आज्ञा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

आकारान्त स्त्रीलिम्ग निर्देशः,

अनुवादाः[सम्पाद्यताम्]

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|}

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञा, स्त्री, (आङ् + ज्ञा + अङ् + टाप् ।) आ- देशः । तत्पर्य्यायः । अववादः २ निर्देशः ३ नि- देशः ४ शासनं ५ शिष्टिः ६ । इत्यमरः ॥ (“तथेति शेषामिव भर्तराज्ञां” । इति कुमारे । ३ । २२ । “पश्चात् वनाय गच्छेति तदाज्ञां मुदितोऽग्रहोत्” इति रघौ । १२ । ७ ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञा स्त्री।

आज्ञा

समानार्थक:अववाद,निर्देश,निदेश,शासन,शिष्टि,आज्ञा,शास्त्र,हव

2।8।26।1।2

शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः। आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञा¦ स्त्री आ + ज्ञा--अङ्।

१ आदेशे आदेशश्च निकृष्टस्यभृत्यादेः कृत्यादौ प्रवृत्त्यर्थव्यापारभेदः।
“आज्ञयानरपतेर्द्विजन्मनां दारकर्ममृतसूतके तथा। बन्धमोक्षमख-दीक्षणेष्वपि क्षौरमिष्टमखिलेषु चोडुषु” ज्योति॰।
“तथेति शेषामिव भर्त्तुराज्ञाम्” कुमा॰।
“पश्चात् वनायतच्छेति तदाज्ञां मुदितोऽग्रहीत्” रघुः।
“अनतिक्रमणीयादिवस्पतेराज्ञा” शकु॰।
“दूरापावर्ज्जितच्छत्रैस्तस्याज्ञांशासनार्पिताम्” रघुः
“शिरोभिराज्ञामपरे महीभुजः”। [Page0642-b+ 38] माघः।

२ ज्योतिषोक्तें लग्नावधिदशमभावे तन्त्रीक्तेभ्रूमध्यस्थे सुषुम्णानाड्यन्तर्गते

४ आज्ञाचक्रे च विवरणमा-ज्ञाचक्रशब्दे।
“आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्ति-तेति” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञा¦ f. (-ज्ञा) An order, a command. E. आङ् before ज्ञा to know, and अङ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञा [ājñā], 9 P. To know, understand, learn, obtain information, ascertain, notice, perceive. -Caus. (ज्ञापयति)

To order, command, direct.

To assure.

आज्ञा [ājñā], [आ-ज्ञा-अङ्] P. आतश्चोपसर्गे P.III.3.16.

An order, command; तथेति शेषामिव भर्तुराज्ञाम् Ku.3.22.

Permission, allowance.

Power of arrangement; नैवार्थेन च कामेन विक्रमेण न चाज्ञया । शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ Rām.6.11.25. -Comp. -अनुग, -अनुगामिन्, -अनुयायिन्, -अनुवर्तिन्, -अनुसारिन्, -संपादक, -वह a. obedient, submissive. -कर, -कारिन् a. obeying or executing orders, obedient. (-रः) a servant; ˚करत्वमधिगम्य V.3.19 being the obedient servant; कार्याणां गतयो विधेरपि नयन्त्याज्ञाकरत्वं चिरात् Mu.7.16 subjection. -करणम्, -पालनम् obedience, execution of commands. -चक्रम् a mystical circle or diagram; one of the six described in Tantras. -पत्रम् an edict, written order.

प्रतिघातः, भङ्गः disobedience, insubordination; नाज्ञाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्व- भौमाः Mu.3.22.

rebellion, disloyalty. -विधेय a. obedient to commands. -शतं प्रापयिता An officer charged with carrying the king's orders into effect. EI.XII. p.65; XIX. p.118 f.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञा/ आ- -जानाति( Impv. 2. pl. -जानीत; perf. -जज्ञौ; p. जानत्)to mind , perceive , notice , understand RV. i , 94 , 8 ; 156 , 3 S3Br. Ta1n2d2yaBr. ; (See. अन्-आजानत्): Caus. -ज्ञापयति, ते(Inf. -ज्ञप्तुम्R. iv , 40 , 8 )to order , command , direct MBh. etc. ; to assure R. vi , 103 , 10.

आज्ञा/ आ-ज्ञा f. order , command Mn. x , 56 MBh. etc.

आज्ञा/ आ-ज्ञा f. authority , unlimited power Ba1lar.

आज्ञा/ आ-ज्ञा f. N. of the tenth lunar mansion VarBr2.

आज्ञा/ आ-ज्ञा f. permission( neg. 523161 अनाज्ञयाinstr. ind. without permission of ( gen. ) Mn. ix , 199 )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of ललिता. Br. IV. १७. १९. [page१-150+ २९]

"https://sa.wiktionary.org/w/index.php?title=आज्ञा&oldid=490502" इत्यस्माद् प्रतिप्राप्तम्