निकाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकायः, पुं, (निचीयते इति । नि + चि + “सङ्घे चानौत्तराधर्य्ये ।” ३ । ३ । ४२ । इति घञ् । आदेश्च कः ।) लक्ष्यम् । सधर्म्मिप्राणिसंहतिः । (यथा, महाभारते । १ । १२३ । ४५ । “तथा देवनिकायानां सेन्द्राणाञ्च दिवौकसाम् ॥”) संहतानां समुच्चयः । (यथा, श्रीकण्ठचरिते । ६ । १८ । “नीरन्ध्रनिर्यत्सुमनोनिकाय- काषायपट्टप्रणयादशोकः ॥”) निलयः । (यथा, मनुः । १ । ३६ । “एते मनूंस्तु सप्तान्यानसृजन् भूरितेजसः । देवान् देवनिकायांश्च महर्षीं श्चामितौजसः ॥”) परमात्मा । इति मेदिनी । ये, ८७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाय पुं।

एकधर्मवतां_समूहः

समानार्थक:निकाय

2।5।42।2।1

पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्. स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाय¦ पु॰ नि + चि--थञ् कुत्मम्।

१ निवासे

२ सजातीय-प्राणिसङ्घे

३ लक्ष्ये

४ परमात्मनि मेदि॰
“तथा देवनिकायानां सेन्द्रणाञ्च दिवौकसाम्” भा॰ आ॰

१२

३ अ॰।
“तस्यसर्वनिकायेषु निर्झरेषु गुहासु च” रामा॰

४ ।

४४ ।

३१

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाय¦ m. (-यः) An assemblage of persons performing like duties, a congregation, an audience.
2. A flock, a multitude.
3. A butt, a mark.
4. A house, habitation.
5. The Supreme Being.
6. The body. E. नि in or within, चि to collect, affix घञ्, and क substituted for the radical initial.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकायः [nikāyḥ], [नि-चि-घञ् कुत्वम्]

A heap, an assemblage, a class, multitude, flock, group in general; Mv.1. निकाय इति सङ्घात् औत्तराधर्येणावस्थित उच्यते । ŚB. on MS. 8.1.19; तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् (वीक्ष्य) Bhāg. 4.24.25.

A congregation, school, an association of persons who perform like duties.

A house, habitation dwelling-place; Ms.1.36; काशीनिकायः &c.

The body.

Aim, butt, mark.

The Supreme Being.

Ved. Air, wind; Vāj.15.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाय/ नि-काय m. (1. चि)a heap , an assemblage , a group , class , association ( esp. of persons who perform the same duties) Mn. MBh. etc.

निकाय/ नि-काय m. congregation , school Buddh.

निकाय/ नि-काय m. collection (of Buddh. सूत्रs , there are 5 MWB. 62 , 63 )

निकाय/ नि-काय m. habitation , dwelling , hiding-place R. (See. Pa1n2. 3-3 , 41 )

निकाय/ नि-काय m. the body S3vetUp.

निकाय/ नि-काय m. the air , wind VS. xv , 5 (Mahidh.)

निकाय/ नि-काय m. aim , mark L.

निकाय/ नि-काय m. the Supreme Being L.

"https://sa.wiktionary.org/w/index.php?title=निकाय&oldid=355990" इत्यस्माद् प्रतिप्राप्तम्