:/F defeated and slain by पुरूरवस् when he was forcibly taking away चित्रलेखा and उर्वशी. The latter was handed over to Indra. फलकम्:F2:  M. २४. १२, २३-5.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Keśin is the name of a people occurring in the Śatapatha Brāhmaṇa,[१] where their king is mentioned as learning from Khaṇḍika the atonement for a bad omen at the sacrifice.

  1. xi. 8, 4, 6. Cf. Pānini, vi. 4, 165;
    Eggeling, Sacred Books of the East, 44, 131, 134.
"https://sa.wiktionary.org/w/index.php?title=केशिन्&oldid=497315" इत्यस्माद् प्रतिप्राप्तम्