पक्षस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षः, [स्] क्ली, (पचतीति । “पचिवचिभ्यां सुट् च” । उणां । ४ । २१९ । इति असुन् सुट् च ।) गरुत् । यथा । पक्षसी च स्मृतौ पक्षौ । इति भरतधृतशुभाङ्कः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस्¦ न॰ पच--असुन् सुट् च। पक्षशब्दार्थे
“पक्षसी तुस्मृतौ पक्षौ” उत्तररत्नम्। यजु॰

२९ ।

५ उदा॰ दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस् [pakṣas], n.

A wing.

The side-part of a carriage.

The leaf of a door.

The wing of an army.

A half or division.

A half month.

The side or shore of a river.

A side in general.

Part, view, alternative; पूर्वस्मिन् पक्षसि त्र्यनीका विपरिवर्तते ŚB. on MS. 1.5.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस् n. a wing Un2. iv , 219 Sch.

पक्षस् n. a side RV. vi , 47 , 19

पक्षस् n. the side part of a carriage AV. S3a1n3khBr. Gobh.

पक्षस् n. the leaf or side-post of a door VS. TBr. Ka1t2h.

पक्षस् n. the wing of an army , S3a1n3khBr. a half or any division S3rS.

पक्षस् n. a half month Ta1n2d2Br.

पक्षस् n. the side or shore of a river ib. S3a1n3khS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pakṣas is found in the Atharvaveda[१] and the Kauṣītaki Brāhmaṇa[२] meaning the ‘sides’[३] of a chariot. In the Kāṭhaka Saṃhitā[४] and the Taittirīya Brāhmaṇa[५] it is used of the sides of a hut or chamber (Śālā). In the Vājasaneyi Saṃhitā[६] it means the ‘wing’ of a door. In the Kauṣītaki Brāhmaṇa[७] the ‘half’ of an army is so named, and in the Pañcaviṃśa Brāhmaṇa[८] it means the ‘half’ of a month, or ‘fortnight.’ Cf. Pakṣa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षस् न.
(द्वि.व.) रथ के दो पक्ष (बगल का भाग), आप.श्रौ.सू. 18.4.6; वर्ष का प्रथम (अनुभाग, संविभाग), शां.श्रौ.सू. 13.29.11 (सारस्वतानाम् अयनम्); निदा.सू. 5.9.12।

  1. viii. 8, 22.
  2. vii. 7.
  3. Whitney, Translation of the Atharvaveda, 506;
    Bloomfield, Hymns of the Atharvaveda, 117.
  4. xxx. 5.
  5. i. 2, 3, 1.
  6. xxix. 5.
  7. ii. 9.
  8. xxiii. 6, 6.
"https://sa.wiktionary.org/w/index.php?title=पक्षस्&oldid=478966" इत्यस्माद् प्रतिप्राप्तम्