मतिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • मतिः, बुद्धिः, प्रज्ञा, धिषणा, मनीषा, प्रेक्षा, शोमुषी, उपलब्धिः, ज्ञप्तिः, चेतना, विवेकः।

नामम्[सम्पाद्यताम्]

  • मतिः नाम बुद्धिः, विवेकः।


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिः, स्त्री, (मन्यतेऽनयेति । मन् + क्तिन् ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, देवी- भागवते । १ । १७ । २९ । “मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्व्वथा ।”) इच्छा । स्मृतिः । इति मेदिनी । ते, ४३ ॥ आर्य्यम् । शाकभेदः । इत्यजयपालः ॥ * ॥ “विप्रेन्द्र ! का प्रशंसेयं जन्म ते ब्रह्ममानसे । यस्य यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ मतिकरौषधम् । यथा, -- “पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥” इति गारुडे १९८ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिः [matiḥ], f. [मन् भावे क्तिन्]

Intellect, understanding, sense, knowledge, judgment; मतिरेव बलाद्गरीयसी H.2.86; अल्पविषया मतिः R.1.2.

Mind, heart; मम तु मतिर्न मनागपैतु धर्मात् Bv.4.26; so दुर्मति, सुमति.

Thought idea, belief, opinion, notion, supposition, impression, view; ध्रुवा नीतिर्मतिर्मम Bg.18.78; विधिरहो बलवानिति मे मतिः Bh.2.98; Pt.2.19.

Intention, design, purpose; see मत्या.

Resolution, determination.

Esteem, regard, respect; बहुमतिमधिकां ययावशोकः Ki.1.9.

Wish, desire, inclination; तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्य- मब्रवीत् Rām.7.25.17; प्रायोपवेशनमतिर्नृपतिर्बभूव R.8.94.

Counsel, advice.

Remembrance, recollection.

Ved. Devotion, prayer.

An adviser.

= प्राणः q. v.; केन विज्ञानयोगेन मतिश्चित्तं समास्थिता Mb.14.21. 11 (com.).

Activity or disposition of the mind; न मतेर्मन्तारं मन्वीथाः Bṛi. Up.3.4.2.

Blessing. (मतिं कृ, -धा, -आधा 'to set the heart on', 'resolve upon', 'think of'. मत्या is used adverbially in the sense of

knowingly, intentionally, wilfully; मत्या भुक्त्वाचरेत् कृच्छ्रम् Ms.4.222;5.19.

under the impression that; व्याघ्रमत्या पलायन्ते). -Comp. -ईश्वरः an epithet of Viṣvakarman. -कर्मन् a matter of the intellect. -गतिः f. mode of thought. -गर्भ a. full of intelligence, intelligent, clever. -दर्शनम् the faculty of seeing into the thoughts (of others). -द्वैधम् difference of opinion. -निश्चयः a settled belief, firm conviction. -पथः the path of reflection. -पूर्व a. intentional, wilful. -पूर्वम्, -पूर्वकम् ind. purposely, intentionally, wilfully, willingly. -प्रकर्षः superiority of intellect, cleverness. -भेदः change of views.

भ्रमः, भ्रान्तिः, विपर्यासः delusion, mental illusion, confusion of mind; स्वप्नो नु माया नु मतिभ्रमो नु Ś.6.9.

an error, a mistake, misapprehension. -विभ्रमः, -विभ्रंशः confusion or infatuation of mind, madness, frenzy. -शालिन् a. intelligent, clever. -हीन a. stupid, senseless, foolish.

"https://sa.wiktionary.org/w/index.php?title=मतिः&oldid=506881" इत्यस्माद् प्रतिप्राप्तम्