चन्द्रः
नेविगेशन पर जाएँ
खोज पर जाएँ

संस्कृतम्[सम्पाद्यताम्]
- चन्द्रः, शशाङ्क. इन्दु, शर्वरीश, शीतांसु, सोम, यामिनीपति।
नाम[सम्पाद्यताम्]
- चन्द्रः नाम चन्द्र।
अनुवादाः[सम्पाद्यताम्]
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चन्द्रः, पुं, (चन्दयति आह्लादयति चन्दति दीप्यते इति वा । चन्द + “स्फायितञ्चीति ।” उणां ।