रशना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना, स्त्री, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अशे रश च ।” उणा० २ । ७५ । इति युच् धातो रशादेशश्च ।) काञ्ची । इत्युणादिकोषः ॥ (यथा, रघौ । ८ । ५८ । “इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ॥”) जिह्वा । इति शब्दरत्नावली ॥ (“जिह्वावाची तु रसनाशब्दो दन्त्यसकारवानेव । रसयति स्वादयतीति । नन्द्यादित्वात् ल्युः । इति कलिङ्गः । रसना काञ्चिजिह्वयोरिति तु धरणिः ।” इत्यु- ज्ज्वलः । २ । ७५ ॥ रज्जुः । यथा, वाजसनेय- संहितायाम् । २१ । ४६ । “होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभि- ष्ठया रशनयाधित ।” “रशनया रज्ज्वा कृत्वा अधित धृतवान् पशून् इति शेषः ।” इति तद्भाष्ये महीधरः ॥ अङ्गुलयः । इति निघण्टुः । २ । ५ ॥ अत्र सदा बहुवचनप्रयोगो भवति । इति देव- राजयज्वा ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना स्त्री।

स्त्रीकटीभूषणम्

समानार्थक:मेखला,काञ्ची,सप्तकी,रशना,सारसन,कक्ष्या

2।6।108।2।4

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना¦ स्त्री अश--युच् रशादेशः।

१ काञ्च्याम्

२ जिह्वायाञ्चशब्दर॰।

३ दामनि च
“इमामगृभ्नन् रशनामृतस्य” श्रुतिःतत्रार्थे दन्त्यमध्य एवेत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना¦ f. (-ना)
1. A tongue.
2. A woman's girdle or zone. E. See रसन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना [raśanā] रसना [rasanā], रसना [अश्-युच् रशादेशः cf. अश्नुते जघनम् Uṇ. 2.75]

A rope, cord.

A rein, bridle.

A zone, girdle, woman's girdle; तान् वीक्ष्य वातरशनांश्चतुरः कुमारान् Bhāg.3.15.3; रसतु रसनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् Gīt.1; R.7.1;8.58; Me.37.

The tongue; वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा Bv.1.111; tongue as an organ of taste; रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्रसाः Bhāvanopaniṣad 2.-Comp. -उपमा a variety of the figure उपमा; it is 'a string or series' of comparisons, which consists in making the Upameya in the first comparison theUpamāna in the second, and so forth; see S. D.664.-गुणः the cord of a girdle. -पदम् the hip.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना f. (prob. connected with रश्मिand राशिand derived from a lost रश्)a rope , cord , strap

रशना f. rein , bridle

रशना f. girth , girdle , zone ( esp. of woman) RV. etc. etc. (also fig. applied to the fingers ; See. Naigh. ii , 5 )

रशना f. a ray of light , beam S3a1n3khBr.

रशना f. the tongue( w.r. for रसना) L.

रशना f. ( ifc. )girt by , dependent on Hariv. BhP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Raśanā means generally ‘cord’ or ‘rope.’ In the Rigveda the word ofter refers to various fastenings of a horse. In one passage[१] the expression śīrṣaṇyā raśanā, ‘head rope,’ perhaps means not so much ‘reins’ as ‘headstall.’ In others[२] the sense of ‘traces’ seems certain, though sometimes[३] ‘reins’ or ‘traces’ may equally well be intended. Elsewhere the more general sense of ‘rope’ for stening is meant.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रशना स्त्री.
यूप के चारों ओर लपेटने के लिए प्रयुक्त दो लड़ी वाली, दो व्यायामों की नाप वाली दर्भ-संज्ञक घास से बीनी गई (ग्रथित) रस्सी, आप.श्रौ.सू. 7.11.2 (पशु०)।

  1. i. 162, 8. Cf. Rajju.
  2. Rv. i. 163, 2. 5;
    x. 79, 7.
  3. Rv. iv. 1. 9;
    ix. 87, 1;
    x. 18, 14. Cf. Taittirīya Saṃhitā, i. 6, 4, 3.
  4. Rv. ii. 28, 5;
    Av. viii. 78, 1;
    x. 9, 2;
    Vājasaneyi Saṃhitā, xxi. 46;
    xxii. 2;
    xxviii. 33;
    Taittirīya Saṃhitā, vi. 6. 4, 3;
    Śatapatha Brāhmaṇa, iii. 6, 3. 10, etc. Cf. the use of Raśanā as equivalent to ‘finger’ in Rv. x. 4, 6.

    Cf. Zimmer, Altindisches Leben, 249.
"https://sa.wiktionary.org/w/index.php?title=रशना&oldid=503776" इत्यस्माद् प्रतिप्राप्तम्