याम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामः, पुं, (याति यायते वा । या + “अर्त्तिस्तु- सुहुमृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ।” उणा० १ । १४० । इति मन् । यम् + घञ् वा ।) दिवारात्र्योश्चतुर्थभागैकभागः । तत्पर्य्यायः । प्रहरः २ । इत्यमरः । १ । ४ । ६ ॥ (यथा, मनौ । ७ । १४५ । “उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निर्ब्राह्मणांश्चार्च्च्य प्रविशेत् स शुभां सभाम् ॥”) संयमः । इति मेदिनी । मे, २४ ॥ (गमनम् । यथा, ऋग्वेदे । १ । ४८ । ४ । “उषो ये ते प्र यामेषु युञ्जते ।” “यामेषु गमनेषु ।” इति तद्भाष्पे सायणः ॥ गमन- साधनः । यथा, ऋग्वेदे । ४ । ५१ । ४ । “कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ॥” “यामो गमनसाधनः स रथः ।” इति सायणः ॥ देवगणभेदः । यथा, मार्कण्डेयपुराणे । १५ । १८ । “यज्ञस्य दक्षिणायान्तु पुत्त्रा द्बादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम पुं।

प्रहरः

समानार्थक:याम,प्रहर

1।4।6।2।3

गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्. अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

याम पुं।

संयमः

समानार्थक:वियाम,वियम,याम,यम,संयाम,संयम

3।2।18।2।3

प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः। वियामो वियमो यामो यमः संयामसंयमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम¦ पु॰ यम घञ्।

१ समये मेदि॰

१ प्रहरे च अमरः।
“यामो यातस्तथापि नायातः” इति सा॰ द॰। [Page4777-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम¦ mfn. (-मः-मी-मं) Relating to YAMA, done by him, ordered by him, &c. m. (-मः)
1. The eighth part of a day, a watch of three hours.
2. Forbearance.
3. Cessation, term. E. या to go, (through the day,) मन् Una4di aff.; or यम् to restrain, aff. घञ्; or यम्, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम [yāma], a. (-मी f.) Relating to Yama; तेनानुभूयता यामीः शरीरेणेह यातनाः Ms.12.17; मा भैर्मन्द मनो विचिन्त्य बहुधा यामीश्चिरं यातनाः Mukundamālā 1.

यामः [yāmḥ], [यम्-घञ्]

Restraint, forbearance, control; लेखाः सुयामास्तुषिता ब्रह्मकायाः Mb.13.18.74.

A watch, one eighth part of a day, a period of three hours; अविदितगतयामा रात्रिरेव व्यरंसीत् U.1.27; पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना R.17.1; so यामवती, त्रियामा &c.

Going, proceeding.

Motion, course.

Ved. A road.

Progress.

A car, carriage.

A class of gods; यामैः परिवृतो देवैर्हत्वा$शासत् त्रिविष्टपम् Bhāg.8.1.18.

Comp. घोषः a cook.

a gong or metal-plate on which night-watches are struck. -चेटी a female servant on guard; Hch.7. -तूर्यम्, -दुन्दुभिः, -नाली = यामघोष (2); मन्द्रध्वनित्याजितयामतूर्यः R.6.56. सुवर्णकोणाभिहतः प्राणदद् यामदुन्दुभिः Rām.2.81.2. -नादिन् a cock. -पालः a watchman; असौ परस्परालापं मन्दुरायामपालयोः Dharmābhyudaya-mahākāvyam 2.42. -भद्रः a kind of pavilion.-यमः a stated occupation for every hour. -वृत्तिः f. being on watch or guard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम m. (for 2. See. below , for 3. See. p. 851 , col. 3) motion , course , going , progress RV. AV. Br.

याम m. a road , way , path ib.

याम m. a carriage , chariot RV.

याम in comp. for 2. यामन्.

याम m. ( यम्; for 1. 2. यामSee. p. 850 , col. 1) cessation , end TS.

याम m. restraint , forbearance(= यम, संयम) L.

याम mf( ई)n. (fr. यम, of which it is also the वृद्धिform in comp. )relating to or derived from or destined for यमBr. Kaus3. Mn.

याम n. N. of various सामन्s A1rshBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YĀMA (S) : A band of special gods of the Svāyambhuva Manvantara (See under Manvantara).


_______________________________
*2nd word in right half of page 893 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yāma, used in the plural, denotes in one passage of the Atharvaveda,[१] according to Roth,[२] the planets among which the sun (bhaga) wanders. But both Bloomfield[३] and Whitney[४] accept the sense--the regular one in the later language--of ‘night watches.’

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम पु.
रथ, मा.श्रौ.सू. 9.2.3.17 (उपाकरोति----पर्यङग्यान् अवच्छादयन्तो यामम्); न. एक साम का नाम, पञ्च.ब्रा. 9.8.4 एवं 11.1०.2० क्रमश. सा.वे. 3.4 एवं 1.559 पर।

  1. vi. 21, 2.
  2. St. Petersburg Dictionary, s.v. 1d.
  3. Hymns of the Atharvaveda, 30.
  4. Translation of the Atharvaveda, 396.
"https://sa.wiktionary.org/w/index.php?title=याम&oldid=479943" इत्यस्माद् प्रतिप्राप्तम्