अक्षावप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावप पु.
द्यूत-शाला का अधिकारी, राजसूय याग में इस शाही अधिकारी की अगिन् में गवेधुक के भुर्ता (भरता) का अर्पण रुद्र के लिए करणीय होता है) काठ.सं. 15.4।

"https://sa.wiktionary.org/w/index.php?title=अक्षावप&oldid=475225" इत्यस्माद् प्रतिप्राप्तम्