आणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आणिः, पुं, स्त्री, (अण + इन् ।) अक्षाग्रकीलकः ॥ अश्रिः । सीमा । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आणि¦ पुंस्त्री॰ अण--इण् स्त्रियां वा ङीप्। रथचक्राग्रस्थे

१ कीलके,

२ कोटौ

३ सीम्नि च।
“मयोभुवा सरथा यातमर्वाग्गन्तंनिधिं धुरमाणि र्न नाभिम्” ऋ॰

४ ,

४३ ,

८ ।
“आणिंन रथ्यममृताधितस्थुः” ऋ॰

१ ,

३५ ,

६ , सुश्रुतोक्ते मर्म्मस्थान-भेदे, अत ऊर्द्ध्वं प्रंत्येकशोमर्म्मस्थानं व्याख्यास्याम” इत्युपक्रम्य।
“जानुन ऊर्द्ध्वमुभयतस्त्र्यङ्गुलमाणिर्नामतत्रशोफाभिवृद्धिः स्तव्धसक्थिता च” उक्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आणि¦ mf. (-णिः)
1. The edge of a sword.
2. The pin of the axle of a cart.
3. A limit, a boundary. E. अण to sound, इन् affix, the pen. long; also अणि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आणि [āṇi], m., f. [अण्-इण्-स्त्रियां वा ङीप्]

The pin of the axle of a cart, the linch-pin आणिं न रथ्यममृताधि तस्थुः Rv.1.35.6.

The part of the leg just above the knee (जानुन ऊर्ध्वमुभयतस्त्र्यङ्गुलमणिर्नाम Suśr.)

The corner of a house.

A boundary, limit.

The edge of a sword.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आणि m. (See. अणि)the pin of the axle of a cart RV. i , 35 , 6 ; 63 , 3 ([" battle " Naigh. ii , 17 ]) and v , 43 , 8

आणि m. the part of the leg just above the knee Sus3r.

आणि mf. a linch-pin L.

आणि mf. the corner of a house L.

आणि mf. a boundary L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṇi.--This word, which is found in the Rigveda,[१] but rarely later,[२] appears to be best taken with Roth[३] and Zimmer[४] as denoting the part of the axle of the chariot which is inserted into the nave of the wheel. Sāyaṇa renders it as lynch-pin, and this sense is accepted by Leumann,[५] being apparently also found in the Nirukta.[६] In one place in the Rigveda[७] the word appears by synecdoche to denote the whole chariot, but the passage is, according to Geldner,[८] completely obscure.

  1. i. 35, 6;
    v. 43, 8.
  2. In a Mantra in the Aitareya Āraṇyaka, ii. 7. See Keith's edition, pp. 266, 267, and Vānī.
  3. St. Petersburg Dictionary, s.v.
  4. Altindisches Leben, 247.
  5. Etymologisches Wo7rterbuch, 30.
  6. vi. 32.
  7. i. 63, 8. Cf. Pischel, Vedische Studien, 1, 96.
  8. Geldner, ibid., 1, 141, n. 3.
"https://sa.wiktionary.org/w/index.php?title=आणि&oldid=490555" इत्यस्माद् प्रतिप्राप्तम्