रथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथः, पुं, (रम्यतेऽनेनात्र वा । रम् + “हनि कुषिनीरमिकाशिभ्यः क्थन् ।” उणा० २ । २ । इति क्थन् । अनुनासिकलोपश्च ।) कायः । (यथा, गीतायाम् । “आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥”) चरणः । वेतसवृक्षः । इति विश्वः ॥ (अस्य पर्य्यायो यथा, -- “वेतसो नम्रकः प्रोक्तो वाणीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तिनिशवृक्षः । इति राजनिर्घण्टः ॥ चक्र- विशिष्टयुद्धार्थयानम् । तत्पर्य्यायः । शताङ्गः २ स्यन्दनः ३ । इत्यमरः । २ । ८ । ५१ ॥ स्यन्दन- मात्रम् । इत्यजयः ॥ (यथा, मनुः । ८ । २९५ । “स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत् प्राणभृतस्तत्र दण्ड्योऽविचारितः ॥”) तद्द्वारा भ्रमणगुणाः । “हस्त्यश्वरथदोलाद्यैर्भ्रमणं वातकोपनम् । स्थिरीकरणमङ्गानां बल्यं वह्निविवर्द्धनम् ॥” इति राजवल्लभः ॥ * ॥ रथविशेषाणां नामानि यथा, -- “युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः । संक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः ॥ योग्यो रथो वैनायिकोऽध्वरथः परिघातिकः । कर्णीरथः प्रवहणं डयनं रथगर्भकः ॥ अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिवाह्यकम् । अथ काम्बलवस्त्राद्यास्तैस्तैः परिवृते रथे ॥ सपाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः । सत्तु द्वैपो वैयाघ्रश्च यो वृतो द्बीपिचर्म्मणा ॥” इति हेमचन्द्रः ॥ गोलोकस्य रथो यथा, -- “प्रदत्तं विप्रपत्नीभिर्म्मिष्टमन्नं सुधोपमम् । बालकान् भोजयित्वा तु स्वयञ्च बुभुजे विभुः ॥ एतस्मिन्नन्तरे तत्र शातकुम्भरथं वरम् । ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ॥ रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् । रत्नस्तम्भैर्न्निबद्धञ्च सद्रत्नकलसोज्ज्वलम् ॥ श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् । पारिजातप्रसूनानां मालाजालविराजितम् ॥ शतचक्रसमायुक्तं मनोयायि मनोहरम् । वेष्टितं पार्षदैर्द्दिव्यैर्व्वनमालाविभूषितैः ॥ पीतवस्त्रपरीधानै रत्नालङ्कारभूषितैः । नवयौवनसम्पन्नैः श्यामलैः सुमनोहरैः ॥ हिभुत्रैर्मुरलीहस्तैर्गोपवेशधरैर्व्वरैः । शिखिपुच्छगुञ्जमालाबद्धवङ्किमचूडकैः ॥ अवरुह्य रथात्तर्णं ते प्रणम्य हरेः पदम् । रथमारोहणं कर्त्तमूचुर्ब्राह्मणकाभिनीः ॥ सन्धिभेऽर्थहृतिरन्तरसन्धौ भीतिरिष्टमनसो ननु गर्भे ॥” अथ मुहूर्त्तगणपतौ रथकृत्यम् । “पुष्ये पुनर्व्वसुज्येष्ठानुराधा रेवती द्वयोः । श्रवणादित्रिभे हस्तत्रितये रोहिणीमृगे । सार्के सौम्यदिने सौम्यविलग्ने रथकर्म्म सत् ॥” अथ ज्योतिःसागरे रथचक्रम् । “रथाकारं लिखेच्चक्रं भानुभादौ विलोकयेत् । रथाग्र त्रीणि रक्षाणि सृष्टिमार्गे प्रदापयेत् ॥ शृङ्गे मृत्युर्ज्जयं चक्रे सन्धिदण्डे महद्भयम् । रथाग्रे च महोत्पातं मध्ये चैव सुखप्रदम् ॥” इत्यार्य्येषु ज्योतिर्व्विद्वल्लभरामेण कृताः शुभा दिशः ॥ * ॥ अस्यार्थः । अथानन्तरं धीराः स्यन्दनानां रथानां अखिलं सम्पूर्णं विधानं कार्य्यमाहुः कथयन्ति । केषु लोलसंज्ञानि स्वाति पुनर्व्वसुः श्रवणा धनिष्ठा शतभिषा एतानि । मैत्रसंज्ञानि मृगशिरा रेवती चित्रा अनुराधा एतानि । लघुसंज्ञानि हस्ता अश्विनी पुष्या अभिजित् एतानि । जिष्णुरिन्द्रस्तद्भं ज्येष्ठा को ब्रह्मा तद्भं रोहिणी एतेषु नक्षत्रेषु । पुनः केषु सेनसद्द्युषु इनः सूर्य्यः तेन सह वर्त्तमानेषु । सतां शुभग्रहाणां द्युषु वारेषु । पुनः कस्मिन् साधुराशिवति शुभग्रहराशियुक्ते अङ्गे लग्ने सति । पुनः कैः वशा स्त्री सप्तमं स्थानं अम्बु चतुर्थं तपः नवमं एतद्भवनस्थैः साधुभिः शुभग्रहैरिति । अथ रथचक्रे नक्षत्रस्थापनम् । उष्णेति । उष्णवृष्णिः सूर्य्यस्तस्य करैः किरणैः कीर्णं व्याप्तं पुरं कक्षामण्डलीयस्वभागप्रदेशं यस्य तच्च तदृक्षञ्चेति तस्मात् अर्थात् सूर्य्या क्रान्तनक्षत्रात् अनसः शकटस्य वलयश्चक्रं तस्याग्रात् अग्रभागमारभ्य आविमध्यं मध्य- भागपर्य्यन्तं सुधिया ऋक्षवलयं भचक्रं देयं न्यासीकर्त्तव्यं किम्भूतं ऋक्षवलयं नवभागं नवभिर्भागैः स्थितमिति यावत् । पुनः किंभूतं सव्यभागनिचितभ्रमं वामभागेन व्याप्तभ्रमण- मिति । अथास्य फलम् । अनसः शकटस्य अग्रभे अग्रगतवर्त्तमाने चन्द्रनक्षत्रे सङ्कलिः युद्धं भवति । कूवरोडुनि युगन्धरगते वर्त्त- माननक्षत्रे अन्तो मृतिः मरणं भवति ॥ रथाङ्गे चक्रयुग्मे जयो भवति । सन्धिभे सन्धि- गतनक्षत्रे अर्थहृतिः द्रव्यहरणं भवति । अन्तरसन्धौ मध्यसन्धानगतनक्षत्रे भीति- भयो भवति । गर्भे मध्यभागगतनक्षत्रे इष्टं शुभं भवति । ननु निश्चितमिति । अन्यत् सुगमम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ पुं।

वेतसः

समानार्थक:वेतस,रथ,अभ्रपुष्प,शीत,वानीर,वञ्जुल,विदुल

2।4।30।1।1

रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः। द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे॥

 : अम्बुवेतसः, जलवेतसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

रथ पुं।

रथः

समानार्थक:शताङ्ग,स्यन्दन,रथ

2।8।51।1।3

याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः। असौ पुष्परथश्चक्रयानं न समराय यत्.।

अवयव : रथादीनां_मुखभागः,रथावयवमात्रम्,चक्रम्,चक्रान्तभागः,रथचक्रमध्यमण्डलाकारः,चक्रधारणकीलकम्,शस्त्राघादरक्षनार्थलोहादिमयावरणम्,युगकाष्ठबन्धनस्थानम्,रथस्याधस्थदारुः,अन्यवृषयुग्मम्,रथस्वामिः

स्वामी : रथस्वामिः

सम्बन्धि2 : सारथिः

वृत्तिवान् : सारथिः,रथस्वामिः

 : देवरथः, क्रीडारथः, पालकी, दोला, व्याघ्रचर्मवेष्टितरथः, शुक्लकम्बलवेष्टितरथः, कम्बलाद्यावृतरथः

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ¦ पु॰ रम्यतेऽनेन अत्र वा रम--क्थन्।

१ स्वनामख्यातेयानभेदे अमरः।

२ देहे च
“आत्मानं रथिनं बिद्धिशरीरं रथमेव च” इति गीता। अत्र रूपकमित्यन्ये

३ पादे

४ वेतसवृक्षे विश्वः

५ तिनिसवृक्षे राजनि॰। वानरूपरथभेदादिकं हेमच॰ उक्तं यथा[Page4791-b+ 38]
“युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः। संकी-डार्थः पुष्यरथो देवार्थस्तु, मरुद्रथः। योग्योरथो वैन-यिकोऽध्वरथः परिघातिकः। कर्णीरथः प्रवहणं डयनंरथगर्भकः। अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिवाह्यकम्। अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृतेरथे। स पाण्डुकम्बली यः स्यात् संवीतः पाण्डु-कम्बलैः। स तु द्वैपो वैयाघ्रश्च वृतो यो द्वीपिचर्मणा। ज्योतिर्विदाभरणे तत्करणर्क्षादि उक्तं यथा
“लोल-मैत्रलघुजिष्णुकभेषु स्यन्दनाखिलविधानमथाहुः। सेन-सद्द्युषु बलाम्बुतपःस्थैः साधुराशिमति साधुभिरङ्गे। रथचक्रभागमाह
“उष्णवृष्णिकरकर्णयुगाक्षाद्देयमृक्षवलयंवलयस्य। सव्यभागनिचितभ्रममग्रादादिमध्यमनसो नव-भागम्। अग्रभे भवति सङ्कलिरन्तः कूवरोडुनिजयोऽथ रथाङ्गे। सन्धिभेऽर्थहृतिरन्तरसन्धौ भीति-रिष्टमनसो ननु गर्भे। अथ रथकृत्यमुहूर्त्त
“पुष्येपुनर्वसुज्येष्ठानुराधारेवतीद्वये। श्रवणादित्रिभे हस्त-त्रितये रोहिणीमृगे। सार्के सौम्यदिने सौम्यबिलग्नेरथकर्म सत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ¦ m. (-थः)
1. A car, a war-chariot.
2. A car, a carriage in general, [Page597-a+ 60] any vehicle or mode of conveyance.
3. A limb, a member.
4. The body.
5. A foot.
6. A sort of cane, (Calamus rotang.) E. रम् to sport, Una4di aff. क्थन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथः [rathḥ], [रम्यतेनेन अत्र वा, रम्-कथन्; cf. Uṇ.2.2]

A carriage, chariot, car, vehicle; especially, a war-chariot.

A hero (for रथिन्); अपवातेषु पार्येषु त्रयस्ते$भावञ् रथाः Mb.1.2.92.

A foot.

A limb, part, member.

The body; cf. आत्मानं रथिनं विद्धि शरीरं रथमेव तु Kaṭh. 1.3.3.

A reed.

Pleasure, delight.

Comp. अक्षः a carriage-axle.

a measure of length (= 14 aṅgulas).

अङ्गम् any part of a carriage.

particularly, the wheels of a carriage; रथो रथाङ्गध्वनिना विजज्ञे R.7.41; Ś.7.1.

a discus, especially of Viṣṇu; चक्रधर इति रथाङ्गमदः सततं विभर्षि भुवनेषु रूढये Śi.15.26.

a potter's wheel. (-ङ्गः) the ruddy goose. ˚आह्वयः, ˚आह्वानः, ˚नामकः, ˚नामन् m. the ruddy goose (चक्रवाक); रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया । अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥ V.4. 18; Ku.3.37; R.3.24; रथाङ्गाह्वानानां भवति विधुरम् Udb.; (the male bird is said by poets to be separated from the female at night, and to be united at sun-rise). ˚पाणिः N. of Viṣṇu; रथाङ्गपाणेः पटलेन रोचिषा Śi.1.21; दुरन्तवीर्यस्य रथाङ्गपाणेः Bhāg. -अभ्रः a reed cane. -अर्थकः a small carriage. -अश्वः a carriage-horse -आयुधकः a kind of bow. -आरोहः one who fights from a chariot.-ईशः a warrior fighting from a chariot. -ईषा, -शा the pole of a carriage; रथेषाश्च रथेषाभिः ... संगतैः सहिताः Mb.6.46.5. -उडुपः, -पम् the body of a chariot.-उद्वहः, -उपस्थः the seat of a chariot, the driving-box; रथोपस्थ उपाविशत् Bg.1.47. -कट्या, -कड्या an assemblage of chariots. -कल्पकः an officer who is in charge of a king's chariots.

करः, कारः a coachbuilder, carpenter, wheel-wright; रथकारः स्वकां भार्यां सजारां शिरसा- वहत् Pt.4.54.

N. of a caste called सौधन्वन (q. v.); तस्मादत्रैवर्णिको रथकारः ŚB. on MS.6.6.47; परिशेषाद- त्रैवर्णिको रथकारः स्यात् ŚB. on MS.6.1.44. ˚न्यायः The rule according to which the रूढ अर्थ is stronger than the यौगिक अर्थ; cf. योगाद्रूढिर्बलीयसी. This is discussed and established in connection with the word रथकार by Jaimini and शबर in MS.6.1.44-5. -सुटुम्बिकः, -कुटुम्बिन्m. a charioteer, coachman. -कूबरः, -रम् the pole or shaft of a carriage; कूबरा रथकूबरैः ... संगतैः सहिताः Mb.6. 46.5. -केतुः the flag of a chariot. -क्षोभः the jolting of a chariot; रथक्षोभपरिश्रमम् R.1.58. -गणकः an officer who counts chariots. -गर्भकः a litter, palanquin. -गुप्तिःf. a fence of wood or iron with which a chariot is provided as a protection from collision. -घोषः the rattling of a chariot.

चरणः, पादः a chariot-wheel; धृतरथचरणो$भ्ययाच्चलद्गुः Bhāg.1.9.37; Dk.2.7.

the सुदर्शन wheel; रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति Śivamahimna 18.

the ruddy goose. -चर्या chariot-exercise, the use of a chariot, travelling by carriage; अनभ्यस्त- रथचर्याः U.5; सारथे रथचर्यासु सज्जो भव सुशिक्षितः Bm.1.684.-जङ्घा the hinder part of a chariot. -ज्वरः a crow.-दुर्गम् the throng of chariots. -धुर् f. the shaft or pole of a chariot. -नाभिः f. the nave of the wheel of a chariot; रथनाभिरिवाभिख्यायेत Ait. Up.2.4.5. -नीडः the inner part or seat of a chariot. -पुंगवः a chief or distinguished warrior.

बन्धः the fastenings or harness of a chariot.

a league of warriors. -महोत्सवः,

-यात्रा the solemn procession of an idol placed in a car (usually drawn by men). -मुखम् the forepart of a carriage. -युद्धम् 'a chariot-fight', a fight between combatants mounted on chariots. -योगः a team (of horses etc.) on a chariot; Bri. Up. -योजकः a charioteer, harnesser of a chariot. -वंशः a number of chariots.-वर्त्मन् n., -वीथिः f. highway, main road. -वारकः son of a Śūdra and a Sairandhrī.

वाहः a carriagehorse.

charioteer. -विज्ञानम्, -विद्या the art of driving chariots. -शक्तिः f. the staff which supports the banner of a war-chariot; रथशक्तिं मुमोचासौ दीप्तामग्नि- शिखामिव Mb.1.6.13. -शाला a coach-house, carriageshed. -शास्त्रम्, -शिक्षा the art of driving a chariot, coachmanship. -सप्तमी the seventh day in the bright half of Māgha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ m. (4. ऋ)" goer " , a chariot , car , esp. a two-wheeled war-chariot (lighter and swifter than the अनस्See. ) , any vehicle or equipage or carriage (applied also to the vehicles of the gods) , waggon , cart RV. etc. ( ifc. f( आ). )

रथ m. a warrior , hero , champion MBh. Katha1s. BhP.

रथ m. the body L.

रथ m. a limb , member , part L.

रथ m. Calamus Rotang L.

रथ m. Dalbergia Ougeinensis L.

रथ m. = पौरुषL.

रथ m. ( रम्)pleasure , joy , delight(See. मनो-रथ)

रथ m. affection , love(See. next).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of the moon, description of; sprang out of waters with ten horses, charioteer, etc., has three wheels. वा. ५२. ५०-4.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ratha in the Rigveda[१] and later[२] denotes ‘chariot’ as opposed to Anas, ‘cart,’ though the distinction is not absolute. Of differences in the structure of the two we have no information, except that the Kha, or nave hole, in the wheel of the chariot was greater than in that of the cart.[३]

The chariot has, as a rule, two wheels (Cakra), to which reference is frequently made.[४] The wheel consisted of a rim (Pavi), a felly (Pradhi), spokes (Ara),[५] and a nave (Nabhya). The rim and the felly together constitute the Nemi. The hole in the nave is called Kha: into it the end of the axle was inserted; but there is some uncertainty whether Āṇi denotes the extremity of the axle that was inserted in the nave, or the lynch-pin used to keep that extremity in the wheel. Sometimes a solid wheel was used.[६]

The axle (Akṣa) was, in some cases, made of Araṭu wood;[७] round its ends the wheels revolved. To the axle was attached the body of the chariot (Kośa). This part is also denoted by the word Vandhura, which more precisely means the ‘seat’ of the chariot. The epithet tri-vandhura is used of the chariot of the Aśvins, seemingly to correspond with another of its epithets, tri-cakra: perhaps, as Weber[८] thinks, a chariot with three seats and three wheels was a real form of vehicle; but Zimmer[९] considers that the vehicle was purely mythical. Garta also denotes the seat of the warrior.

At right angles to the axle was the pole of the chariot (Īṣā, Praüga). Normally there was, it seems, one pole, on either side of which the horses were harnessed, a yoke (Yuga) being laid across their necks; the pole was passed through the hole in the yoke (called Kha[१०] or Tardman),[११] the yoke and the pole then being tied together.[१२]

The horses were tied by the neck (grīvā), where the yoke was placed, and also at the shoulder, presumably by traces fastened to a bar of wood at right angles to the pole, or fastened to the ends of the pole, if that is to be regarded, as it probably should, as of triangular shape, wide at the foot and coming to a point at the tip.[१३] The traces seem to be denoted by Raśmi and Raśanā. These words also denote the ‘reins,’ which were fastened to the bit (perhaps śiprā) in the horse's mouth. The driver controlled the horses by reins, and urged them on with a whip (Kaśā).[१४] The girths of the horse were called Kakṣyā.[१५]

The normal number of horses seems to have been two, but three or four[१६] were often used. It is uncertain whether, in these cases, the extra horse was attached in front or at the side; possibly both modes were in use. Even five steeds could be employed.[१७] Horses were normally used for chariots, but the ass (gardabha)[१८] or mule (aśvatarī)[१९] are also mentioned. The ox was employed for drawing carts, and in fact derived its name, Anaḍvāh, from this use. Sometimes a poor man had to be content with a single steed, which then ran between two shafts.[२०]

In the chariot the driver stood on the right, while the warrior was on the left, as indicated by his name, Savyeṣṭha or Savyaṣṭhā,[२१] He could also sit when he wanted, for the chariot had seats, and an archer would naturally prefer to sit while shooting his arrows.

The dimensions of the chariot are given in the Śulba Sūtra[२२] of Āpastamba at 188 Aṅgulis (finger-breadths) for the pole, 104 for the axle, and 86 for the yoke. The material used in its construction was wood, except for the rim of the wheel.[२३]

Many other parts of the chariot are mentioned, their names being often obscure in meaning: see Aṅka, Nyaṅka, Uddhi, Pakṣas, Pātalya, Bhurij, Rathopastha, Rathavāhana.

  1. i. 20, 3;
    iii. 15, 5;
    iv. 4, 10;
    16, 20;
    36, 2;
    43, 25, etc.
  2. Av. v. 14, 5;
    x. 1, 8: Aitareya Brāhmaṇa, vii. 12, 3, etc.
  3. viii. 91, 7, with Sāyaṇa's note;
    Vedische Studien, 2, 333.
  4. Cf. Chāndogya Upaniṣad, iv. 16, 5;
    Jaiminīya Upaniṣad Brāhmaṇa, iii. 16, 7;
    Kauṣītaki Upaniṣad, i. 4.
  5. Cf. Rv. i. 32, 15;
    141, 9;
    v. 13, 6;
    58, 5;
    viii. 20, 14;
    77, 3;
    x. 78, 4;
    Kāṭhaka Saṃhitā, x. 4, etc.
  6. Cf. Pradhī.
  7. Rv. viii. 46, 27;
    Zimmer, Altindisches Leben, 247, n.
  8. Proceedings of the Berlin Academy, 1898, 564;
    Virchow, Zeitschrift für Ethnologie 5, 200. Cf. note 21.
  9. Op. cit. iii.
  10. This seems to be the sense of Rv. viii. 91, 7;
    but it has also been taken as the opening in the yoke through which the ox's head passed (the Homeric ). See Cowell's note on Wilson's translation;
    Griffith, Hymns of the Rigveda, 2, 237, n.
  11. Av. xiv. 1, 40.
  12. Rv. iii. 6, 6;
    v. 56, 4;
    x. 60, 8.
  13. Zimmer, op. cit., 249, thinks that vāṇī in Rv. i. 119, 5, denotes the two bars of wood to which the traces were fastened. This is also the view of Roth, St. Petersburg Dictionary, s.v., Bo7htlingk's Lexicon, and Grassmann. The word may mean ‘two voices’ (Griffith, Hymns of the Rigveda, 1, 162).
  14. Rv. v. 83, 3;
    vi. 75, 6.
  15. Rv. x. 10, 13;
    kakṣya-prā, ‘filling out the girths’ (i.e., ‘well fed’), is an epithet of Indra's horses, i. 10, 3.
  16. Three horses are mentioned in Rv. x. 33, 5, and Praṣṭi in Rv. i. 39, 6;
    viii. 7, 28, etc., may have the sense of ‘third horse.’ See also Śatapatha Brāhmaṇa, v. 1, 4, 11;
    2, 4, 9, etc.;
    Pañcaviṃśa Brāhmaṇa, xvi. 13, 12. For four horses, cf. Rv. ii. 18, 1;
    Śatapatha Brāhmaṇa, v. 4, 3, 17;
    1, 4, 11;
    Eggeling, Sacred Books of the East, 41, 21, n. 1.
  17. Rathaḥ pañcavāhī, Kāṭhaka Saṃhitā, xv. 2;
    Maitrāyaṇī Saṃhitā, ii. 6, 3. In the parallel passage the Taittirīya Saṃhitā, i. 8, 7, 2, has praṣṭivāhī.
  18. Aitareya Brāhmaṇa, iv. 9, 4.
  19. Chāndogya Upaniṣad, iv. 2, 1;
    v. 13, 2;
    Aitareya Brāhmaṇa, iv. 9, 1.
  20. Rv. x. 101, 11;
    131, 3, and vi. 15, 19;
    Pañcaviṃśa Brāhmaṇa, xvi. 13, 12;
    xxi. 13, 8, etc.
  21. This is the case in Av. viii. 8, 23, with Savyaṣṭhā, and in the Taittirīya Saṃhitā, i. 7, 9, 1, savyeṣṭha-sārathi occurs as a compound where the sense is certainly ‘the warrior and the charioteer.’ See also Śatapatha Brāhmaṇa, v. 3, 1, 8, and Eggeling, Sacred Books of the East, 41, 62, n. 1. The Greek notices speak of two warriors and a charioteer. Cf. the Aśvins' car with its three seats. See von Schroeder, Indiens Literatur und Cultur, 435.
  22. vi. 5 (Bürk, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 56, 344, 345).
  23. Śatapatha Brāhmaṇa, v. 4, 3, 16. The chariot used at the bridal procession was made of Śalmali wood, Rv. x. 85, 20.

    For the chariot in the Epic, see Hopkins, Journal of the American Oriental Society, 13, 235-262;
    and cf. Schrader, Prehistoric Antiquities, 338, 339;
    Zimmer, Altindisches Leben, 245-252;
    Hopkins, Transactions of the Connecticut Academy of Arts and Sciences, 15, 38, n. 1.
"https://sa.wiktionary.org/w/index.php?title=रथ&oldid=503751" इत्यस्माद् प्रतिप्राप्तम्