इन्दुः

विकिशब्दकोशः तः
इन्दुः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

चन्द्रः मतिः सोमः

अनुवादाः[सम्पाद्यताम्]

आम्गलम्- moon

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|}

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुः, पुं, (उनत्ति अमृतधारया भुवं क्लिन्नां करोति इति । उन्द + उ + आदेरिच्च ।) चन्द्रः । (“दिलीप इति राजेन्दरिन्दुः क्षीरनिधाविव” । इति रघुः । १ । १२ ।) कर्पूरः । इत्यमरः ॥ (चन्द्रसमसंख्यः एकसंख्यायुक्तः । मृगशिरानक्षत्रम् ॥ “दिवार्ककिरणैर्जष्टं स्पष्टमिन्दुकरैर्निशि” । इति वैद्यकद्रव्यगुणः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुः [induḥ], [उनत्ति क्लेदयति चन्द्रिकया भुवनं उन्द्-उ आदेरिच्च Uṇ.1.12]

The moon; दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव R.1.12 (इन्दु is said to mean in the Veda a drop of Soma juice, a bright drop or spark; सुतास इन्दवः Rv.1.16.6).

The मृगशिरस् Nakṣatra.

(in Math.) The number 'one'.

Camphor.

The point on a die; तेभ्यो व इन्दवो हविषा विधेम Av.7.19.6.

Designation of the अनुस्वार. - (pl.)

The periodical changes of the moon.

The time of moon-light, night.-Comp. -कमलम् the white lotus.

कला a digit of the moon. (These are 16, each of which is mythologically said to be devoured by 16 deities in succession).

N. of several plants; अमृता, गुडूची, सोम- लता.

कलिका N. of a plant (केतकी).

a digit of the moon. -कान्तः the moon-stone.

(ता) night.

N. of a plant (केतकी).

क्षयः waning or disappearance of the moon.

the new moon day. Ms.3.122. -जः, -पुत्रः the planet Mercury. (-जा) N. of the river Revā or Narmadā.

जनकः the ocean (the moon being produced amongst other jewels at the churning of the ocean)

the sage अत्रि. -दलः a digit, crescent.-पुष्पिका N. of a plant (कलिकारी or जांगली).

भम् the sign called Cancer.

the Nakṣatra called मृगशिरस्.-भा a kind of water-lily. -भृत्, -शेखरः, -मौलिः 'the moon-crested god, epithets of Śiva.

मणिः the moon-stone.

a pearl. -मुखी A lotus-creeper.-मण्डलम् the orb or disc of the moon. -रत्नम् a pearl.

ले (रे) खा a digit of the moon.

N. of several plants, especially, plant Flacourtia Sapida. Its seed is much used by women as a detergent to their oiled hair (Mar. बांवच्या).

Ligusticum Ajwaen (Mar. ओंवा). see इन्दुकला. -लोकः the world of the moon.-लोहकम्, लौहम् silver. -वदना A moon-faced lady. N. of a metre; see Appendix. -वल्ली The Soma plant. -वारः a kind of yoga in Astrology. -वासरः Monday. -व्रतम् a religious observance depending on the age of the moon. It consists in diminishing the quantity of food by a certain portion daily, for a fortnight or a month; cf. चान्द्रायण. इन्दुव्रतसहस्रं तु यश्चरेत्कायशोधनम् Mb.13.26.39.-शफरिन् A tree, Bauhinia tomentosa (Mar. आपटा)-सुतः or -सूनुः N. of the planet Mercury.

"https://sa.wiktionary.org/w/index.php?title=इन्दुः&oldid=461721" इत्यस्माद् प्रतिप्राप्तम्