कौलाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलालः [kaulālḥ], [P.V.4.36] A potter; यथा चक्रं तु कौलालो दण्डविद्धं तु भारत Mb.7.142.62. -लम् Pottery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलाल m. (Ved. = कुल्Pa1n2. 5-4 , 36 Va1rtt. 1 ) a potter [" the son of a potter " Comm. ] VS. xxx , 7

कौलाल n. (fr. कुल्) , potter's ware , pottery A1s3vGr2. iv , 3 , 19.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaulāla is a word denoting a hereditary potter (‘son of a kulāla or potter’) according to the commentator Mahīdhara on the Vājasaneyi Saṃhitā.[१] The other Samhitās[२] have Kulāla.

  1. xxx. 7.
  2. Maitrāyaṇī Saṃhitā, ii. 9, 5;
    Kāṭhaka Saṃhitā, xvii. 13, and cf. Vājasaneyi Saṃhitā, xvi. 27.
"https://sa.wiktionary.org/w/index.php?title=कौलाल&oldid=473261" इत्यस्माद् प्रतिप्राप्तम्