अक्षावप
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अक्षावप पु.
द्यूत-शाला का अधिकारी, राजसूय याग में इस शाही अधिकारी की अगिन् में गवेधुक के भुर्ता (भरता) का अर्पण रुद्र के लिए करणीय होता है) काठ.सं. 15.4।
