वन्धुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्धुर [vandhura], a. See बन्धुर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वन्धुर n. (also written बन्धुर; rather fr. 2. वन्+धुरthan fr. बन्ध्)the seat of a charioteer , the fore part of a chariot or place at the end of the shafts , a carriage-seat or driver's box RV. AV. MBh. Hariv. BhP. (See. त्रि-व्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vandhura denotes in the Rigveda[१] and later[२] the ‘seat’ of the chariot. See Ratha.

  1. i. 139, 4;
    iii. 14, 3;
    vi. 47, 9, etc.
  2. Av. x. 4, 2. The Aśvins' car is trivandhura, ‘having three seats,’ because the Aśvins are a pair, and the charioteer makes a third. Cf. Rv. i. 47, 2;
    118, 1. 2;
    157, 3;
    183, 1;
    vii. 69, 2;
    71. 4;
    viii. 22, 5;
    and cf. ix. 62, 17. See Zimmer, Altindisches Leben, viii, 247;
    Weber, Proceedings of the Berlin Academy, 1898, 564;
    Muir, Sanskrit Texts, 5, 241, n. 371.
"https://sa.wiktionary.org/w/index.php?title=वन्धुर&oldid=474488" इत्यस्माद् प्रतिप्राप्तम्