उद्गम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गमः, पुं, (उत् + गम + अप् ।) ऊर्द्ध्वगमनम् । उदयः ॥ (आविर्भावः । यथा, कुमारे । ७ । ७७ ॥ “रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत्” । “फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” ॥ इति रघुवंशे । ४ । ९ ॥ प्रस्थानं वहिर्गमनम् । “तनयानां क्षुधार्त्तानां पश्यन् प्राणोद्गमव्यथाम्” । इति कथासरित्सागरे ४ तरङ्गे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम¦ पु॰ उद्--गम--घञ् अमन्तत्वात् न वृद्धिः।

१ उदये

२ ऊर्द्ध्वगतौ

३ उद्भवे

४ उन्नतौ च।
“रोमोद्गमः प्रादुरभू-दुमायाः” कुमा॰
“फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” रघुः।
“हरिततृणोद्गमशङ्कया मृगीभिः” किरा॰ भावेल्युट्। उद्गमनमप्यत्र न॰
“आङ उद्गमने” पा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम¦ m. (-मः)
1. Going up, rising, ascending.
2. Bringing up, vomit- ing; also उद्गमनं। E. उद् up, गम or गमन going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गमः [udgamḥ], 1 Going up, rising (of stars); ascent; आज्य- धूमोद्गमेन Ś.1.15.

Standing erect (of hair); रोमोद्गमः प्रादुरभूदुमायाः Ku.7.77; व्यक्तरोमोद्गमत्वात् M.4.1; Amaru. 4.

Going out, departure, expiry; as in प्राण˚.

Birth, production, creation; पारिजातस्योद्गमः Mā,.2; हरिततृणोद्गमशङ्कया मृगीभिः Ki. appearance; फलेन सहकारस्य पुष्पोद्गम इव प्रजाः R.4.9; V.4.38; भवन्ति नम्रास्तरवः फलोद्गमैः Bh.2.7; कतिपयकुसुमोद्गमः कदम्बः U.3.2; so मांस˚, पक्ष˚, ग्रन्थि˚ &c.; Amaru.81; origin, parentage; Māl.2.

Action, vision (of eyes); वारंवारं तिरयति दृशोरुद्गमं बाष्पपूरः Māl.1.35.

Projection, elevation; पयोधरोद्गमाम् Māl.7.

A shoot (of a plant); हरिततृणो- द्गमशङ्कया मृगीभिः Ki.5.38.

Vomiting, casting up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्गम/ उद्-गम m. going up , rising (of a star etc. ) , ascending , elevation (of a mountain) R. Sus3r. Hit. VarBr2S. etc.

उद्गम/ उद्-गम m. coming forth , becoming visible , appearing , production , origin Sus3r. Ragh. Vikr. Ratna1v. etc.

उद्गम/ उद्-गम m. going out or away R. Katha1s. Bhartr2.

उद्गम/ उद्-गम m. shooting forth (of a plant) Kir. Ka1vya7d.

"https://sa.wiktionary.org/w/index.php?title=उद्गम&oldid=492611" इत्यस्माद् प्रतिप्राप्तम्