गोरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरसः, पुं, (गवां रसः ।) दुग्धम् । दधि । तक्रम् । इति हेमचन्द्रः । ३ । ७२ ॥ (यथा, गोः रामा- यणे । ३ । २२ । ७ । “प्राप्तकामा जनपदाः सम्पन्नयवगोरसाः । विचरन्ति महीपाला यात्रार्थं विजिगीषवः ॥” “विषदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः । गोरसानामयं वर्गो नवमः परिकीर्त्तितः ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरस पुं।

दण्डमथितगोरसमात्रम्

समानार्थक:दण्डाहत,कालशेय,अरिष्ट,गोरस

2।9।53।1।4

दण्डाहतं कालशेयमरिष्टमपि गोरसः। तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्.।

 : पादांशजलघोलः, अर्धांशजलघोलः, वस्त्रनिःसृतदधिजलम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरस¦ पु॰

६ त॰।

१ गोर्दुग्धे

२ दध्नि

३ तक्रे च हेम॰।
“आ-[Page2718-a+ 38] द्यानां मांसपरमं मध्यानां गोरसोत्तरम्। तैलोत्तरंदरिद्राणां भोजनं भरतर्षभ!” भा॰ उ॰

३३ अ॰।
“शालाःशालीक्षुगोरसैः” भा॰ आश्व॰

८५ अ॰। गोरसानुप-भुञ्जान उपभोगांश्च भारत!”। भा॰ व॰

२३

९ अ॰।
“अन्नं प्रर्य्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम्। अस्नेहा अपि गोधूमयवगोरसविक्रियाः” याज्ञ॰अस्नेहस्य चिरस्थितस्य तद्विकारस्य भोज्यतामाह।
“हरिद्रा गोरसो धान्यं पुनः पाकेन शुध्यति” स्मृतिः।

४ वाक्यरसे च
“कोरसो गोरसं विना” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरस¦ mn. (-सः-सं)
1. Milk.
2. Curdled or caogulated milk.
3. Butter- milk. E. गो a cow, and रस juice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोरस/ गो--रस m. cow-milk MBh. R. Ya1jn5. i Sus3r. VarBr2S.

गोरस/ गो--रस m. milk Car. i , 27

गोरस/ गो--रस m. buttermilk L.

गोरस/ गो--रस m. curdled milk L.

"https://sa.wiktionary.org/w/index.php?title=गोरस&oldid=341424" इत्यस्माद् प्रतिप्राप्तम्