अक्षभङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षभङ्ग पु.
(अक्षस्य भङ्गः) (रथ की) धुरी का टूटना गो.गृ.सू. 2.4.3 (टिप्पणी-अक्षः रथचक्रम्; विवाह में भर्तृगृहगमन का प्रसङ्ग)।

"https://sa.wiktionary.org/w/index.php?title=अक्षभङ्ग&oldid=475202" इत्यस्माद् प्रतिप्राप्तम्