बैन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैन्द m. N. of a degraded tribe VS. (= निषाधMahi1dh. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bainda is the name of one of the victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१] According to the commentator Mahīdhara, the word denotes a Niṣāda, but according to Sāyaṇa a catcher of fish. See Mṛgayu.

  1. Vājasaneyi Saṃhitā, xxx. 16;
    Taittirīya Brāhmaṇa, iii. 4, 12, 1.
"https://sa.wiktionary.org/w/index.php?title=बैन्द&oldid=474094" इत्यस्माद् प्रतिप्राप्तम्