सत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत m. n. a kind of sacrificial vessel VS. S3Br. Ka1tyS3r.

सत See. द्वय-and द्वे-स्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sata is the name of a vessel of some kind mentioned in the ritual.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत न.
एक बड़ा भाण्ड, आप.श्रौ.सू. 19.1.18; जलते अङ्गारों के वहन (ले जाने) के लिए इनकी संख्या दो होती है, बौ.श्रौ.सू. 2.13; अगिन्-प्रणयन के लिए, 2.17 (आधेय); पलाश-काष्ठ से निर्मित, इसमें शुद्धीकृत ‘सुरा’ रखी जाती है, आप.श्रौ.सू. 19.1.17; युधि. 125।

  1. Vājasaneyi Saṃhitā, xix. 27, 88;
    Śatapatha Brāhmaṇa, xii. 7, 2, 13;
    8, 3, 14.
"https://sa.wiktionary.org/w/index.php?title=सत&oldid=505274" इत्यस्माद् प्रतिप्राप्तम्