चक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रम्, क्ली, (क्रियतेऽनेनेति । कृ + घञर्थे कः । कृञादीनामिति द्वित्वञ्च ।) व्रजः । समूहः । सैन्यम् । रथाङ्गम् । चाका इति भाषा ॥ (यथा, याज्ञवल्क्ये । १ । ३५१ । “यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकार्य्येण विना दैवं न सिध्यति ॥”) राष्ट्रम् । दम्भविशेषः । कुम्भकारोपकरणम् कुमारेर चाक इति भाषा ॥ (यथा, याज्ञ घल्क्ये । ३ । १४६ । “मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥”) अस्त्रविशेषः । (यथा, रघुः । ७ । ४६ । “आधोरणानां गजसन्निपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ॥”) जलावर्त्तः । इति मेदिनी ॥ भगवतः सुदर्शः चक्रम् । (यथा, महाभारते । १ । १९ । ६ । “ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् । चक्रायुधेन चक्रेण पिवतोऽमृतमोजसा ॥”) तस्य भगवन्मन्दिरे स्थापनविधिर्यथा, श्रीभाग वते । ३ । १ । २३ । “अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥” “द्विजदेवैः ऋषिभिर्देवैश्च कृतानि अङ्गमङ्गं प्रति वर्त्तन्ते इति प्रत्यङ्गान्यायुधानि तेषु मुख्यं चक्रं तेनाङ्कितानि मूर्द्धन्यहेमकुम्भेषु चिह्नितानि मन्दिराणि येषु तानि नानाविधानि विष्णो- रायतनानि क्षेत्राणि तीर्थानि च आसिषेवे । येषां चक्राङ्कितमन्दिरवतां दर्शनात् श्रीकृष्ण- स्मरणं भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥ * अथ चक्रलक्षणम् । “द्वादशारन्तु षट्कोण बलयत्रयसंयुतम् । चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः ॥” इति श्रीहरिभक्तिविलासे ४ विलासः ॥

चक्रः, पुं, (करोति अस्फुटशब्दम् । कृ + बाहुलकात् कः ततो निपातनात् द्वित्वे साधुः ।) चक्रवाक- पक्षी । इत्यमरः । २ । ५ । २२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्र पुं।

चक्रवाकः

समानार्थक:कोक,चक्र,चक्रवाक,रथाङ्गाह्वय

2।5।22।2।2

क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

चक्र नपुं।

चक्रम्

समानार्थक:चक्र,रथाङ्ग,कटक,अधिष्ठान,अक्ष

2।8।56।1।1

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

चक्र पुं।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।2।4

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

चक्र नपुं।

स्वभूमिः

समानार्थक:राष्ट्र,चक्र

3।3।182।2।1

अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि। चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्र¦ पु॰ क्रियतेऽनेन कृ--घञर्थे क नि॰ द्वित्वम्।

१ चक्रवाकेपक्षिणि, (चका) अमरः

२ रथाङ्गे, (चाका)

३ सैन्ये,

४ समुदाये,

५ राष्ट्रे,

६ दम्भभेदे,

७ कुम्भकारोपकरणे,
“कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारितागुणः” नैषधम्।

८ अस्त्रभेदे।

९ व्यूहभेदे,

१० जंलावर्त्ते,मेदि॰

११ ग्रामजाले, त्रिका॰

१२ तगरपुष्पे,

१३ तैलिक-यन्त्रे तन्त्रीक्तेषुमूलाधारादिषु स्थितेषु षट्सु

१४ पद्मेषु,

१५ सर्वतोभद्रादिषु,

१६ देवार्च्चनयन्त्रेषु
“श्रीचक्रमेतदु-दितं परदेवतयाः” तन्त्रम्। मन्त्रदोक्षोपयोगिषु

१६ अक-डमादिषु,

१७ वसैख्यदिचक्रेषु,
“प्रवृत्ते भैरवीचक्रे सर्व्वेवर्णाहिजोत्तमाः इति” तन्त्रम्

१८ अलङ्कारोक्ते काव्यबन्ध-विशेषे च न॰। अलङ्कारशब्दे

३९

० पृ॰ दृश्यम् अर्द्धर्चादि-त्वात् द्विलिङस्वेऽपि लक्ष्यभेदेमैवास्य लिङ्गभेदनियमः। तत्र अस्त्यभेदचक्रलक्षणं हेमाद्रौ परि॰ लक्षणसमुच्चये
“औशनसे धनुर्वेदे जमदग्निं प्रति शुक्र उवाच। वत्स यथाप्र सुपदिश्यमानं निबोघ तत्रोत्तममध्यमाधमभेदेन[Page2807-a+ 38] चक्रंत्रिविधं भवति। चक्रमष्टाभिरारैरुत्तमं, षडारंमध्यमं चतुर्भिरारैः सम्पन्नमधमं भवति। तत्र श्लोकः। अष्टारमुत्तमं चक्रं षडारं मध्यमं भवेत्। जघन्यं चतुरारं स्यादिति चक्रं भवेत्त्रिधा। द्वादशपलमुत्तममेकादश-पलं मध्यमं दशपलमधमं चेति बालानाम्। अबालानांपञ्चाशत्पलमुत्तमं चत्वारिंशत्पलं मध्यमं त्रिशत्पलंकनिष्ठमिति। तथाऽष्टाङ्गुलमुत्तमं सप्ताङ्गुलं मध्य-ममधमं षडङ्गुलं भवति बालानाम्, अबालानान्तु षोड-शाङ्गलमुत्तमं चतुर्दशाङ्गुलं मध्यममधमं द्वादशा-ङल भवति। तत्र श्लोकौ। द्वादशैकादशदशपलानिक्रमशः शिशाः। अबालस्य द्विरष्टौ स्युर्द्विसप्त द्वाद-शाप्रि च। वालानां त्रिविधं चक्रमष्टसप्तषडङ्गुलम। षोडशाङ्गुलमन्येषां द्विहीने मध्यमाधमे। त्रिविधं चतु-र्दशाङ्गलमाद्य द्विद्विहीनं मध्यमं कनिष्ठं वेति। तत्रत्र्यङ्गुला सैक्यायसमयी प्रथमा नेमिः। सार्द्धद्व्यङ्गुलामध्यमा नेमिर्द्व्यङ्गला तु कनिष्ठा नेमिःसातु मध्य-मपरिमण्डला नेमिभिर्विमृताभिःस्यात् मणिरत्नालङ्कृतास्थूलमूला या नेमिः सा चक्रे पूजिता भवति। तत्रसैकां शिल्पिभिर्विचित्रमनेकविधसंस्थानमतिमनोहरंचक्र कर्त्तव्यमब्रणं सुधारवक्त्रं कुर्व्वीत”। विष्णुचक्रलक्षणन्तु हरिभ॰

४ वि॰।
“द्वादशारन्तु षट्-कोण वलयत्रयसयुतम्। चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्चश्रीहरेः स्मृतः” तन्त्रोक्त भैरवीचक्रं च तत्त्वचकुत्वेन प्रसिद्धम् तत्र चनिष्कामाणामधिकारः रुद्रषामलोक्ते चकपञ्चके तुसकामानाम् यथाह चक्र पञ्चविध प्रोक्त तन्त्रंतु रुद्रयामले। विधिना पूजिते चक्रे सौख्यमोक्षफलंलभेत्। महाचक्रं राजचक्रं दिव्यचक्रं तथाऽपरम्। वीरचक्रम् चतुर्थञ्च पशुचक्रञ्च पञ्चभम्। राजचक्रंराज्यदं स्यान्महाचक्रं तु मोक्षदम्। देवत्वटं देवचक्रंवीरचक्र तु सिद्धिदम्। पशचकं तु दारिद्र्यशोक-दुःखामयप्रदम्। कापट्ये दक्षिणाहीने सर्व्वचक्रन्तुनिष्फलम्। सकामाश्चैव निष्कामाद्विविधाभुवि मानवाः। क्षुद्राशयाः कामिनो ये तेषामत्राधकारिता। ब्रह्मज्ञानायतु प्रोक्तं भैरवीचक्रमुत्तमम्। ब्रह्मज्ञानयुतानां तु तत्त्व-चकेऽधिकारिता। ” महानिर्व्वाणे च
“नात्राघिकारःसर्वेषां ब्रह्मज्ञान् साधकान् विना। परब्रह्मोपासकायेब्रह्मज्ञा ब्रह्मतत्पराः। शुद्धान्तःकरणाः शान्ताः सर्व-[Page2807-b+ 38] प्राणिहिते रताः। निर्विकारा निर्बिकल्पा दयाशीलादृ-ढव्रताः। सत्यसङ्कल्पका ब्राह्म्यास्तएवात्राधिकारिणः। ब्रह्मभावेन तत्त्वज्ञा ये पश्यन्ति चराचरम्। तेषां तत्त्व-विदां पुंसां तत्त्वचक्रेऽधिकारिता। सर्वव्रह्ममयोभावश्चक्रेऽस्मित् तत्त्वसंज्ञके। येषामुत्पद्यते देयि! तएव तत्त्वचक्रिणः”। कत्र सर्वत्र चक्रारेण साधकैरुपबेशनात् चक्रत्वम्। चक्रानुष्ठानञ्च श्यमारहस्यादौ दृश्य-म्। योगोपयोगितया देहस्थमूलाधारादिचक्रनिरूपणायइडादिनाडीनिवेशनोक्तिपूर्व्विका चक्रभेदोक्तिः तन्त्रसारे
“गौतम उवाच। देवर्षे! योगयुक्तानां योगानुभवद-र्शक!। सांख्ययोगविशेषज्ञ। कर्म्मयोगनिषेधक! विनायोगं न सिध्येत्तु कुण्डलीचङ्क्रमः प्रभो!। मूलपद्मे कु-ण्डलिनी यावेन्निद्रायिता प्रभो!। तावत् किञ्चिन्न सिध्येतमन्त्रयन्त्रार्च्चनादिकम्। जागर्त्ति यदि सा देवी बहुभिःपुण्यसञ्चयैः। तदा प्रसादमायान्ति मन्त्रयन्त्रार्च्चनादयः। शिवबद्विहरेल्लोके षडैश्वर्य्यसमन्वितः। योगयोगाद्भवेन्मु-क्तिर्म्मन्त्रसिद्विरनुत्तमा। सिद्धे मन्त्रे परावाप्तिरिति-शास्त्रेषु निर्णयः। तस्मात् कार्य्यं परं योगं कथयस्वमुनीश्वर!। मुक्तात्मा येन विहरेत् स्वर्गे मर्त्येरसातले। जीवन्मुक्तश्च देहान्ते निर्व्वाणपदमाप्नुयात्। नारदउवाच। कथयामि तव स्नेहाद्योगयोग्योऽसि गौतम!। संसारोत्तरणे युक्तिर्योगशब्देन कय्यते। ऐक्यं जीवा-त्मनोराहुर्योगं योगविशारदाः। तव स्नेहात् समाख्यास्येयोगविघ्नकरास्त्विमे। कामक्रोधलोभमोहमदमा-त्सर्य्यसंज्ञकाः। योगाङ्गैरेभिर्निर्ज्जित्य योगिनोयो-गमाप्नुयुः। यमनियमावासनप्राणायामौ ततः परम्। प्रत्याहारं धारणाख्यं ध्यानं सार्द्धं समाघिना। यो-गाङ्गान्याहुरेतानि योगिनां योगसाधने”।
“यमाद-यस्तु।
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयार्जवम्। क्षमा धृतिर्म्मिताहारः शौचञ्चेति यमा दश। तपःसन्तोषमास्तिक्यं दानं देवस्य पूजनम्। सिद्धान्तश्रवणञ्चैतह्रोर्मतिश्च जपोहुतम्। दशैते नियमाः प्रोक्ता योगशास्त्र-विशारदैः” आसनानि प्रोक्तानि।
“इडयाकर्षयेद्वायुंबाह्य षोडशमात्रया। धारयेत् पूरितं योगी चतुःषष्ट्यात मात्रया। सुषुम्णा मध्यग सम्यग्द्वात्रिंशन्मात्रयाशनः। बाड्या पिङ्गलया चैव रेचंयेद्योगबित्तमः। प्राणायाममिमस्प्राहुर्योगशास्त्रविशारदाः। भूयो भूयः-क्रमात्तस्य व्यत्यासेन क्रमाच्चरेत्। मात्रावृत्तिक्रमेणैवं[Page2808-a+ 38] सम्यगद्वादश षोडश। जपध्यानादिभिर्युक्तं सगर्भं तंविदुर्युधाः। तदपेतं निगर्भञ्च प्राणायामम्परं विदुः। क्रमादभ्यस्यतः पुंसो देहस्वेदोद्गमोऽधमः। मध्यमः कम्प-संवुक्तो भूमित्यागः परोमतः। उत्तमस्य गुणावाप्तिर्य्यावच्छी-लनममिप्यते। इन्द्रियाणां विचरतां विषयेषु निवर्हणम्। बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते। अङ्गुष्ठगुल्फजानूरुसोमनीलिङ्गनाभिषु। हृद्ग्रीवाकण्ठदेशेतु लम्बि-कायां तथा नसि। भ्रूमध्ये मस्तके मूर्द्ध्नि द्वादशान्तेयथाविधि। धारणं प्राणमरुतो धारणति निगद्यते। समाहितेन मनसा चैतन्यान्तरवर्चिना। आत्मन्यभीष्ट-देवानां ध्यानं ध्यानमिहोच्यते। समत्वभावनां नित्यंजोवात्मपरमात्ममोः। समाधिमाहुमुनेयः प्रो{??}गष्टा-ङ्गलक्षणम्। इत्यादि कथितं विप्र! कामादिपट्कना-शनम्। इदानीं कथयिष्येऽहं मन्त्रयोगमनुत्तमम्। विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं मुने!। चन्द्रसूर्य्याग्नितेजोभिर्जीवबह्मैक्यरूपकम्। तिस्रः कोट्यस्तदर्द्धेनशरीरे नाडयोमताः। तासु मुख्या दश प्रोक्तास्तासु ति-स्रोऽध्यवस्यिताः। प्रधाना मेरुदण्डेऽत्र सूर्य्याग्निचन्द्ररूपिणो। शक्तिरूपा सा च नाडी साक्षादमृत-विग्रहा। दक्षिणे पिङ्गलाख्या तु पुंरूपा सूर्य्यवि-ग्रहा। दाडिमोकुसुमप्रख्या विसाभा मुनिभिः स्मृता। मेरुमध्यस्थिता या तु मूलस्था व्रह्मविग्रहा। सर्वतेजोमयी सा तु सुषुम्णाबहुरूपिणी। तस्यामध्ये विचित्रांख्वाअमृतस्राविणी शुभा। सर्वदेवमयी सा तु योगिनां हृदय-ङ्गमा। बिसर्गाद्विन्दुपर्प्यन्तं व्याप्य तिष्ठति तत्त्वतः। मूला-धारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके। मध्ये खयम्भूलिङ्गन्तु कोटिसूर्यसमप्रभम्। तदूर्{??}कामवीलन्तु कर्ण-शान्तीन्दुनादकम्। तदूर्द्धेतु शिखाकारा कुण्डन्ती ब्रह्म-विग्रहा। तद्बाह्ये हेमवर्णाभं शसयर्णं चतुर्द्दलम्। द्रुतहेमममप्रख्यं पद्मं तत्र विभावयेत्। तदूर्द्घ्वेऽग्निसमप्रख्यंषडुदलं हीरकग्रभम्। बादिलान्तषडर्ण्णेन युक्ताधिष्ठा-नमंज्ञकम्। लूलमाधारषट्कागां मूलाधारं ततो विदुः। स्वशव्देन परं लिङ्गं खाधिष्ठागं ततो विदुः। तदूर्द्ध्वेनाभिदेशेंतु मणिपूरं महाप्रभम्। मेघाभं विद्युदाभञ्चबहुतेजोमयन्ततः। मणिवाद्भन्नं तत् पद्मं मणिपूरंतथोच्यते। दशभिश्च द{??}र्युक्तं डादिकान्ताक्षरान्वितम्। शिवेनाधिष्ठितं पद्मं विश्वलोकककारणम्। तदूर्द्ध्वेऽना-हतंपद्ममुद्यदादित्यसन्निगमृ। कादिठान्ताक्षरेरर्फ

१२ पत्रैश्च[Page2808-b+ 38] समधिष्ठितम। तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसुमप्रभम। शवदब्रह्ममयं शव्दोऽनाहतस्तत्र लक्ष्यते। तेनाह ताख्यंपद्मं तन्मुनिभिः पारकोर्त्तितम। आनन्दसदनं तत्त पुरु-षाधिष्ठित परम्। तदूर्द्ध्वन्तु विशुद्धाख्यं षोडशदलपङ्कजम्। स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम्। विशुद्धिं तनुते यस्माज्जीवस्या हंसलोकनात्। विशुद्धंपद्ममाख्यातमाकाशाख्यं महाप्रभम्। आज्ञाचक्रन्त-दूर्द्ध्वे तु आत्मनाधिष्ठितं परम्। आज्ञासंक्रमणन्तत्र गुरो-राज्ञेति कीर्त्तितम्। द्विदलं हलसंयुक्तं बोधनन्तु तदू-र्द्ध्वतः। एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत!। सहस्राराम्बुजं विन्दुस्थानं तदूर्द्धमीरितम्। इत्येतत्कथितं सर्व्वं योगमार्गमनुत्तमम्”। दीक्षणीयतन्त्रोक्तमन्त्राणां साधकस्य शुभाशुभदायकताविचाराङ्गचक्राणि तन्त्रसारे दर्शितानि यथा
“अनूकुलं मन्त्रं गृह्णीयात्तथाच
“स्वतारराशिकोष्ठानामनु-कूलान् भजेन्मनून्”। वाराहीतन्त्रे
“ताराचक्रं राशि-चक्रं नामचक्रं तथेव च। तत्र चेत् सगुणो मन्त्रो नान्यचक्रं विचारयेत्”। इति तु प्रधानतया बोद्धव्यम्।
“अरिमन्त्रं न गृह्णीयादकुलञ्च तथैव च”। इत्या-दिदर्शनात् ततश्च चक्रविचारस्यावश्यकत्वात् प्रथमंतन्निरूप्यते। तत्र सिद्धिसारस्वते
“नृसिंहार्कवराहाणांप्रसादप्रणवस्य च। सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैवशोधयेत्। स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे। बैदिकेषु च सर्ब्बेषु सिद्धादीन्नैव शोधयेत्। एकाक्षरस्यमन्त्रस्य माला{??}न्त्रस्य पार्व्वति!। वैदिकस्य चं मन्त्रस्यसिद्धादीन्नेव शोधयेत्”। मालामन्त्रो यथा वाराहीतन्त्रे
“विंशत्यर्लाधिका मन्त्रा मालामन्त्राः प्रकीर्त्तिताः। नपुं-सकस्य मन्त्र{??} सिद्धादीन्नैव शोधयेत्। हंसस्याष्टाक्षर-स्यापि तथा पञ्चाक्षरस्य च। एकद्वित्र्यादिवीजस्य सिद्धा-दीन्नैव शोधयेत्” चामुण्डातन्त्रे
“काली तारा महा-विद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्याधूमवती तथा। वगला सिद्धविद्या च मतिङ्गी कमलात्मि-का। एता दश महाविद्याः सिद्धा विद्याः प्रकीर्त्तिताः। नात्र सिद्वाद्यपेक्षास्ति नक्षत्रादिविचारणा। कालादिशोधनं नास्ति न चामित्रादिदूषणम्। सिद्धविद्या तथामात्र युगप्तेधापरिश्रमः। नास्ति{??}हादेवि! दुःखसाध्यं कथ{??}”। मालिनीविजये
“काली तारा महाविद्या त्वरिता छिन्नभस्तका। वाग्वादिनी चान्नपूर्णा[Page2809-a+ 38] तथा प्रत्यङ्गिरा मता। कामाख्यावासिनी बाला मातङ्गीशैलवासिनी। इत्याद्याः सकला विद्याः कलौ पूर्णफल-प्रदाः। सिद्धविद्यास्तथा नात्र यगसेवापरिश्रमः। तथा चैता महाविद्याः कलिदोषैर्न बाधिताः” इत्यादिवचनादेषु विचारो नास्ति। वस्तुतस्तु इदन्तु पशंसापरम्सर्व्वत्रविचारस्यावश्यकत्वम्। दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वादिति तुमाम्प्रदायिकाः। तत्रादौकलाकुलचक्रम् तच्च तच्छब्दे

२१

३४ पृ॰ दर्शितम्। राशिचक्रम आगमकल्पद्रुमे
“रेखाद्वयं पूर्ब्बषरेणकुर्य्यात्तन्मध्यतो याम्यकुवेरभेदात्। एकैकमीशाननिशा-चरे तु हुताशवाय्वोर्विलिखेततोऽर्णान्। वेदाग्निवह्नि-युगलश्रवणाक्षिसंख्यान् पञ्चेषुवाणशरपञ्चचतुष्टयार्णान्। मेषादितः पविलिखत् सकलांस्तु वर्णान् कन्यागतान्प्रविलिखेदथ शादिबर्णाब्”। सङ्केतान्तरं शारदायाम्
“बालं गौरं खरं शोणं शमी शोभेति राशिषु। क्रमशोभेदिता वर्णाः कन्यायां शादयः स्मृताः”। अ आइ ई मेषः। उ ऊ ऋ वृषः। ऋ ऌ ॡ मिथुनम्। ए ऐ कर्कटः। ओ औ सिहः। अं अः शष सहलक्षाः कन्यका। कवर्गस्तुला। चबर्गो वृश्चिकः। ष्टवर्गो धनुः। तवर्गोमकरः। षबर्गः कुम्भः। यवर्गोमीनः। स्वराशीतामनुकूलं मन्त्रं भजेत्
“स्वतार-राशिकोष्ठानामतुकूलान् भजेन्मनून्” इति वचनात्।
“राशीनां शुभता ज्ञेया त्यजेच्छत्रुं मृतिं व्ययम्। स्वरा-शेर्म्मन्त्रराश्यन्त” गणनीयं विचक्षणैः”। यदा तु स्वरा-शेरज्ञानम तदा साधकनामाक्षरसम्बन्धिनं राशिंगृहीत्वा गणयेत्।
“साध्याद्यक्षरराश्यन्तं गणयेत्साधकाक्षरादिति” रामार्च्चनचन्द्रिकाधृतवचनात्। नारायणीये च
“अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः” इति। रामार्च्चनचन्द्रिकायाम्”
“एकपञ्चनव-बान्धवाः स्मृताः द्वौ च षट् च दशमास्तु सेवकाः। वह्नि-रुद्रमुनयस्तु प्रोषकाः द्वादशाष्टचतुरस्तु घातकाः”। चतुरस्तु घातका इति विष्णुविषयं रामार्च्चनचन्द्रिका-घृतत्वात्। शक्त्यादौ तु षष्ठं बर्जनीयम्
“षष्ठाष्टमद्वादशानिवर्जनोयानि यत्नतः” इति वचनात्। तन्त्रान्तरे
“लग्नंधनं भ्रातृबन्धू पु{??}मित्रकलत्रकम्। मरणं धर्म्मक-र्म्मायव्यया द्वादश राधयः। लग्नोऽतिक्लेशजनकोधनंदञ्च{??}नम्भवेत्। भ्राता रक्षाकरा बन्धुरर्षकृत् सुखदः सुतः। [Page2809-b+ 38] शत्रुर्नाशाय, सम्पत्त्यै कलत्रं भवति ध्रुवम्। मरणमरणार्थाय, धर्म्मोधर्म्माय कल्पते। कर्म्मणि स्वल्पसिद्धिःस्यादायोऽतिशीघ्रदस्तथा। लाभालाभौ व्ययः कुर्य्यादेषा-क्रमविचारणा। नामानुरूपमेतेषां शुभाशुभफलंदिशेत्। वैष्णवे तु शत्रुस्थाने बन्धुरिति पाठः। तथाचतन्त्रराजे
“तेन मन्त्रादिवर्णेन नाम्नश्चाद्याक्षरेण च। गणयेद्यदि षष्ठं वाप्यष्टमं द्वादशन्तु वा। रिपुर्मन्त्राद्य-वर्णः स्यात्तेन तस्याहितं भवेत्। ” अष्टवर्गचक्रम्--अष्टवर्गशब्दे

५२

२ पृ॰ तच्चोक्तम्। नक्षत्रचक्रम्--भैरवीतन्त्रे
“ऊर्द्ध्वगा दश रेखास्युस्तिर्य्यग्रेखाश्चतसृकाः। सप्तविंशतिकोष्ठानि भेषु वर्णाल्लिं खद्यथा। गणाक्षरनिर्णयः। अ आ अश्विनी देवगणः। इ भरणीमानुषः। ईउऊकृत्तिका राक्षसः। ॠ ऌॡ रोहिणीमानुषः। ए मृगशिरोदेवः। ऐ आर्द्रा मानुषः। ओ औ पुनर्बसू देवः। कः पुप्योदेवः। खग{??}श्लेषाराक्षसः। घङ मघा राक्षसः। च पूर्वफल्गुनी मानुषः। छज उत्तरफाल्गुनी ग्रानुषः। झञ हस्ता देवः। टठ चि-त्रा राक्षसः। ड स्वाती देवः। ढण विशाखा राक्षसः। तथद अनुराधा देवः। ध ज्येष्ठा राक्षसः। न पस्य मूलाराक्षसः। ब पूर्वाषाढा मानुषः। भौत्तरषाढा मानुषः। म श्रवणा देवा। यर धगिष्ठा राक्षसः। ल शतमिषा राक्षसः। वश पूर्वभाद्रपदा मानुषः। षसह उत्तरमाद्रपदा मानुषः। अं अः लंक्ष रेवती देवः। निबन्धे
“प्राप लोभात् पटुःप्राद्यं रुद्रस्याद्रिरुरुःकरम्। लोकलोपपटुः प्रायःखलौ योभेषु भेदिताः। वर्णाः क्रमात्स्वरान्त्यौ तु रेवत्यं-शगतौ तदा। अन्त्यव्यञ्जनसंख्यात्र ग्राड्या वर्गादि-वर्णतः”। तथा च पिङ्गलातन्त्रे
“उत्तराद्दक्षिणाग्रान्तु रेखां कुर्य्याच्चतुष्टयीम्। दश रेखाः पश्चिमाग्राःकर्त्तव्या वरवणिनि!। अश्विन्यादिक्रषेणैव विलिखेचारकाःपुनः। वक्ष्यमाणबिधानेन तन्मध्ये वर्णकाम् लिखेत्। अकारादिक्षकारान्तान्द्विचन्द्रवह्निरेदकान्। भूमीन्द नेत्र-चन्द्रांश्च अश्लेषायां खगो प्रिये!। द्विभूगेत्रनेत्रयुम्मानिचेन्द्युनेत्राग्निचन्द्रकान्। कघादिज्ये{??}पर्य्यनां द्वितीयंनवतारकम्। वह्निभूमीन्दुचन्द्रांश्च यमेन्दु नेत्रवचिकाम्। षेदेन भेदितान् वर्णान् रेवत्यन्त्ययुगे क्रमात्। पूर्त्तेक त्र्य-ब्धिरूथावनिभुजकुवगायुन्मभूयुग्मपक्षारुग्र्मैकद्वित्ररूपा-नलशशिशशिभूद्द्ये कपक्षाग्निवेदाः। वुर्णाः क्रमात् स्व-रा{??}न्त्यौ तु रेवत्येंशगतायुगौ। तथा च निवन्व
“पूर्वोत्तरा-[Page2810-a+ 38] त्रय ञ्चैव भरण्यार्द्रा च रोहिणी। इमानि मानुषाण्याहु-र्नक्षत्राणि मनीषिणः। ज्येष्ठाशतभिषामूलधनिष्ठाश्लेषकृत्तिकाः। चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः। अश्विनी रेवती पुष्यः स्वाती हस्तपुनर्वसू। अनुराधामृग शरःश्रवणा देवतारकाः। तथाच
“स्वजातौ परमाप्रोतिर्मध्यमा भिन्नजातिषु। रक्षोमानुषयोर्नाशोवैरंदानवदेवयोः। जन्मसम्पग्विपत्क्षेमं प्रत्यरिः साधको-बधः। मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः। जन्मतृतीयपञ्चमसप्तमानि नक्षत्राणि वर्ज्यानि। तथा च
“रसाष्टनवभद्राणि युगयुग्मगतान्यपि। इतराणि नभद्राणि” इत्यादि। स्वनक्षत्रादेव नक्षत्रं गणनीयम्। स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव नक्षत्रंगणनीयमिति। प्रादक्षिण्येन गणयेत् साधकाद्याक्ष-रात् सुधीः”। अकथहचक्रम्--तच्च अकथहशब्दे

३८ पृ॰ दृश्यम्अकडसचक्रम्--गोपालविवषयम् अकडमशव्दे

३७ पृ॰ उक्तम्ऋणिधनिचक्रम्--ऋणिधनिचक्रशब्दे

१४

२८ पृ॰ दृश्यम्अन्यान्यपि तदुपयोगीनि चक्राणि रुद्रयामले दृश्यानि। स्वरोदयसम्मतानि नरपतिजयचर्य्योक्तानि
“स्वरचक्राणिचक्राणि भूवलानि बलानि च” इत्यादिना षडङ्गोपक्रमे उक्तानि

२० स्वरचक्राणि सर्वतो भद्रादीनि

८४ चक्राणि च क्रमशः प्रदर्श्यन्ते। तत्र षडङ्गेषुप्रथमाङ्गे स्वरचक्राणि विंशतिस्तत्रादौमात्रास्वरचक्रम्--
“अथातः संप्रवक्ष्यामि प्रोक्ता ये ब्रह्मयामले। मांत्रादिभेदभिन्नानां स्वराणां षोडशोदयात्। माबृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया। तेषांद्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः। दश शेषाः स्वरा-ग्राह्याः स्यादेकैकं द्विके द्विके। ज्ञेयास्तत्र स्वरा आद्या ह्रस्वाःपञ्च स्वरोदये। लाभालाभं सुखं दुःखं जीवितं मरणंतथा। जयः पराजयो वेति सर्वं ज्ञेयं स्वरोदये। स्वरादिमातृकोच्चारोमातृव्याप्तं जगत्त्रयम्। तस्मात् स्वरोद्भवंसर्वं त्रैलोक्यं सचराचरम्। स्वरवेत्ता हितस्त न दैवज्ञोदेवतांशकः अकारादिस्वराःपञ्च व्रह्माद्याः पञ्च देवताः। निवृत्त्याद्याः कलाः पञ्च इच्छाद्यं शक्तिपञ्चकम्। मायाद्या मन्त्रभेदाश्च धराद्यं भूतपञ्चकम्। शब्तादि-विषयास्ते च कामवाणा इतीरिताः। पिण्डं पदंतथा रूपं द्वन्द्वातीतं निरञ्जनम्। स्वरभेदस्थितं ज्ञानंज्ञायते गुरुतः सदा। अकारादिस्वराः पञ्च तेषामष्टौ-[Page2810-b+ 38] भिदास्त्वमूः। मात्रा वर्णो ग्रहो जीव राशिर्भं पिण्डयोगकम्।
“प्रसुप्तो भाषते येन येनागच्छति शब्दितः। नामाद्यवर्णे या मात्रा मात्रास्वरः स हि स्मृतः”।

२ वर्णस्वरचक्रम्--
“कादिहान्तान् लिखेद्वर्णान् स्वराधोङ-भणोज्झितान्। तिर्य्यक्पड्क्तिक्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके। नरनामादिमोवर्णो यस्मात् स्वरादधः स्थितः। स स्वरस्तस्य वर्णस्य वर्णस्वर इहोच्यते। ववौ शसौ खषौ चैवजयौ चेति परस्परम्। ज्ञेयौ तुल्यबलौ भिन्नस्वरस्या-धःस्थितावपि। न प्रोक्ता ङ ञणोवर्णा नामादौ सन्तिते न हि। चेद्भवन्ति तथा ज्ञेया गजडास्ते यथा-क्रमम्। बहूनि यस्य नामानि नरस्य स्युः कथञ्चन। तस्य पश्चाद्भबं नाम ग्राह्यं स्वरविशारदैः। यदिनाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः। ग्राह्यस्तस्यादिमो-वर्ण इत्युक्तं ब्रह्मयामले। ”

३ ग्रहस्वरचक्रम्--
“अस्वरोमेषसिंहालि, इः कन्याद्वन्द्व-कर्क्कटाः। उस्वरे च धनुर्मीनौ एस्वरे तु तुलावृषौ। ओस्वरे मृगकुम्भौ च राशीशास्तु ग्रहस्वराः। स्वराधःस्थापयेत् खेटान् राशेर्योयस्य रायकः। भौमशुक्र-ज्ञचन्द्रार्क्काबुधशुक्रारमन्त्रिणः। सौरिः सौरिस्तथा जीवोमेषादीनामधीश्वराः”।

४ जीवस्वरचक्रम्--
“षोडशाक्षरोऽत्राबर्गःस्यात् कादिवर्गास्तुपञ्चकाः। चतुर्वर्णौ यशौ वर्गौ संख्यावर्गे प्रकीर्त्तिताः। नाम्नि वर्णाः स्वराग्राह्यावर्गाणां वर्णसंख्यया। पिण्डि-ताः पञ्चमिर्भक्ताः शेषं जीवस्वर विदुः

५ राशिस्वरचक्रम्--
“मेषवृषावकारे च मिथुनाद्याः षडं-शकाः। मिथुनांशत्रयञ्चैवमिकारे सिंहकर्क्कटौ। कन्या-तुले उकारे च वृश्चिकाद्यास्त्रयोंऽशकाः। एकारे वृश्चिक-स्यांशाः षट् चापे षट् मृगादिमाः। अंशास्त्रयोमृगस्यान्त्याःकुम्भमीनौ तथौस्वरे। एवं राशिस्वराः प्रोक्ता नवांशक-क्रमोदिताः

६ ऋक्षस्वरचक्रम्--
“अकारे सप्तऋक्षाणि रेवत्यादि क्रमेणच। पञ्च पञ्च इकाराद्रावेबमृक्षस्वरोदये”

७ पिण्डस्वरचक्रम्--
“नाम्नि वर्णस्वरात् संख्यातश्च मात्रास्वरात्तथा। पिण्डे शरहृते शेषे पिण्डस्वरैहोच्यते

८ योगस्वरचक्रम्--
“मात्रांदिस्वरभेदेन स्वरानुत्पाद्यनामतः। योगे शरहते शेषे। योगस्वर इहोच्यते”

९ द्वादशवार्षिकस्वरचक्रम्--
“प्रोक्ता नैसर्गिकाश्चाष्टौ मात्रा-द्या नामजाःस्वराः। एतेषामुदयाः वक्ष्ये द्वादशाव्दादिषु[Page2811-a+ 38] क्रमात्। प्रभवादिक्रमेणैव अकारादिस्वरास्तथा। वर्षैर्द्वा-दशभिर्मानमेकैकस्य स्वरोदये। उदयोद्वादशाव्दानां प्रत्येकंद्वादशाव्दिकः। अस्यान्तरोदयोवर्षमासमेकं दिनद्वयम्। लोकाब्धिनाडिकाः

४३ प्रोक्ता अष्टत्रिंशत्पलानि च”

१० वार्षिकस्वरचक्रम्--प्रभावाद्यब्दमेकैकमुदयश्चास्वरादि-कः। द्वादशाव्दस्य वर्षोना तद्भुक्तिर्वार्षिके स्वरे”

११ अयनस्वरचक्रम्--
“अस्वरोदक्षिणे स्वामी इस्वरश्चोत्तरा-यणे। वर्षभुक्त्यर्द्धमानेन भोगः षाण्मासिकस्वरे”।

१२ ऋतुस्वरचक्रम्--
“अकारादिस्वराः पञ्च वसन्तादिक्र-मीदयाः। एकैकस्मिन् स्वरे प्रोक्तोद्विसप्ततिदिनोदयः। षड्दिनानि रदा

३२ नाड्यो वह्निवेद

३४ पलानि च। अन्तरोदयमानं स्याद् ऋतुनाम्नि स्वरोदये” इति

१३ मासस्वरचक्रम्--
“नमस्यमार्गवैशाखेष्वस्वरस्योदयोभयेत्। आश्विनश्रावणाषाढेष्विकारो नायकः स्मृतः। उकार-श्चैत्रपौषे स्यादेकारो ज्यैष्ठकार्त्तिके। ओकार उदयंयाति माघफाल्गुनमासयोः। द्वे दिने त्र्यब्धयो

४३ नाड्यश्चाष्टत्रिंशत् पलानि च। अन्तरोदयौक्तोऽसाविति मासस्वरोदये”

१४ पक्षस्वरचक्रम्--
“अस्वरः कृष्णपक्षेशः शुक्लपक्षेश इस्वरः। पक्षात्मिकान्तरा भुक्तिर्मासभुक्त्यर्द्धमानतः”

१५ तिथिस्वरचक्रम्--
“अकारादिक्रमान्न्यस्य नन्दादितिथिपञ्चकम्। नन्दा भद्रा जया रिक्ता पूर्णा च कथिताःक्रमात्। दिनस्वरोदयोनित्यं स्वस्वतिथ्यादि जायते। एकैकस्य स्वरस्य स्युर्घटी पञ्च पलानि भैः

२७ । अस्या-न्तरोदयः प्रोक्तोदिनस्वरस्य सूरिभिः”

१६ घटीस्वरचक्रम्--
“घटीस्वरो घटीपञ्च पलानि सप्तविं-शतिः। एवं घटीस्वरोयाति दिनस्वरघटीस्वरः। अस्या-न्तरोदयः प्रोक्तोघटिकार्द्धप्रमाणतः”

१७ तिथिवारर्क्षादिस्वरचक्रम्--
“द्वादशाव्दादिनाड्यन्ताःस्वस्थानाच्च स्वकालतः। उदयन्ते पुनस्ते च ते चैकादशधास्वराः। वर्षमासदिवानाडीपलानि च यथाक्रमम्। काल-मानं मया प्रोक्तं पञ्चधात्र स्वरोदये। द्वादशाब्दस्वरा-दीनां भुक्तं पलमयन्तु यत्। तद्भक्तं च स्वभोगेन लब्ध-शेषादिकं भवेत्। लब्धभुक्तस्वरा ज्ञेयाः शेषञ्चैवोदिताःस्वराः। अस्मिन् षष्ट्यादिभक्ते च भुक्तं स्यादुदितः स्वरः। उदितस्य स्वरस्य स्युर्न्नामस्वरवशेन ताः। पञ्च बाला-दिकावस्थाः स्वस्वकालप्रमाणतः”। (यो यस्य कालसंभोगी तस्य कालगतान्तरम्। पिण्डितं[Page2811-b+ 38] भुक्तिसंभक्तं लब्धाङ्केन गतोदयः। शेषस्वरोदयोज्ञेयःस्वस्य संख्याहृते ततः। पञ्चावस्थाः स्वरूपेण ज्ञेयंतस्य बलाबलम्। उदयास्तस्वरौ यत्र नामाद्यक्षर-जस्वरात्। तत्र बालादयोऽवस्था भवन्त्येकादिसंख्यया। नामस्वरोदयोबालः कुमारश्च द्वितीयकः। तत्तृतीयो-युवा तुर्य्यो वृद्धोमृत्युस्तु पञ्चमः) ग्रन्थान्तरेऽधिक पाठः। आद्योवालः कुमारश्च युवा वॄद्धो मृतिस्तथा। निजा-वस्थास्वरूपेण फलदा नात्र संशय। किञ्चिल्लाभकरोवालःकुमारस्त्वर्द्धलाभदः। सर्वसिद्धिंयुवा दत्ते वृद्धे हानि-र्मृते क्षयः। यात्रायुद्धे विवादे च नष्टद्रष्टे रुजान्विते। बालस्वरोभवेद्दुष्टोविवाहादिशुभे शुभः। सर्वेषु शुभकार्येषुयात्राकाले तथैव च। कुमारः कुरुते सिद्धिं संग्रामे सर्व-तोजयम्। शुभाशुभेषु कार्येषु मन्त्रयन्त्रादिसाधने। सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः। दाने देवार्च्चनेदीक्षागूढमन्त्रप्रकल्पने। वृद्धस्वरो भवेद्भव्योरणे भङ्गोभयं गमे। विवाहादिशुभं सर्व्वं संग्रामाद्यशुभं तथा। नकर्त्तव्यं नृभिः किञ्चिज्जाते मृत्युस्वरोदये। मृतोबालस्तथा वृद्धः कुमारस्तरुणस्वरः। यथोत्तरबलाः सर्व्वे ज्ञा-तव्याः स्वरवेदिभिः। योयस्य पञ्चमे स्थाने स स्वरो मृत्यु-दायकः। तृतीये तु भवेत् वृद्धिः शेषामध्यफलप्रदाः। मृत्युहीनस्वरे नाम्नि जयोनाम्नि स्वराधिके। समनाम्नि भवेत साम्यं सन्धिर्जयपराजयौ। एकमात्रो-द्विमात्रश्च त्रिचतुःपञ्चमात्रकाः। यथोत्तरबलाः सर्व्वेज्ञातव्याः स्वरपारगैः। एकमात्रः कवर्णश्च किवर्ण्णश्चद्विमात्रकः। कुस्तृतीयस्तु तुर्य्यः केः, कोवर्ण्णः पञ्चमा-त्रकः। आद्ये स्वरे भवेत् साम्यं द्वितीयोऽर्द्धफलप्रदः। तृतीये तु फलं पूर्णं तुर्य्ये बन्धपरम्परा। शत्रोर्मृत्युस्वरे प्राप्ते यूनि प्राप्ते स्वकीयके। तत्काले प्रारमेद्युद्धंविजयो भवति ध्रुबम्। तत्काले मातिकोग्राह्योदिनेवर्णस्वरस्तथा। पक्षे ग्रहस्वरोज्ञेयो प्रासे जीवस्वरोदयः। ऋतौ राश्यंशकोग्राह्यः षण्मासे धिष्ण्यसम्भवः। अव्दे पिण्डस्वरोज्ञेयो योगो द्वादशवार्षिके। सर्व्व-काले बली वर्णः सर्वव्यापी न संशयः। तस्मात्सर्व्व-प्रयत्नेन वर्णे वीक्ष्यं बलाबलम्। यथा पद हस्तिपदेप्रविष्टं यथा हि नद्यः खलु सागरेषु। यथा हरेर्द्देह-गताश्च देवास्तथा स्वरा वर्णफलोदयाःस्युः। साधनंमन्त्रयन्त्रस्य यात्रायोगञ्च सर्व्वदा। अधोमुखानिकार्य्याणि मात्राखरवले कुरु। वर्णस्वरबले सर्व कर्त्तव्यं[Page2812-a+ 38] च शुभाशुभम्। सिद्धिदं सर्व्वकार्य्येषु युद्धकालेविशेषतः। मारणं मोहनं स्तम्भविद्वेषोच्चाटनं तथाविवादं विग्रहं वातं कुर्य्यात् ग्रहस्वरोदये। खानपानादिकं सर्ब्बं वस्त्रालङ्कारभूषणम्। विद्यारम्भं विवा-हञ्च कुर्य्याज्जीवस्वरोदये। प्रासादारामहर्म्याणि देवता-स्थापनार्चनम्। राजाभिषेचनं यात्रा प्रवेशो वीजवाप-नम्। स्त्रीविवाहश्च दीक्षा च कर्त्तव्या राशिके स्वरे। शान्तिकं पौष्टिकं यात्रा प्रवेशोवीजवापनम्। स्त्रीविवाह-स्तथा सेवा कर्त्तव्या भस्वरोदये। शत्रूणां देशभङ्गश्चकोटयुद्धं च वेष्टनम्। सेनाध्यक्षस्तथा मन्त्री कर्त्तव्यःपिण्डकोदये। योगेन साधयेद्योगं देहस्थं ज्ञान-सम्भवम्। आणवं शाम्भवं चैव शाक्तेयञ्च तृतीयकम्। तिथिवारञ्च नक्षत्रं पृथक् पृथक् प्रभाषितम्। यत्तदे-कत्र संमेल्य कुर्य्याद्वर्णस्वरोदये। सस्वरो वर्णतोयत्रतत्तस्याधःस्थितं कुरु। यस्य नामादिमं वर्णं तिथि-वारर्क्षमृक्षजम्। तद्दिनं वर्जयेत्तस्य हानिमृत्युकरंयतः। अनेन स्वरयोगेन शत्रूणां मारणादिकम्। मन्त्र-यन्त्रक्रियाहोमं साधयेत्तद्दिने बुधः। तत्र बालादयो-ऽवस्थाभानुसंख्याभवन्ति हि। उदयन्ते क्रमेणैवस्वस्वभुक्तिप्रमाणतः। घटिकाख्ये दिने पक्षे मासेऋत्वयने तथा। वर्षे द्वादशवर्षे च अवस्था जायतेस्वरे। भपलानि घटीपञ्च सपादार्द्धं दिनद्वयम्। षडहंपक्षमासं च वर्षैकं भुज्यते क्रमात्। भुक्तस्वरप्रमाणंच पिण्डस्थं भोगभाजितम्। गतावस्था गताङ्केनशेषास्तत्कालजा मताः। मूका

१ च बाला

२ शिशु

३ हासिका

४ च कुमारिका

५ यौवन

६ राज्यदा

७ च। क्लेशा

८ च मोघा

९ ज्वरिता

१० पवासा

११ मृता

१२ चबालस्वरजा अवस्था। स्वस्था

१ शुभा

२ मोहन

३ हर्ष

४ वृद्धि

५ र्महोदया

६ शान्तिकरी

७ सदर्पा

८ । मदा

९ समा

१० शान्तिगुणोदया

११ च माङ्गल्यदा

१२ द्वादशधा कुमारे। उत्साह

१ धैर्य्योग्रजया

२ ।

३ ।

४ । च बाला

५ माङ्गल्य-युक्ता

६ च सकाम

७ पुष्टी

८ । सुखा

९ च सिद्धिश्च

१० धनेश्वरी

११ च शान्ताभिधा

१२ द्वादशधा युवाख्ये। बैकल्य

१ शोषा

२ च तथा च मोघा

३ च्युतेन्द्रिया

४ दुःखित

५ रात्नि

६ निद्रा

७ । वुद्धिप्रभङ्गा

८ च तपा

९ चखिन्ना

१० जरा

११ मृता

१२ द्वादश वृद्धजा च। छिन्ना

१ च बन्धा

२ रिपुचातकारी

३ शोका

४ मही

५ ज्वालन

६ कुष्ठदा

७ च। व्रणाङ्किता

८ भेदकरी

९ च दाहा

१० [Page2812-b+ 38] मृत्युः

११ क्षया

१२ द्वादश मृत्युजा इमाः। एवं षंष्टि-रवस्थाः स्युरवस्थापञ्चके सदा। तासु सर्वासु विज्ञेयंस्वनामसदृशं फलम्। अवस्था फलम्।

१८ तात्कालिकदिनस्वरचक्रम--
“तिथ्यादावुदयंयाति अका-रादिर्घटीस्वरः। बालस्वरादिकं प्रश्ने फलं तस्यवदाम्यहम्। तिथिभुक्तघटीसंख्यां कृत्वा पलमयीं ततः। ऋक्षवह्नि

३२

७ हृते शेषे स्वरस्तत्कालसम्भवः। तिथि-भुक्तघटी या स्याद्रुद्रघ्न

११ षष्टिभाजिता। शेषे तिथि-स्वरात् प्रोक्तस्तत्कालजघटीस्वरः। शेषं रुद्रा

११ हतषष्ट्या भाजयेच्चान्तरोदयः। वर्ण्णतस्तु फलं वाच्यंशेषे तत्कालजस्वरः। तिथिभुक्तघटीसंख्या विंशघ्नानवखेन्दुना

१०

९ । हृता घटीस्वरः शेषे तत्र स्यादन्तरो-दयः। यमुर्दिश्य कृतः प्रश्नः फलं तस्य प्रजांयते। यत्रनोद्दिश्यते किञ्चित् तत्र प्रष्टुः शुभाशुभम्। बालोदयेयदा पृच्छा लाभार्थे स्वल्पलाभदा। रुजार्थे चिररोगश्च गमेहानिः क्षयो रणे। कुमारोदयवेलायां लाभोभवति पुष्क-लः। रुजानाशोजयी युद्धे यात्रा सर्वत्र सिद्धिदा। युवोदयेलभेद्राज्यं क्लेशच्छेदश्च तत्क्षणात्। संग्रामे शत्रु हर्न्ताच यात्रा च सफला भवेत्। दृद्धोदवे न लाभः स्यात्क्लेशिनां क्लेशवर्द्धनम्। संग्रामे भङ्गमायाति यात्रायांन निवर्त्तते। मृतोदये यदा दूतः पृच्छति स्वप्रयोजनम्। तत् सर्वं मृत्युदं ज्ञेयं युद्धे मृत्युश्च भङ्गदः। ओज-स्वराः पुमांसः स्युः स्त्रियो युग्मस्वरान् विदुः। स्वस्व-स्वरोदये जाते पुंसां स्त्रीणां बलं भवेत्। बलिनःस्युस्तदातेभ्यो बली स्वस्य स्वरोदये। गर्मार्थे पुंस्वरे पुत्रः। कन्याकन्यास्वरोदये। युग्मे युग्मं, क्षयो नष्टे मातुर्म्मृत्युश्चसंक्रमे। द्युकाडीस्वरयोः पुंसोः पुंयुग्मं, स्त्रीयुगंस्त्रियोः। तयोस्तु पुंस्त्रियोः पुंस्त्रोयुग्मं गर्भे विनि-र्द्दिशेत्। तिथिनाडीस्वरे साम्ये पुंपुस्त्रीस्त्री पजायते। असाम्ये तिथिनाडीस्थे गर्भे साम्यं न विद्यते”।
“तत्रजन्मनि विशेषः।
“जन्मर्क्षे जन्मपादस्तद्वर्णे योऽक्षरजस्व-रः। तेनाक्षरेण विज्ञेयःस्वमावः प्राणिनामिह। चपलःकातरो{??}ऊर्खः कृपणश्चाऽजितेन्द्रियः। असत्यबहुभाषी चजाते बालस्वरोदये। व्यवसायी कलाभिज्ञः स्त्रीरतःसुमगः सदा। दीर्घायुर्विग्रही शूरः कुमारोदयसम्भवः। सर्वलक्षणसम्पूर्णोराजा भवांत धार्मिकः। सर्वकाल-जयी युद्धे जातो युवोदये शुभः। स्त्रीजितो धामिकःकामी विवेकी स्थिरसाहसः। सत्यवादी सदाचारः[Page2813-a+ 38] पुमान् वृद्धोदयोद्भवः। क्लेशी समत्सरः क्रूरोनिःकामोवि-कलेन्द्रियः। सर्वकार्य्यालसो दुष्टोजन्म यस्य मृतोदये” जातस्य शुभाशुभनिर्णयः।
“ककारादिदकारान्ताः पञ्चह्रस्वाः स्वरास्तथा। वलिनः स्युः सिते पक्षे शेषाःसर्वे सितेतरे। एकस्वरः पृथक् वर्ण्णोयोधयोरुभयोर्य्यदि। तत्र पक्षबलं ग्राह्यं शुक्लकृष्णविभेदतः। एकपक्षाक्षरैरेकस्वरश्चेद्योधयोर्द्वयोः। शुक्ले गौरः परः कृष्णे युद्धे जयतिनिश्चितम्। यस्मिन्नेव स्वरे कृष्णो गौरोवा सुभटोयदि। स्वरासन्नाक्षरे ह्रस्वोदीर्घोदूराक्षरे जयी। प्रमाणनामवर्णैक्यं युद्धकारकयोर्यदि। तत्र युद्धे बलं देयं यायि-स्थायिविभेदतः। योधयोः सर्वभेदैक्ये स्वरे यूनि कुमारके। यायी जयीं तथा स्थायी बालवृद्धान्तिमस्वरे। आद्यास्तिथेस्त्रयोवर्णा द्वौ द्वौ शेषकयोर्मतौ। एवं तिथित्रये ज्ञेयावर्णसंख्या तिथिस्वरे। वर्णतिथ्यादितिथ्याख्या जन्म-हानिर्मृतिस्तथा। श्रीर्जन्म नीरुजा हानौ मृतौमृत्युर्न्न संशयः। यदुक्तं यामले तन्त्रेज्ञातं गुरुप्रसादतः। स्वराद्दिनफलं वक्ष्येपुंसां कर्मप्रकाशकम्। योगपिण्डर्क्षराश्याख्यान् जीवखेटाऽक्षरस्वरान्। उत्पाद्य नामत-श्चाष्टौ मात्रान्तान् स्थापयेत् क्रमात्। तस्याधःस्थाल्लिखेच्चाष्टौद्वादशाव्दादिकालजान्। स्वभोगेन समायुक्तान् भोगश्चैकाद्रशांशकः। यथोत्तरबलाः सर्वे तथा कालबलात्-पुनः। कालोदयबलाश्चापि ज्ञातव्याः स्वरवेदिभिः। अका-रादिस्वराधःस्था संख्याः वेदप्रमाणिकाः। विन्यस्य चक्र-योगेण तेन विंशोपकामताः। योगात् द्वादशबर्षाःस्युरवस्थापिण्डितोव्दके। भस्वरादयने ज्ञेया राशिस्वरादृतुस्व-रे। जीवात् मासस्वरेऽवस्था ग्रहात्पक्षस्वरे तथा। वर्णा-द्दिनस्वरे ज्ञेया मात्रास्वरात्घटीस्वरे। द्वादशाव्दादिकःकालोयत्राऽकारादिकस्वरे। स्थितस्तत्र शुभो न स्यात्पञ्चावस्थाशुभोऽपि च। स्वरौ दृद्धान्तिमौ दुष्टौ बालपूर्व-दलं तथा। शेषं सार्द्धद्वयं भव्यमिति ज्ञेयं शुभाशुभम्। बालवृद्धान्तिमादुष्टाः, शुभौ युवकुमारकौ। उत्पाद्यौक्रमयोगेण योद्धुरङ्कौ शुभाशुभौ। यो यत्रं वर्त्तते कालोद्वादशाव्दादिसम्भवः। अकारादिस्वरस्थाने योगादिफलनिर्णयः। योगाद् द्वादशवर्ष च पिण्डाद्वर्षं चसायनम्। भादृतुर्जीवतोमासं ग्रहात् पक्षोऽक्षरात्दिनम्। योगादिस्वरयोगेण द्वादशाविदादिकः क्रमात्। यावदुत्पाद्यते राशिस्तावत् ज्ञेयं शुभाशुभम्। ” (अङ्कयुग्माध्रिकत्वेन तद्दिने तस्य तत्फलम्। द्वादश-[Page2813-b+ 38] बार्षिकाद्या ये स्वान्तरोदयसंस्थिताः। ते शुभाश्चैकतःस्थाप्यास्त्वशुभास्त्वन्यतः पृथक्। वेदवेदाङ्गनेत्राणिवेदसंख्या क्रमेण च। शुभाशुभस्वरूपस्य राशियुग्मस्यमध्यतः। एकस्मात्पतिते शेषे ज्ञेयं तद्दिनजं फलम्। विंशत्या ताडिते शेषे चतुःषष्टिविभाजिते। लब्ध्याविंशोपकास्तत्र शुभाशुभप्रकाशकाः। योगे स्वकर्म्मतः,पिण्डे शरीराङ्गे सुहृज्जनात्। राशौ स्वकुलतो, जीवेस्ववित्ताद्, ग्रहतो रिपोः। वर्णे स्वस्वामिनो ज्ञेयो,मात्रायां स्त्रीजनात् फलम्। एवं ज्ञात्वा वदेद्विद्वान्दिनेफलशुभाशुभम्)”। ग्रन्थान्तरेऽधिकपाठः

१९ दिक्चक्रम्--
“पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणेतथा। उस्वरः पश्चिमे ज्ञेयः एसौम्ये मध्य ओस्वरः। यस्यां दिश्युदयं याति स्वरस्तत्पञ्चमीं दिशम्। वर्जयेत् सर्वकर्य्येषु यात्राकाले विशेषतः। गच्छतःपृच्छकस्याशु स्वरस्यास्तमितां दिशम्। हानिर्मृत्युभयंरोगो जायते नात्र संशयः

२० देहजस्वरचक्रम्--
“अथान्यत् संप्रवक्ष्यामि शरीरस्थंस्वरोदयम्। हंसचारस्वरूपेण येन ज्ञानं त्रिकाल-जम्। कुण्डलिनी महाशक्तिर्नाभिस्थाऽहिस्वरू-पिणी। ततोदशोर्द्धगा नाड्योदश चाधोगतास्ततः। द्वेद्वे बिर्य्यग्गते नाड्यौ चतुर्विंशतिसंख्यया। कुण्ड-लिन्यां महाशक्तौ मूलमार्गे भवन्त्यमूः। ताम्यः सूक्ष्म-मुखा नाड्यः शरीरस्यातिपोषिकाः। सप्त शतानिजायन्ते सप्तोत्तराणि संख्यया। प्रधाना दश नाड्यस्तुदशवायुप्रवाहिकाः। नामानि नाडिकानाञ्च वातानाञ्चवदाम्यहम्। इडा पिङ्गला सुषुम्णा गान्धारीहस्तिजिह्विका। पूषा यशाऽलंबुषा च कुहूः शङ्खि-निका तथा। प्राणोऽपानःसमानश्चोदानव्यानौ तथैवच। नागः कूर्मः कृकरश्च देवदत्तो धनञ्जयः। प्रकटोवायुसञ्चारो लक्ष्यते देहमध्यगः। पिङ्गलेडासुषुराणा-भिर्न्नाडीभिस्तिसृभिर्बुधैः। (अष्टाङ्गुले वं हेद्वह्निरनिलश्चतुरङ्गुलः। दिवाकराङ्गुला पृथ्वी सलिलंषोडशाङ्गुलम्। नीलवर्णो भवेद्व यूरक्तवर्णोहुताशनः। पीतवर्णस्तु माहेयः शुक्लवर्णस्तु वारुणः। चापाकारोभवेद्वायुस्त्रिकोणो वह्निरुच्यते। चतुरस्रस्तु माहेयोवर्त्तुलो वारुणःस्मृतः। कटुस्वादुर्भवेद्वायुस्तीक्ष्णस्वा-दोऽनलोभवेत्। कषायकस्तु माहेयो मघुरो वारुणो-मतः) अधिकपाठः।
“इडानाडीस्थितश्चन्द्रः पिङ्गला[Page2814-a+ 38] भानुवाहिनी। सुषुम्णा शम्भ रूपेण शम्भुर्हंसस्व-रूपकः। हकारो निर्गमे प्रोक्तः सकारस्तु प्रवेशकः। हकारः शम्भुरूपेण सकारः शक्तिरुच्यते। शक्तिरूप-स्थितश्चन्द्रो वामनाडीप्रवाहकः। दक्षनाडीप्रवाहे तुशम्भुरूपी दिवाकरः। एकैकस्य कलाः पञ्च क्रमेणै-वोदयन्ति ताः। पृथिव्यापस्तथा तेजो वायुराकाशमेव च। मध्ये पृथ्वी अधश्चाप ऊर्द्धे वहति चानलः। तिर्य्यग्वा-युप्रवाहश्च नभोवहति संक्रमे। चलाहितं नभःप्रोक्तंसर्ब्बशास्त्रेषु भाषितम्। अपां स्थाने स्थितं वस्तुपृथिव्यामुत्तरं गतम्। तेजसा पूर्बगं वस्तु त्वाकाशेदक्षिणं गतम्। त्रिंशद्दिनावघिः पृथ्वी सलिलं पक्ष-संख्यकम्। एकविंशद्दिनं तेजोवायुः पञ्चदिनं स्मृतम्। वर्षसंज्ञं तु व्योम्नि स्यात् प्रश्नशास्त्रेषु सम्भतम्। दूतोक्तवर्णसंख्याङ्कोद्विगुणोभज्यते त्रिभिः। यद्येकंद्वितयं श्रेष्ठं तृतीये मरणं भवेत्। लग्नं तिथिसमा-युक्तं सनक्षत्रं त्रयान्वितम्। पञ्चभिस्तु हरेद्भागं शेषाङ्केतत्त्वमुच्यते। पृथ्व्यापौ चोत्तमौ प्रोक्तौ तैजसे सर्वसि-द्धयः। वायौ च निष्फलं ज्ञेयमाकाशे मरणं ध्रुवम्। पृथ्व्याद्येकैकतत्त्वस्याप्येकैकघटिकोदयः। अहोरात्रस्यमध्ये स्यात्तेन द्वादशसङ्क्रमाः। आदौ चन्द्रः सिते पक्षेभास्करस्तु सितेतरे। प्रतिपदादिदिनान्येवं त्रीणि त्रीणिकृतोदयौ। चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्योदये यदा। अशुभंहानिरुद्वेगः शुभं सर्वं निजोदये। शशाङ्कं चारयेद्रात्रौदिवा चार्य्यो दिवाकरः। इत्यभ्यासरतोनित्यं स योगी नात्रसंशयः। यात्रादाने विवाहे च वस्त्रालङ्कारभूषणे। शुभ-कर्मणि सन्धौ च प्रवेशे च शशी शुभः। विग्रहे द्यूतयुद्धेषुस्नानभोजनमैथुने। व्यवहारे भये भङ्गे मानुनाडीप्रशस्यते। दूरयुद्धे जयी चन्द्रः समासन्ने दिवाकरः। वह-न्नाडीपदेनैव कृता यात्राऽतिसिद्धिदा। पृथ्वीजले शुमेतत्त्वे तेजो मिश्रफलोदयम्। हानिमृत्युकरौ पुंलामुभयौव्योममारुतौ। योद्धृद्वयकृते प्रश्ने पूर्णे च प्रथमोजयी। रिक्तसंस्थे द्वितीयस्तु जयी भवति नान्यथा। युद्धकालेयदा चन्द्रः स्थायी जयति निश्चितम। यदा सूर्य्यप्रवाहश्चयाया च विजयी तदा। पार्थिवे सक्षतं युद्धं सन्धिर्भवतिवारुण। विजयोवह्नितत्त्वेन वायौ भङ्गो मृतिस्तु खे। पूर्णनाडीगते पृष्ठे शून्यमग्रे तदग्रतः। शून्यस्थाने कृतेशत्रुर्म्रियते नात्र संशयः। पूर्व्वोत्तरदिशोश्चन्द्रे भानौपश्चिमयाम्ययोः। स्थितस्तत्र जयी युद्धे स्थायी यायी[Page2814-b+ 38] क्रमेण च। वामनाड्युदये चन्द्रः कर्त्तव्योवामसंमुखः। सूर्य्यवाहे तथा सूर्य्यः पृष्ठदक्षिणयोर्जयी। शयने वाप्रसङ्गे वा युवत्यालिङ्गनेऽपि वा। यः सूर्य्येण पिवे-च्चन्द्रं स भवेन्मकरध्वजः। जीबेन गृह्यते जीवो जीवोजीवस्व दीयते। जीवस्थानगतो जीवोबाला जीवान्तवश्यगा। रात्रित्रियामवेलायां प्रसुप्ते कामिनीजने। ब्रह्मजीवं पिबेद्यस्तु बालाजीवहरोनरः। अष्टाक्षरंजपित्वा तु तस्मिन् क्षणे रते सति। तत्क्षणे दीयतेचन्द्रोमोहमायाति कामिनी। शिव आलिङ्ग्यते शक्त्याप्रसङ्गे यत्क्षणेन तु। तत्क्षणे पाययेच्चन्द्रं मोहमायातिकामिनी। चन्द्रचारी विषं हन्ति सूर्य्यो बालां वशंनयेत्। सुषुम्णायां भवेन्मोक्ष एकोदेवस्त्रिधा स्थितः। भुक्तमात्रे च मन्दाग्नौ स्त्रीणां वश्यार्थकर्मणि। शयनं सूर्य्यवाहेन कर्त्तव्यं सर्वदा बुधैः। श्रान्ते शोकेविषार्त्ते च ज्वरिते मूर्छितेऽपि च। सज्जनस्यापिवोधार्थे चन्द्रचारं प्रवाहयेत्। ऊर्द्धं वामाग्रतो दूतो-ज्ञेयोवामपथोदये। पृष्ठे दक्षे तथाऽधस्तात् सूर्य्य-वाहगमोमतः। पूर्णनाडीगतो दूतो यत् पृच्छति शुभा-शुभम्। तत् सर्व्वं सिद्धिदं ज्ञेयं शून्ये शून्यं न संशयः। पृथिव्यादिद्वितत्त्वेन दिनमासाव्दके फलम्। शोभनञ्चतथा दुष्टं व्योममारुतवह्निमिः। श्वासप्रवेशकाले तु दूतो-वाञ्छति जल्पितुम्। सर्वतः सिद्धिमायाति निर्गमे नास्ति-सुन्दरम्। सूर्य्ये च विषभान् वर्णान् समवर्णान् निशा-करे। वाहस्थो भाषते दूतस्तदा लाभोऽन्यथा न हि। गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते। शून्ये कन्या-युगे युग्मं गर्भपातश्च संक्रमे। मारणं मोहनं स्तम्भंविद्वेषोच्चटनं वशम्। प्रेरणाकर्षणं क्षोभं भानुनाड्युदयेकुरु। शान्तिकं पौष्टिकं क्षेमं दिव्योषधिरसायनम्। यो-माभ्यासादिकर्माणि कर्त्तव्यानि निशाकरे। चन्द्र-सूर्य्यस्वराभ्यासं ये कुर्वन्ति सदा नराः। अतीताना-गतज्ञानं तेषां हस्तगतं सदा” इति स्वरोदये स्वरचक्रनिर्णायकं प्रथमाङ्गम्। सर्वचक्रोपयोगि बालादिचक्रं ज्यो॰ त॰ दर्शितं यथा
“ऋवर्णञ्च ॡवर्णञ्च त्यक्त्वा कोष्ठेषु पञ्चसु। अकाराद्याःस्वरा लेख्या एकैकस्मिन् द्विकं द्विकम्। कादिहान्तान्लिखेद्वर्णान् स्वराघोङञणोज्झितान्। तिर्य्यक्पङ्क्ति-क्रमेणैव पञ्चत्रिंशत्प्रकोष्ठके। अकारादिक्रमात् न्यस्यनम्दादितिथिपञ्चकम्। अर्ककुजौ विधुज्ञौच गुरुः शुक्रः[Page2815-a+ 38] शनिस्तथा। वाराः कोष्ठेष्वधो लेख्या अस्वरे सप्त भानि च। पञ्च पञ्च इकारादौ रेवत्यादिक्रमेण च। प्रसुप्तो बुध्यतेयेन येनागच्छति शब्दितः। तस्य नाम्नस्त्वादिवर्णोयत्रतिष्ठेन्नरस्य च। तस्माद्बालः कुमारश्च युवा वृद्धोमृतिःक्रमात्। किञ्चिल्लाभकरोबालः कुमारस्त्वर्द्धलाभदः। सर्व्वसिद्धिं युवा धत्ते वृद्धे हानिर्मृते क्षयः। यदिनाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः। ग्राह्यस्तस्यादिमोवर्णइत्युक्तं व्रह्मयामले। तिथिवारर्क्षभेदेन प्रत्येकं बल-मादितः। नामवर्णादितो ज्ञेयं फलं पुंसां दिने दिने। तिथ्यादिमेलनवशात् फलं ज्ञेयं शुभाशुभम्। युवत्रये शुभं पूर्णं अशुभञ्च मृतित्रये। अन्यत्राप्येवमह्यंस्यात् शङ्क्रेण शुभाशुभम्। ” बालादेरेव नामान्तराणि क्रमेण जन्मकर्म्माधानपिण्डच्छि-द्राणि पञ्चस्वराग्रन्थे उक्तानि तत्र च तिथिसख्या-भेदेनाङ्गभेदाश्चोक्ताः।

८१ ।

८७ ।

९३ ।

९९ ।

१०

५ । द्वितीयमङ्गं

८४ चक्रात्मक स्वरोदये उक्तं तेषां ना-मोद्देशः अङ्गशब्दे

७३ पृ॰ दर्शितः तत्रादौ एकाशीतिपदं

१ सर्व्वतोभद्रचक्रम्--
“अथातः संप्रवक्ष्यामि चक्रं त्रैलो-क्यदीपनम्। विख्यातं सर्व्वतोभद्रं सदाप्रत्ययकार-कम्। ऊर्द्धगा दश विन्यस्य तिर्य्यग्रेखास्तथा दश। एकाशीतिपदं चक्रं जायते नात्र संशयः। अकारादि-स्वराः कोष्ठेष्वीशादौ विदिशि क्रमात्। सृष्टिमार्गेणदातव्याः षोडशैव चतुर्भ्रमम्। कृत्तिकादीनि धिष्ण्यानिपूर्व्वाशादौलिखेत्ततः। सप्त सप्त क्रमेणैव अष्टाविंशति-संख्यया। अवकहडा दिशि प्राच्यां मटपरता दक्षिणेदेयाः। नयभजखाश्च वारुण्यां गशदचलाश्चोत्तरस्यां स्युः। त्रयस्त्रयोवृषाद्यास्तु पूर्वादिक्रमतोबुधैः। राशयो द्वादश-स्थाप्या मेषान्ता दक्षमार्गतः। शेषेषु कोष्ठकेष्वेवं नन्दा-दितिथिपञ्चकम्। वाराणां सप्तकं लेख्यं भौमाद्यं तत्ति-थिक्रमात्। भौमादित्यौ तु नन्दायां भद्रायां सोमसोम-जौ। जयायां देवपूज्यञ्च रिक्तायां भृगुजं लिखेत्। पूर्णायाञ्च शनिः प्रोक्तो ग्रहवेधं विलोकयेत्। शन्यर्क-राहुकेत्वाराः क्रूरा शेषाः शुभाग्रहाः। क्रूरयुक्तोबुघः क्रूरः क्षीणचन्द्रस्तथैव च। इत्येष सर्वतोभद्र-प्रस्तावः कथितोमया। यस्मिन्नृक्षे स्थितः खेटस्ततो-वेधत्रयं भवेत्। ग्रहदृष्टिवशेनात्र वामदक्षिणसंमुखे। भुक्तं भोग्य तथाक्रान्तं विद्धं क्रूरग्रहेण भम्। शुभा-शुभेषुं कार्य्येषु वर्जनीयं प्रयत्नतः। वक्रगे दक्षिणा[Page2815-b+ 38] दृष्टिर्वामा दृष्टिश्च शीघ्रगे। संमुखी मध्यचारे च ज्ञेयाभौमादिपञ्चके। सूर्य्ययुक्ता ग्रहाः शीघ्रास्तथा चार्केद्वितीयगे। समास्तृयीयगे ज्ञेया मन्दा भानौ चतुर्थगे। वक्राः स्युः पञ्चषष्ठेऽर्के त्वतिवक्रा नगाष्टगे। नवमेदशमे भानौ जायते सहजा गतिः। द्वादशै-कादशे सूर्य्ये लभन्ते शीघ्रतां पुनः। रविस्थित्यंश-कत्रिंशाबधेः संख्याऽत्र कल्प्यते। न तु राश्यन्तर-स्पर्शात् द्वितीयादिनिरूपणम्। राहुकेतू सदा वक्रौशीघ्रगौ चन्द्रभास्करौ। गतेरेकस्वभावत्वादेषां दृष्टि-त्रयं सदा। क्रूरा वक्रा महाक्रूराः सौम्या वक्रामहाशुभाः। स्युः सहजाः स्वभावस्थाः सौम्याः क्रूराश्चशीघ्रगाः। ऋक्षसन्धिगताः खेटा राशिसन्धिगता-स्तथा। एष्यराशेः फलं दद्युर्वक्रे तु विपरीतगम्। घङछाः षणठाश्चैव घफटस्थझञास्तथा। एतत्त्रिकंत्रिकं विद्धं विद्धैः कपभदैः क्रमात्। घङछा रौद्रगेवेधे षणठाहस्तगे ग्रहे। धफढाःपूर्ब्बाषाढायां थझञाभाद्र उत्तरे। बवौ शसौ खषौ चैव जयौ णनौपरस्परम्। एकेन हि द्वयं विद्धं शुभाशुभग्रहव्यधे। अवर्णादिस्वरद्वन्द्वे त्वेकवेधात् द्वयोर्व्यधः। युग्मवर्णामकेवेधे अनुस्वारविसर्गयोः”। (अकारादियुग्मवर्णात्मकवेध-वदनुस्वारविसर्गयोरेकवेधादुभयवेधैत्यर्थः)।
“कोणस्थ-धिष्ण्ययीर्मध्ये अन्त्यादिपादगे ग्रहे। अकारादिचतुष्केतु वेधः पूर्णतिथौ तथा। एकादिक्रूरवेधेन फलं पुंसांप्रजायते। उद्वेगश्च भयं हानिर्व्याधिर्मृत्युः क्रमेण च। ऋक्षे भ्रमोऽक्षरे हानिः स्वरे व्याधिर्भयं तिथौ। राशौविद्धे महाविघ्नः पञ्चविद्धोन जीवति। एकवेधे भयंयुद्धे युग्मवेधे धनक्षयः। त्रिवेधे तु भवेद्भङ्गो मृत्युर्वेधेचतुर्ग्रहैः”। (दृष्टित्रये उदाहरणम्
“भरण्यकार-वृषभं नन्दां भद्रां तुलाञ्च तम्। विशांखां हरिभं वि-ध्येद्ग्रह आग्नेयसंस्थितः। उदाहरणान्तरम्
“वं युग्ममौस्वरं कन्यां रफं स्वातीमुकारकम्। अश्विनींरोहिणीसथोऽभिजिद्भमेवं परेष्वपि) जात्या दुष्टफलाःक्रूरास्तथा सौम्याः शुभप्रदाः। क्रूरयुक्ताःपुनः सौम्या-ज्ञेयाः क्रूरफलप्रदाः। अर्कवेधे मनस्तापोद्रव्यहानिश्चभूसुते। रोगपीडाकरः सोरीराहुकेतू च बिघ्नदौ। चन्द्रेमिश्रफलं पुंसां रतिलाभश्च भार्गवे। बुधवेधे भवेत्प्रज्ञा जीवः सर्व्वशुभप्रदः। स्वक्षेत्रस्थे बलं पूर्णं पादोनंमित्रभे ग्रहे। अर्द्धं समगृहे प्रोक्तं पादं शत्रुगृहे[Page2816-a+ 38] स्थिते। इदञ्च सौम्यक्रूराणां बलं स्थानवशात् समम्। एतदेव फलं बिद्धि सौम्ये क्रूरे विपर्य्ययात्। स्थान-वेधसमायोगात् यत्संख्यं जायते बलम्। तत्संख्यंवेध्यवस्तूनां फलं ज्ञेयं शुभाशुभम्। ग्रहाः सौम्या-स्तथा क्रूराः वक्राः शीघ्रोच्चनीचगाः। स्थानञ्च वेध्य-मित्येवं बलं ज्ञात्वा फलं वदेत्। वक्रग्रहे फलं द्विघ्नंत्रिगुणं स्वोच्चसंस्थिते। स्वभावजं फलं शीघ्रे नीचस्थेऽर्द्ध्व-फलोग्रहः। तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेणयत्। सर्व्वेषु शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः। ननन्दति विवाहे च यात्रायां न निवर्त्तते। न रोगात्-मुच्यते रोगी वेधबेलाकृतोद्यमः। रोगकाले भवेद्वेधःक्रूरखेचरसम्भवः। वक्रगत्या, भवेन्मुत्युः शीघ्रे चाप्य-रुजान्वितः। बेधस्थाने रणे भङ्गो दुर्गे खण्डिः(भङ्गः) प्रजायते। कविप्रवेशनं तत्र योधा-थातश्च तत्र वै”। (कविश्चौरयोद्धा)।
“यत्र पूर्व्वादि-काष्ठायां वृषराश्यादिगो रविः। सा दिगस्तमिताज्ञेया शेषास्तिस्रः सदोदिताः। ईशानस्थाः स्वराःप्राच्यां ज्ञेया आग्नेयगा यमे। नेरृतस्थाश्चवारुण्यां, वायव्यां सोम्यगा मताः। नक्षत्राणिस्वरा वर्णा राशयस्तिथयोदिशः। ते सर्व्वेऽस्तमिताज्ञेया यत्र भानुस्त्रिमासिकः। नक्षत्रेऽस्ते रुजा,बर्णे हानिः, शोकः स्वरेऽस्तगे। राशौ विघ्न, स्तिथौभीतिः, प्रञ्चास्ते मरणं भवेत्। यात्रा युद्धं विवादश्चद्वार प्रासादहर्म्म्ययोः। न कर्त्तव्यं शुभं चान्यदस्ता-शाभिमुखं नरैः। अस्ताशायां स्थितं यस्य नाम्नः प्रथम-मक्षरम्। स आर्त्तः सर्व्वकार्येषु ज्ञेयो दैवहतो नरः। अरौ कोटे तथा युद्धे चातुरङ्गे महाबले। त्यजेदस्तं-गतान् योद्धा यदोच्छेद्विजयं रणे। नक्षत्रेऽभ्युदिते पुष्टि,र्वर्णे लाभः, स्वरे सुखम्। राशौ जय, स्तिथौ तेजःपदाप्तिः पञ्चकोदये। प्रश्नकाले भवेद्विद्धं यल्लग्नं क्रूर-खेंचरैः। तद्दुष्टं, शोभनं सोम्यै, र्मिश्रैर्मिश्रफलं भवेत्। ग्रहैर्न विद्धं यल्लग्नं फलं लग्नस्वभावतः। ज्ञातव्यं दे-शिकेन्द्रेण भाषितं यच्चरादिकम्। (शीर्षोदये सौम्यवि-लग्नवर्गे लग्नेऽपि वा सौम्ययुते शुभं स्यात्। अतोऽन्यथा-त्वे तुतदन्यथात्वं, मिश्रं विमिश्रैरधिकं वलाढ्यैः। केन्द्रोप-गानवमपञ्चमगाश्च सौम्याः केन्द्राष्टवर्जमशुभास्त्रिषडाय-संस्थाः। सर्ब्बार्थसाधनकराः परिपृच्छतां स्युरेभिर्ब्बिप-र्य्ययगतैस्तु विपर्य्ययः स्यात्। लग्नाधिनाथोयदि केन्द्रगः[Page2816-b+ 38] स्यात् तन्मित्रमेतस्य च केन्द्रगंवा। व्ययाष्टकेन्द्राण्यपहायपापा अन्थत्र याता यदि तच्छुभं स्यात्। आद्योलग्ना-धिपः कार्ये लग्ने कार्य्याधिपोयदि। लग्नपः कार्य्यप-श्चापि लग्ने यदि तृतीयकः। चतुर्थः कार्य्यगौ स्यातांयदि लग्नपकार्य्यपौ। कार्य्यसिद्धिस्तदा ज्ञेया मित्रञ्चे-दधिकं फलम्। एवं दृष्टिवशाज्ज्ञेयं फलं तद्वच्चतुष्टयम्। पूर्णनाडीस्थितो दूतोयत् पृच्छति शुभाशुभम्। तत् सर्व्वंसिद्धिमाप्नोति शून्ये शून्यं समोरणे। आदौ शून्यगतःपृच्छेत् पश्चात् पूर्णां विशेद् यदि। तदा सर्व्वार्थसिद्धिःस्यात् वामे वामं न संशयः। श्वासप्रवेशकाले चेद् दूतो-जल्पति वाञ्छितम्। तस्यार्थसिद्धिमाप्नोति निर्गमे नास्तिसुन्दरम्। ऊर्द्ध्ववामाग्रतोदूतोज्ञेयो वामपथस्थितः। पृष्ठेदक्षे तथाधस्ताद्दक्षवाहौ गतोमतः। यात्रादानविवाहेषुवस्त्रालङ्कारभूषणे। शुभे कर्मणि सन्धौ च प्रवेशे वामगःशुभः। कलह द्यूतयुद्धेषु स्नानभोजनमैथुने। व्यवहारेभये भङ्गे दक्षनाडी प्रशस्यतो)। अन्यप्रकरणोक्तमेतत् ज्यो॰ त॰ प्रक्षिप्तम्।
“क्रूरैरुभयतोविद्धा यस्या-क्षरतिथिस्वराः। राशिधिष्ण्यञ्च पञ्चापि तस्य मृत्युर्नसंशयः। मण्डलं नगरं ग्रामोदुर्गं देवालयं पुरम्। क्रूरैरुभयतोवेधे विनश्यन्ति न संशयः। कृत्तिकायांतथा पुष्ये रेवत्याञ्च पुनर्ब्बसौ। वेधे सति क्रमाद्वेधो-वर्णेषु ब्राह्मणादिषु। पूर्ब्बात्रयं तथाग्नेयं व्राह्मणानांप्रकीर्त्तितम्। उत्तरात्रितयं पुष्यं क्षत्रियाणां विनिर्द्दि-शेत्। पौष्णं मैत्रंमघा चैव प्राजापत्यं विशाम्पतेः। आदित्यमश्विनीं हस्तं शूद्राणामभिजित्तथा। विद्धै-रेभिर्द्विजातीनां कारुकाणां च शेषके। तौल्यं भाण्डंरसोधान्यं गजाश्वादिचतुष्पदाः। सर्व्वं महार्घतांयाति यावत् क्रूरोव्यधे स्थितः। क्रूरवेधसमायोगेयस्योपग्रहसम्भबः। तस्य मृत्युर्न सन्देहारोगाद्वापिरणेऽपि वा। सूर्य्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्यु-न्मुखाभिधम्। शून्यञ्चाष्टमभं प्रोक्तं सन्निपातश्चचतुर्द्द-शम्। केतुरष्टादशं प्रोक्तमुल्का स्यादेकविंशतिः। द्वाबिं-वतितमं कम्पस्त्रयोविंशञ्च वज्रकम्। निर्घातश्च चतु-र्विंशमुक्ता अष्टावुपग्रहाः। प्रस्थाने विघ्नदाः प्रोक्ताःसर्व्वकार्य्येषु सर्ब्बदा। प्रसङ्गादत्र

१ षड्नाडीचक्रं नबनाडीचक्रञ्चोक्तं यथा
“जन्मभं कर्म्मआधानं विनाशः सामुदायिकम्। सांघातिकमिदं धिष्ण्यंषट्कं सार्वजनीनकम्। जातिदेशाभिषेकैश्च नुव धिष्ण्यानि[Page2817-a+ 38] भूपतेः। वेधं ज्ञात्वांफलं ब्रूहि सौम्यैः क्रूरैः शुभा-शुभम्। जन्मभं जन्मनक्षत्रं दशमं कर्म्मसंज्ञकम्। एको-नविंशमाधानं त्रयोविंशं विनाशकम्। अष्टादशञ्च नक्षत्रंसाभुदायिकसंज्ञकम्। सांघातिकञ्च विज्ञेयं धिष्ण्यंषोडशमेव हि। षट्त्रिकञ्च

९ राजजातेर्जातिनामस्वनामभम्। देशभं देशनामर्क्षं राज्यभं चाभिषेकभम्। मृत्युः स्याज्जन्मभे विद्धे कर्म्मभे क्लेश एव च। आधानर्क्षे प्रवासः स्यात् विनाशे बन्धुविग्रहः। सामुदा-यिकभे रिष्टं हानिः सांघातिके तथा। जातिभे कुल-नाशः स्यात् बन्धनञ्चाभिषेकभे। देशर्क्षे देशभङ्गः स्यात्क्रूरैरेवं शुभैः शुभम्। उपग्रहसमायोगे मृत्युर्भवतिनान्यथा। भयं भङ्गश्च घातश्च मृत्युर्भङ्गयुता मृतिः। क्रूरैरेकादिपञ्चान्तैर्युधि वेधे फलं मवेत्। तिथिंधिष्ण्यं स्वरं राशिं वारञ्चैव तु पञ्चमम्। यद्दिनेवेधयेच्चन्द्रस्तद्दिने स्यात् शुभाशुभम्। तिथ्यादिपञ्चकेविद्धे चन्द्रयोगोयदा भवेत्। उक्तं फलं तदा वाच्यंतद्दिने ग्रहसम्भवम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्र¦ m. (-क्रः)
1. The ruddy or Brahmani goose, (Anas casarca.) n. (-क्रं)
1. An army, a host.
2. A realm, a region.
3. A multitude, a heap
4. A wheel.
5. A potter's wheel.
6. An oil mill, &c.
7. A discus or sharp circular missile weapon.
8. A whirlpool.
9. A province, a number of villages, a district.
10. A form of military array, a circular position.
11. A diagram of various sorts for calculating nativities or foretelling events.
12. A ring, circle or depression of the body for mystical, astrological or cheiromantic purposes; six such are enu- merated, or Muladhara the parts about the pubis, above that is the Swadhishthanam or umbilical region, and above that the Munipuram or pit of the stomach or epigastrium, Anahatam is the root of the nose, Visuddham the hollow between the frontal sin- uses, and the Ajnyakhyam the fontenelle or union of the coronal and sagittal sutures; various faculties and divinities are supposed to be present in these hollows.
13. A cycle, a cycle of years.
14. (In Astronomy,) A sphere or circle, as राशिचक्रं the zodiac; प्राक्चक्रं an epicycle.
15. The horizon.
16. The spiral marks of the Salagram or ammonite. E. कृ to do or make, with the reduplicate initial letter, affix क, or चक् to repel, &c. with रक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रम् [cakram], [क्रियते अनेन, कृ घञर्थे क नि˚ द्वित्वम् Tv.]

The wheel of a carriage; चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च H.1.173.

A potter's wheel.

A sharp circular missile, weapon, a disc (especially applied to the weapon of Viṣṇu).

An oil-mill; दशसूनासमं चक्रं दशचक्रसमो ध्वजः Mb.13.125.9.

A circle, ring; कलाप- चक्रेषु निवेशिताननम् Ṛs.2.14.

A troop, multitude, collection, Śi.2.17.

A realm, sovereignty; स्वस्थं स्वचक्रं परचक्रमुक्तम् Bu. Ch.2.15; cf. चक्रं सैन्यथाङ्गयोः । राष्ट्रे दम्भान्तरे ... । Medinī.

A province, district, a group of villages.

A form of military array in a circle.

A circle or depression of the body.

A cycle, cycle of years.

The horizon; यावदावर्तते चक्रं तावती मे वसुन्धरा Rām.2.1.36.

An army, a host.

Section of a book.

A whirlpool.

The winding of a river.

An astronomical circle; राशि˚ the zodiac.

Circular flight (of birds &c.).

A particular constellation in the form of a hexagon.

Range, department in general.

The convolutions or spiral marks of the शालिग्राम.

A crooked or fraudulent contrivance.

क्रः The ruddy goose (also called चक्रवाक); पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे Viś. Guṇā.274.

A multitude, troop, group.

Comp. अङ्गः a gander having a curved neck.

a carriage. �+

the ruddy goose (चक्रवाक); चक्राङ्गान् स च नित्यं वै सर्वतो वनगोच- रान् Mb.12.268.36. (-ङ्गी) a goose. (-ङ्गम्) a parasol.

अटः a juggler, snake-catcher.

a rogue, knave, cheat.

a particular coin, a dināra. -अधिवासिन् m. the orange tree. -अरः, (-रम्) the spoke of a wheel; चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः । Svapna.1.4. -अश्मन् n. a machine to hurl stones at a distance; अयःकणपचक्राश्म- भुशुण्ड्युद्यतबाहवः Mb.1.227.25. -आकार, -आकृति a. circular, round. -आयुधः an epithet of Viṣṇu.-आवर्तः whirling or rotatory motion. -आह्वः, -आह्वयः the ruddy goose;

ईश्वरः 'lord of the discus', N. of Viṣṇu.

the officer in charge of a district. -ईश्वरी N. of the Jaina goddess of learning.-उपजीविन् m. an oil-man.

कारकम् a nail.

a kind of perfume. -गजः the plant Cassia Tora. -गण्डुः a round pillow. -गतिः f. rotation, revolution. -गुच्छः the Aśoka tree. -ग्रहणम्, -णी f. a rampart, an entrenchment. -चक्रम् A flock of चक्रवाक birds; अस्ताद्रिपद्मा- करचक्रचक्रे तत्कालविज्ञातपतङ्गपाते । सद्यो दिदीपे विरहानलः ...... । Rām. Ch.6.19. -चर a. moving in a circle; (-रः) a juggler. -चारिन् m. a chariot. -चूडामणिः a round jewel in a coronet or diadem. -जीवकः, -जीविन् m. a potter. -तीर्थम् N. of a holy place. -तुण्डः a kind of fish; रोहितांश्चक्रतुण्डांश्च नलमीनांश्च राघव Rām.3.73.14. -दंष्ट्रः a hog. -घनः a thunder cloud. -धर a.

bearing or having a wheel.

carrying a discus.

driving in a carriage.

(रः) an epithet of Viṣṇu; चक्रघरप्रभावः R. 16.55.

a sovereign, governor or ruler of a province; वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च Mb.13.162.38.

a village tumbler or juggler.

a snake; भवेच्चक्रधरो विष्णौ भुजङ्गे ग्रामजालिनि Viśvalochana. -धारा the periphery of a wheel. -नदी the Gaṇḍakī river. -नाभिः the nave of a wheel. -नामन् m.

the ruddy goose (चक्रवाक).

a pyritic ore of iron.

नायकः the leader of a troop.

a kind of perfume. -नेमिः f. the periphery or circumference of a wheel; नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण Me.19. -पाणिः an epithet of Viṣṇu; Bg.11.49.

पादः, पादकः a carriage.

an elephant.

पालः the governor of a province.

an officer in charge of a division of an army.

a circle.

one who carries a discus. -फलम् a kind of discus. -बन्धुः, -बान्धवः the sun.

बालः, डः, वालः, लम्, डम् a ring, circle.

a collection, group, multitude, mass; कैरव- चक्रवालम् Bh.2.74; प्रकटयसि कुमुच्चैरर्चिषां चक्रवालं Rati.4.16; Mv.6.4; Mu.3.21.; K.126,178.

(लः) a mythical range of mountains supposed to encircle the orb of the earth like a wall and to be the limit of light and darkness.

the ruddy goose. -बालधिः a dog. -भृत् m.

one who holds a discus.

N. of Viṣṇu.-भेदिनी night. -भ्रमः, -भ्रमिः f. a lathe or grindstone; आरोप्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति R.6. 32; चक्रभ्रमीवद्धृतशरीरः Sāṅ. K.67. -भ्रान्तिः f. revolution of wheels; V.1.5. -मण्डलिन् m. a species of cobra.-मुखः a hog. -मुषलः a battle carried on with the discus and club. -यानम् a wheel-carriage. -रदः a hog.-वर्तिन् m.

an emperor, universal monarch, sovereign of the world, a ruler whose dominions extend as far as the ocean (आसमुद्रक्षितीश Ak.); पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि Ś.1.12; तव तन्वि कुचावेतौ नियतं चक्रवर्तिनौ । आसमुद्रक्षितीशो$पि भवान् यत्र करप्रदः ॥ Udb. (where there is a pun on the word चक्रवर्तिन्, the other meaning being 'resembling in shape the ruddy goose', 'round');

(hence) head, foremost; आपद्गतः किल महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदार- भावम् Bv.1.7; कवयस्तर्कयाञ्चक्रुरित्थं ते चक्रवर्तिनः Parṇal.5.38.

a kind of horse having one or three curls on the shoulder; स्कन्धपार्श्वे यदावर्त एको वा यदि वा त्रयः । चक्रवर्ती स विज्ञेयो वाजी भूपालमन्दिरे ॥ Śālihotra of Bhoj. -वर्मन् m. N. of a king of Kashmir; चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत Rāj. T.5.287.

वाकः (-की f.) the ruddy goose; दूरी- भूते मयि सहचरे चक्रवाकीमिवैकाम् Me.83. ˚बन्धुः the sun.

a kind of horse, having white feet and white eyes; श्वेताभः श्वेतपादश्च तथा स्यात् श्वेतलोचनः । चक्रवाकः स विज्ञेयो राजार्हो वाजि सत्तमः ॥ Śālihotra of Bhoj.

वाटः a limit, boundary.

a lamp-stand.

engaging in an action. -वातः a whirlwind, hurricane; चक्रवातस्वरूपेण जहारासीनमर्भकम् Bhāg.1. 7.2. -वृद्धिः f.

interest upon interest, compound interest; Ms.8.153,156.

wages for transporting goods in a carriage. -व्यूहः a circular array of troops.-संज्ञम् tin. (-ज्ञः) the ruddy goose. -साह्वयः the ruddy goose. -हस्तः an epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्र n. (Ved. rarely m. ; g. अर्धर्चा-दि; fr. चर्? ; 1. कृPa1n2. 6-1 , 12 Ka1s3. )the wheel (of a carriage , of the Sun's chariot [ RV. ],of Time [ i , 164 , 2-48 ] ; क्रं-चर्, to drive in a carriage S3Br. vi ) RV. etc.

चक्र n. a potter's wheel S3Br. xi Ya1jn5. iii , 146 (See. -भ्रमetc. )

चक्र n. a discus or sharp circular missile weapon ( esp. that of विष्णु) MBh. R. Sus3r. Pan5cat. BhP.

चक्र n. an oil-mill Mn. iv. 85 MBh. xii , 6481 and 7697

चक्र n. a circle R. BhP. etc. ( कला-प-, " the circle of a peacock's tail " R2itus. ii , 14 )

चक्र n. an astronomical circle( e.g. राशि-, the zodiac) VarBr2S. Su1ryas.

चक्र n. a mystical circle or diagram , Tantr.

चक्र n. = -बन्धSee. Sa1h. x , 13 a/b

चक्र n. a cycle , cycle of years or of seasons Hariv. 652

चक्र n. " a form of military array (in a circle) "See. -व्यूह

चक्र n. circular flight (of a bird) Pan5cat. ii , 57

चक्र n. a particular constellation in the form of a hexagon VarBr2S. xx VarBr2. Laghuj.

चक्र n. a circle or depression of the body (for mystical or chiromantic purposes ; 6 in number , one above the other , viz. 1. मूला-धार, the parts about the pubis ; 2. स्वा-धिष्ठान, the umbilical region ; 3. मणि-पूर, the pit of the stomach or epigastrium ; 4. अनाहत, the root of the nose ; 5. विशुद्ध, the hollow between the frontal sinuses ; 6. आज्ञा-ख्य, the fontenelle or union of the coronal and sagittal sutures ; various faculties and divinities are supposed to be present in these hollows)

चक्र n. N. of a metre(= -पात)

चक्र n. a circle or a similar instrument (used in astron. ) Laghuj. Su1ryas. xiii , 20 Gol. xi , 10 ff.

चक्र n. (also m. L. )a troop , multitude MBh. v , ix ( क्रा-वली, See. ) Hariv. R. etc.

चक्र n. the whole number of (in comp. ) Sarvad. xi , 127

चक्र n. a troop of soldiers , army , host MBh. ( ifc. f( आ). , iii , 640 ) BhP. i , ix Ca1n2.

चक्र n. a number of villages , province , district L.

चक्र n. ( fig. )range , department VarBr2S. xxx , 33

चक्र n. the wheel of a monarch's chariot rolling over his dominions , sovereignty , realm Ya1jn5. i , 265 MBh. i , xiii BhP. ix , 20 , 32 VP.

चक्र n. ( pl. )the winding of a river L.

चक्र n. a whirlpool L.

चक्र n. a crooked or fraudulent device(See. चक्रिका) L.

चक्र n. the convolutions or spiral marks of the शाल-ग्रामor ammonite W.

चक्र n. N. of a medicinal plant or drug Sus3r. vf.

चक्र n. of a तीर्थBhP. x , 78 , 19

चक्र m. the ruddy goose or Brahmany duck (Anas Casarca , called after its cries ; See. -वाक) MBh. ix , 443 Ba1lar. viii , 58 Katha1s. lxxii , 40 S3a1rn3gP.

चक्र m. ( pl. )N. of a people MBh. vi , 352

चक्र m. ( g. अश्वा-दि)N. of a man , Br2A1rUp. iii , 4 , 1 Sch.

चक्र m. of another man Katha1s. lvi , 144

चक्र m. of a नागMBh. i , 2147

चक्र m. of one of स्कन्द's attendants MBh. ix , 2539 and 2542

चक्र m. of a mountain BhP. v , 20 , 15 Katha1s. liv. 16

चक्र m. ( du. क्रियौ) Ka1t2h. xxix , 7

चक्र m. ([ cf. अ-, अष्टा-, उच्चा-, एक-, काल-, कू-, दण्ड-, दिक्-, धर्म-, महा-, मातृ-, रोध-, विष्णु-, स-, सप्त-, हिरण्य-; त्रि-and सुचक्र; cf. also , ? , Lat. circus ; Angl.Sax. hveohl , Engl. wheel.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सत्यभामा and कृष्ण. M. ४७. १७.
(II)--the Discus of Hari (Trailokyamohana) फलकम्:F1:  भा. I. 9. 4; VI. 8. २३; VII. 1. ४५. IX. 5. 1. Br. III. ७२. ११; IV. ४४. ११६; वा. ५१. ३८; ५५. १२; ८४. ८३.फलकम्:/F filed off from the तेजस् of the sun by विश्वकर्मन्; cut off राहु's head. फलकम्:F2:  M. ११. २९; ४५. १५-16; १२९. ३५; १४९. 8; १५०. ७३; १५१. 8; १५२. 2; १५३. १९८; १७७. 9; १७८. १३; २१७. ३२; २१५. १४. Vi. III. 2. ११; IV. १५. १३; V. १७. २९.फलकम्:/F
(III)--Mt. a hill of कुशद्वीप. भा. V. २०. १५.
(IV)--a तीर्थ visited by बलराम. भा. X. ७८. १९.
(V)--a Mt. that entered the sea from fear of Indra--also Cakravat. Br. II. १८. ७८; M. १२१. ७२.
(VI)--the wheel of नक्षत्रस्, and planets. वा. ५०. ९३; ५८. २३; Vi. IV. १३. ८५ and ९८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakra : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 5.


_______________________________
*2nd word in right half of page p21_mci (+offset) in original book.

Cakra^1 : nt.: See Sudarśana.


_______________________________
*1st word in left half of page p162_mci (+offset) in original book.

Cakra^2 : nt.: Used as a missile by Ghaṭotkaca.

Described as heavenly (divya); having a thousand spokes (sahasrāra), and a razorlike end (kṣurānta); decorated with pearls and jewels (maṇiratnavibhūṣita), and shining like the rising sun (bālasūryābha) 7. 150. 42; Ghaṭotkaca hurled it at Karṇa but it was rendered futile by Karṇa by shooting arrows 7. 150. 43-44.

p. 104. 2. 13 read 7. 65. 2, 32;

p. 104. 2. 24 read (7. 63. 21); and before


B. add: in the opinion of Droṇa, Arjuna would not be able to get through this Vyūha (vyūhiṣyāmi ca taṁ vyūhaṁ yaṁ pārtho na tariṣyati) 7. 52. 26; unparalleled (na caiva tādṛśaḥ kaścid vyūha āsīd viśāṁ pate) 7. 100. 8; difficult to be penetrated (sudarbhida) 7. 127. 6, even by the gods (devaiḥ sudurbhidam) 7. 127. 2;

p. 105. 1. 26 after 7. 53. 26, 28 add: 7. 69. 24; 7. 71. 2.

p. 105. 1. 30 after 24, 15. add: See Śakaṭavyūha.

p. 105. 2 before the entry Jaitra add the following entry:


_______________________________
*2nd word in left half of page p162_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakra : m.: A mythical serpent.

Born in the kula of Vāsuki, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 5.


_______________________________
*2nd word in right half of page p21_mci (+offset) in original book.

Cakra^1 : nt.: See Sudarśana.


_______________________________
*1st word in left half of page p162_mci (+offset) in original book.

Cakra^2 : nt.: Used as a missile by Ghaṭotkaca.

Described as heavenly (divya); having a thousand spokes (sahasrāra), and a razorlike end (kṣurānta); decorated with pearls and jewels (maṇiratnavibhūṣita), and shining like the rising sun (bālasūryābha) 7. 150. 42; Ghaṭotkaca hurled it at Karṇa but it was rendered futile by Karṇa by shooting arrows 7. 150. 43-44.

p. 104. 2. 13 read 7. 65. 2, 32;

p. 104. 2. 24 read (7. 63. 21); and before


B. add: in the opinion of Droṇa, Arjuna would not be able to get through this Vyūha (vyūhiṣyāmi ca taṁ vyūhaṁ yaṁ pārtho na tariṣyati) 7. 52. 26; unparalleled (na caiva tādṛśaḥ kaścid vyūha āsīd viśāṁ pate) 7. 100. 8; difficult to be penetrated (sudarbhida) 7. 127. 6, even by the gods (devaiḥ sudurbhidam) 7. 127. 2;

p. 105. 1. 26 after 7. 53. 26, 28 add: 7. 69. 24; 7. 71. 2.

p. 105. 1. 30 after 24, 15. add: See Śakaṭavyūha.

p. 105. 2 before the entry Jaitra add the following entry:


_______________________________
*2nd word in left half of page p162_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakra, the ‘wheel’ of a chariot or wagon, is repeatedly mentioned from the Rigveda[१] onwards, often in a metaphorical sense. The wheel was fixed on the axle (Akṣa) when the chariot was required for use; this required considerable strength, as is shown by a reference in the Rigveda.[२] The wheel consisted normally of spokes (Ara), and a nave (Nābhi),[३] in the opening (Kha) of which the end of the axle (Āṇi) was inserted. An indication of the importance attached to the strength of the wheel is the celebration of the car of the god Pūṣan as having a wheel that suffers no damage.[४] The usual number of wheels was two,[५] but in seven passages of the Rigveda[६] a chariot is called ‘three-wheeled,’ in a few others ‘sevenwheeled,’[७] while in one of the Atharvaveda[८] it is styled ‘eightwheeled.’ Zimmer[९] argues that these epithets do not refer to real chariots, pointing out that in all the passages where tri-cakra, ‘three-wheeled,’ occurs there is a mythical reference. On the other hand, Weber[१०] thinks that there might have been chariots with three wheels, one being in the centre between the two occupants. This is not very conclusive; at any rate, the seven-wheeled and the eight-wheeled chariots can hardly be regarded as indicating the existence of real vehicles with that number of wheels.

In the Śatapatha Brāhmaṇa[११] the potter's wheel (kaulālacakra) is referred to.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्र न.
पहिया (हविराधान = हविर्धान शकट का), शां.श्रौ.सू. 7.15.2 (सोमयागःमाध्यन्दिन सवन); द्रष्टव्य-रथचक्र। आधान में ‘ब्रह्मा’ नाम के ऋत्विज् द्वारा गार्हपत्य-अगिन्स्थान से ‘दक्षिण’ एवं आहवनीय-अगिन्-स्थान के साथ- साथ की भूमि पर रथ-चक्र घुमाया जाता है (तै.ब्रा.1.1.6; आप. श्रौ.सू. 5.14.6; द्रष्टव्य- मा.श्रौ.सू. 1.6.6.6)। वाजपेय याग में रथ का पहिया ‘चात्वाल’ में दृढतापूर्वक गाड़े गाये एक खूंटे पर स्थिर कर दिया जाता है। ब्रह्मा चक्र पर चढ़ता है। ब्रह्मा के गायन करते समय यह (चक्र) तीन बार इसी के चारों और घुमाया जाता है, तै. ब्रा. 1.3.6; मै.सं. 1.11.7; श.ब्रा.5.1.5.1-4,8; आप.श्रौ.सू. 18.4.311. चक्र उदुम्बर के काष्ठ से निर्मित होता है, द्रष्टव्य- Horsch P, Sino-Ind Studies 5, 62-69. रथचक्र

  1. i. 130, 9;
    155, 6;
    164, 2. 11. 14;
    174, 5;
    iv. 1, 3, etc.
  2. Av. xi. 7, 4;
    xix. 53, 1. 2, etc.
  3. Rv. viii. 41, 6.
  4. Rv. vi. 54, 3.
  5. Rv. viii. 5, 29;
    Chāndogya Upaniṣad, iv. 16, 5;
    Kauṣītaki Upaniṣad, i. 4.
  6. i. 118, 2;
    157, 3;
    183, 1;
    viii. 58, 3;
    x. 41, 1;
    85, 14 (all of the Aśvins' chariot);
    iv. 36, 1 (of a chariot made by the Ṛbhus, who are three in number).
  7. Rv. i. 164, 3, 12;
    ii. 40, 3.
  8. xi. 4, 22.
  9. Altindisches Leben, viii., ix.
  10. Proceedings of the Berlin Acadcmy, 1898, 564, quoting Virchow, Zeistchrift für Ethnologie, 5, 200.
  11. xi. 8, 1, 1.

    Cf. Zimmer, op. cit., 247.
"https://sa.wiktionary.org/w/index.php?title=चक्र&oldid=499474" इत्यस्माद् प्रतिप्राप्तम्