उपयोगः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

प्रयोगः प्रवृत्तिः विनियोगः

अनुवादाः[सम्पाद्यताम्]

आम्गलम्- usage utility

मलयाळम्=

  1. പ്രയോഗം ഉപയോഗം
  2. വിനിയോഗം;

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगः, पुं, (उपयुज्यते इति । उप + युज् + घञ् ।) आचरणम् । इति विजयरक्षितः । इष्टसिद्ध्यर्थ- व्यापारः । इति विष्णुमिश्रः ॥ (“अनङ्गलेखक्रिय- योपयोगम्” । इति कुमारे । १ । ७ ॥ भोजनम् । “औषधान्नविहाराणामुपयोगं सुखावहम्” । इति निदानस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगः [upayōgḥ], 1 Employment, use, application, service; ओषधान्नविहाराणामुपयोगः सुखावहः Madh. N. उपयोगं गम् or व्रज् to be used or employed, serve; व्रजन्ति ... अनङ्गलेखक्रिययोपयोगम् Ku.1.7.

Administration of medicines, or their preparation.

Fitness, suitableness, propriety.

Contact, proximity.

Any act contributing to the fulfilment of a desired object.

Good conduct, observing established customs.

Food; गते च दुर्वाससि सो$म्बरीषो द्विजोपयोगातिपवित्रमाहरत् Bhāg.9.5.24.

"https://sa.wiktionary.org/w/index.php?title=उपयोगः&oldid=506623" इत्यस्माद् प्रतिप्राप्तम्