कुलाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलालः, पुं, (कुलं घटादिनिर्म्माणोपयोगिमृदाद्युपा- दानं आलाति सम्यगादत्ते । आ + ला + कः । कुलं वंशं घटादिसमूहं वा अलति पर्य्याप्नोति वा अल् + कर्म्मण्यण् । कुल् + “तमिविशि विडीति” उणां १ । ११७ । इति कालन् वा ।) कुम्भकारः । इत्यमरः । २ । १० । ६ ॥ तस्योत्पत्तिर्यथा । “मालाकारात् कर्म्मकार्य्यां कुम्भकारो व्यजायत” ॥ इति परासरसंहिता ॥ “पट्टिकाराच्च तैलिक्यां कुम्भकारो बभूव ह” ॥ इति पराशरपद्धतिः ॥ ब्रह्मवैवर्त्तोक्ता च कुम्भका- रशब्दे द्रष्टव्या ॥ कुक्कुभपक्षी । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाल पुं।

कुम्भकारः

समानार्थक:कुम्भकार,कुलाल

2।10।6।1।2

कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः। तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः॥

वृत्ति : घटः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाल¦ पुंस्त्री कुल--कालन, कुलमलति अल--अण्, कुलमा-लाति आ + ला--क--वा।

१ कुम्भकारे, (कुमार) अमरः
“कुलालजनकीऽपरः भाषा॰
“नमः कुलालेभ्यः कर्म्भारे-भ्यश्च” यजु॰

१६ ।

२७ ।

२ कुक्कुभपक्षिणि मेदि॰ जाति-त्वात् स्त्रियां ङीष्। ततः तेन कृतमित्यर्थे संज्ञायांकुलाला॰ वुञ्। कौलालक तत्कृते शरावादौ त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाल¦ m. (-लः)
1. A potter.
2. A wild cock. f. (-ली)
1. A species of bluestone, applied as a collyrium to the eyes.
2. The wife of a pot- ter. E. कुल् to accumulate, and कालन Unadi affix, or कुल family, अल् to adorn, &c. अण् and ङीप् or ङीष् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलालः [kulālḥ], [Uṇ.1.117.]

A potter; ब्रह्मा येन कुलालवन्नि- यमितो ब्रह्माण्डभाण्डोदरे Bh.2.95.

A wild cock.

An owl. -ली The wife of a potter.

A blue stone used as a collyrium. -Comp. -चक्रम् a potter's disk; यथा कुलालचक्रेण भ्रमता सह भ्रमताम् Bhāg.5.22.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलाल m. (fr. कुल्Un2. i , 117 ), a potter VS. xvi , 27 Pa1n2. Bhartr2. etc.

कुलाल m. a wild cock (Phasianus gallus) L.

कुलाल m. an owl L.

कुलाल m. N. of a prince VP.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulāla, the word denoting a ‘potter,’ occurs in the Śatarudriya, or litany to Rudra in the Yajurveda.[१]

  1. Vājasaneyi Saṃhitā, xvi. 27. Cf. kulāla-kṛta, ‘made by a potter,’ Maitrāyaṇi Saṃhitā, i. 8. 3, and Kaulāla.
"https://sa.wiktionary.org/w/index.php?title=कुलाल&oldid=496775" इत्यस्माद् प्रतिप्राप्तम्