द्रुह्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुह्यु¦ पु॰ ययातेर्नृपस्य शर्मिष्ठायां जाते पुत्रभेदे तुर्वसुशब्देदृश्यम्। तस्मै ययातिशापकथा
“ययातिरुवाच
“द्रुह्यो!त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्। जरां वर्षसहस्रंमे यौवनं स्वन्ददस्व च। पूर्णे वर्षसहस्रे तु पुनर्दा-स्यामि यौवनम्। स्वं चादास्यामि भूयोऽहं पाप्मानंजरया सह। द्रुह्युरुवाच। न गजं न रथं नाश्वं जीर्णोभुङ्क्ते न च स्त्रियम्। वाग्भङ्गश्चास्य भवति तां जरांनाभिकामये। ययातिरुवाच। यत्त्वं मे हृदयाज्जातोवयः स्वं न प्रयच्छसि। तस्माद्रुह्यो! प्रियः कामो न तेसम्पत्स्यते क्वचित्। यत्राश्वरथमुख्यानामश्वानां स्याद्गतंन च। हस्तिनां पीठकानाञ्च गर्दभानान्तथैव च। वस्तानाञ्च गवाञ्चैव शिविकायास्तथैव च। उद्भुपप्लवस-[Page3788-b+ 38] न्तारो यत्र नित्यं भविष्यति। अराजभाजशब्दन्तंतत्र प्राप्स्यसि सान्वयः” भा॰ आ॰

८४ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुह्युः [druhyuḥ], 1 N. of a Vedic tribe.

N. of the son of Yayāti and Śarmiṣṭhā यदुं च तुर्वसुं चैव देवयानि व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ Visnu. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुह्यु/ द्रु m. pl. N. of a people RV.

द्रुह्यु/ द्रु m. sg. N. of a son of ययातिand brother of यदुetc. MBh. ( w.r. दुह्यु) Hariv. ( v.l. द्रुह्य) Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of ययाति and सर्मिष्ठा and father of Babhru and Satu; फलकम्:F1: भा. IX. १८, ३३ and ४१; २३. १४; Br. I. 1. १३३; वा. 1. १५६; ९३. १७; ९९. 7; Vi. IV. १७. 1.फलकम्:/F after being refused by Yadu and Turvasu approached by ययाति; he also declined to part with his youth to his father and was therefore cursed to have no pleasures in life and to be wandering about the countries and oceans with no settled kingdom; फलकम्:F2: M. २४. ५४; ३२. १०; २३. १६-20; वा. ४५. ५०; Vi. IV. १०. 6, १३.फलकम्:/F became over-lord of the south-eastern (west ब्र्। प्।, वा। प्। and वि। प्।) part of the kingdom; फलकम्:F3: M. ३४. ३०; वा. ४५. ९०; Vi. १०. ३१.फलकम्:/F from him begins the Bhoja line. फलकम्:F4: M. ४८. 6.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DRUHYU I : A son of King Yayāti. Two sons, Yadu and Turvasu were born to Yayāti, the son of Nahuṣa, by his wife Devayānī and three sons Druhyu, Anudru- hyu and Pūru by his wife Śarmiṣṭhā. Druhyu was cursed by his father because he did not comply with the re- quest of his father to exchange his old age with the youth of his son. The curse was that his desires would not be realized, that he would stay in places where he would not like to stay that his kingdom would be lost and that he would be called Bhoja. (See under Yayāti).


_______________________________
*2nd word in left half of page 253 (+offset) in original book.

DRUHYU II : A son of Matināra, a King of the Pūru dynasty. (M.B. Ādi Parva, Chapter 94, Stanza 14).


_______________________________
*3rd word in left half of page 253 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Druhyu is the name of a people mentioned several times in the Rigveda. In one passage[१] it occurs, in the plural, with the Yadus, Turvaśas, Anus, and Pūrus, suggesting that these are the famous five peoples of the Rigveda.[२] Again, the Druhyu king shared in the defeat of his allies by Sudās, and appears to have perished in the waters.[३] In a second passage Druhyu, Anu, Turvaśa, and Yadu are all mentioned in the singular,[४] while in another Pūru and Druhyu occur.[५] From the tribal grouping it is probable that the Druhyus were a north-western people,[६] and the later tradition of the Epic connects Gāndhāra and Druhyu.[७]

  1. i. 108, 8.
  2. Cf. Zimmer, Altindisches Leben, 122, 125;
    Hopkins, Journal of the American Oriental Society, 15, 258 et seq.
  3. vii. 18.
  4. viii. 10, 5.
  5. vi. 46, 8.
  6. Roth, Zur Litteratur und Geschichte des Weda, 131-133.
  7. Pargiter, Journal of the Royal Asiatic Society, 1910, 49.

    Cf. Ludwig, Translation of the Rigveda, 3, 205;
    Macdonell, Vedic Mythology, p. 140.
"https://sa.wiktionary.org/w/index.php?title=द्रुह्यु&oldid=473690" इत्यस्माद् प्रतिप्राप्तम्