उद्गम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्गमः, पुं, (उत् + गम + अप् ।) ऊर्द्ध्वगमनम् । उदयः ॥ (आविर्भावः । यथा, कुमारे । ७ । ७७ ॥ “रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत्” । “फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” ॥ इति रघुवंशे । ४ । ९ ॥ प्रस्थानं वहिर्गमनम् । “तनयानां क्षुधार्त्तानां पश्यन् प्राणोद्गमव्यथाम्” । इति कथासरित्सागरे ४ तरङ्गे ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्गम¦ पु॰ उद्--गम--घञ् अमन्तत्वात् न वृद्धिः।
१ उदये
२ ऊर्द्ध्वगतौ
३ उद्भवे
४ उन्नतौ च।
“रोमोद्गमः प्रादुरभू-दुमायाः” कुमा॰
“फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” रघुः।
“हरिततृणोद्गमशङ्कया मृगीभिः” किरा॰ भावेल्युट्। उद्गमनमप्यत्र न॰
“आङ उद्गमने” पा॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्गम¦ m. (-मः)
1. Going up, rising, ascending.
2. Bringing up, vomit- ing; also उद्गमनं। E. उद् up, गम or गमन going.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्गमः [udgamḥ], 1 Going up, rising (of stars); ascent; आज्य- धूमोद्गमेन Ś.1.15.
Standing erect (of hair); रोमोद्गमः प्रादुरभूदुमायाः Ku.7.77; व्यक्तरोमोद्गमत्वात् M.4.1; Amaru. 4.
Going out, departure, expiry; as in प्राण˚.
Birth, production, creation; पारिजातस्योद्गमः Mā,.2; हरिततृणोद्गमशङ्कया मृगीभिः Ki. appearance; फलेन सहकारस्य पुष्पोद्गम इव प्रजाः R.4.9; V.4.38; भवन्ति नम्रास्तरवः फलोद्गमैः Bh.2.7; कतिपयकुसुमोद्गमः कदम्बः U.3.2; so मांस˚, पक्ष˚, ग्रन्थि˚ &c.; Amaru.81; origin, parentage; Māl.2.
Action, vision (of eyes); वारंवारं तिरयति दृशोरुद्गमं बाष्पपूरः Māl.1.35.
Projection, elevation; पयोधरोद्गमाम् Māl.7.
A shoot (of a plant); हरिततृणो- द्गमशङ्कया मृगीभिः Ki.5.38.
Vomiting, casting up.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्गम/ उद्-गम m. going up , rising (of a star etc. ) , ascending , elevation (of a mountain) R. Sus3r. Hit. VarBr2S. etc.
उद्गम/ उद्-गम m. coming forth , becoming visible , appearing , production , origin Sus3r. Ragh. Vikr. Ratna1v. etc.
उद्गम/ उद्-गम m. going out or away R. Katha1s. Bhartr2.
उद्गम/ उद्-गम m. shooting forth (of a plant) Kir. Ka1vya7d.