विभीतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतकः, त्रि, वृक्षविशेषः । वहेडा इति भाषा । तत्पर्य्यायः । अक्षः २ तुषः ३ कर्षफलः ४ भूत- वासः ५ कलिद्रुमः ६ । इत्यमरः ॥ कल्पवृक्षः ७ संवर्त्तः ८ । इति रत्नमाला ॥ तैलफलः ९ भूतावासः १० संवर्त्तकः ११ वासन्तः १२ कलिवृक्षः १३ वहेडुकः १४ हार्य्यः १५ विषघ्नः १६ अनिलघ्नः १७ कासघ्नः १८ । (यथा, महा- भारते । ३ । ६४ । ५ । “पियालतालखर्ज्जूरहरीतकविभीतकैः ॥”) अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । कषा- यत्वम् । उष्णत्वम् । कफापहत्वम् । चक्षुष्यत्वम् । पलितघ्नत्वम् । विपाके मधुरत्वञ्च ॥ तन्मज्ज- गुणाः । तृष्णाच्छर्द्दीकफवातहरत्वम् । लघु- त्वम् । मधुरत्वम् । मदकारित्वञ्च ॥ तत्तैल- गुणाः । स्वादुत्वम् । हिमत्वम् । केश्यत्वम् । गुरुत्वम् । पित्तानिलार्त्तिनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । अथ विभीतक- नामानि गुणाश्च । “विभीतकस्त्रिलिङ्गः स्यादक्षः कर्षफलस्तु यः । कलिद्रुमो भूतवासस्तथा कलियुगालयः ॥ विभीतकं स्वादुपाकं कषायं कफपित्तनुत् । उष्णवीर्य्यं हिमस्पर्शं भेदनं काशनाशनम् । रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम् ॥ विभीतमज्जा तृट्छर्द्दिकफवातहरो लघुः । कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणाः ॥” इति भावप्रकाशः ॥ * ॥ अन्यञ्च । “विभीतंभेदि तीक्ष्णोष्णं वैस्वर्य्यं क्रिमिनाशनम् । चक्षुष्यं स्वादुपाकञ्च कषायं कफपित्तनुत् ॥” इति राजवल्लभः ॥ * ॥ अस्य कलिद्रुमत्वकारणं यथा, -- पुलस्त्य उवाच । “ततो गतेषु देवेषु ब्रह्मलोकं प्रति द्विज । त्रैलोक्यं पालयामास बलिर्धर्म्मान्वितः सदा ॥ कलिस्तदा धर्म्मयुतं जगद्दृष्ट्वा कृते यथा । ब्रह्माणं शरणं भेजे स्वभावस्य निषेधनात् ॥ प्रणिपत्य तमाहाथ तिष्यो ब्रह्माणमीश्वरम् । मम स्वभावो बलिना नाशितो देवसत्तम ॥ तं प्राह भगवान् योगी स्वभावो जगतोऽपि हि । न केवलं हि भवतो हृतस्तेन बलीयसा ॥ पश्याद्य तिष्य देवेन्द्रं वरुणञ्च समागतम् । भास्वरोऽपि हि दीनत्वं प्रयातो हि बलाद्वलेः ॥ इत्येवमुक्तो देवेन ब्रह्मणा कलिरव्ययः । दीनान् दृष्ट्वा च शक्रादीन् विभीतकवनं गतः ॥” इति वामने १७ अध्यायः ॥ (अन्यच्च । यथा, महाभारते ३ । ७२ अध्याये । “एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै । तस्याक्षहृदयाज्ञस्य शरीरान्निःसृतः कलिः ॥” “तं शप्तुमैच्छत् कुपितो निषधाधिपतिर्नलः । तमुवाच कलिर्भीतो वेपनानः कृताञ्जलिः ॥ कोपं संयच्छ नृपते कीर्त्तिं दास्यामि ते पराम् ॥” “एवमुक्तो नलो राजा नियच्छत् कोपमात्मनः । ततो भीतः कलिः क्षिप्रं प्रविवेश विभी- तकम् ॥” “विभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक वि।

विभीतकी

समानार्थक:विभीतक,अक्ष,तुष,कर्षफल,भूतावास,कलिद्रुम

2।4।58।1।3

अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक¦ पु॰ विशेषेण भीत इव इवार्थे कन्। (वयडा)वृक्षे अमरः।
“विभीतकं स्वादुपाकं कषायं कफपित्तनुत्। उष्णवीर्य्यं हिमस्पर्शं भेदनं कासनाशनम्। रूक्षंनेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम्। विभीतमज्जातृट्छर्दि कफवातहरो लघुः। कषायो मदकृच्चाथ धात्रीमज्जापि तद्गुणः” भावप्र॰। काभावे विभीतोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक¦ mfn. (-कः-की-कं) Beleric myrobalan, (Terminalia belerica.) E. विभीत fearless, कन् aff. “वहेडा इति भाषा |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विभीतक/ वि--भीतक See. s.v.

विभीतक m. (or f( ई). )the tree Terminalia Bellerica

विभीतक n. its berry (used as a die) S3Br. MBh. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vibhītaka[१] and Vibhīdaka,[२] the latter being the old form, denote a large tree, the Terminalia bellerica, the nut of which was used in dicing.[३] The wood was also used for making the[४] sacrificial fire burn.

  1. This form is the regular one after the Rigveda.
  2. Rv. vii. 86, 6;
    x. 34, 1.
  3. Rv., loc. cit. See 2. Akṣa.
  4. Taittirīya Saṃhitā, ii. 1, 5, 8;
    7, 3. Cf. Śatapatha Brāhmaṇa, xiii. 8, 1, 16, etc.

    Cf. Zimmer, Altindisches Leben, 62;
    Roth, Gurupūjākaumudī, 1-4;
    Lüders, Das Wūrfelspiel im alten Indien, 17-19.
"https://sa.wiktionary.org/w/index.php?title=विभीतक&oldid=474603" इत्यस्माद् प्रतिप्राप्तम्