सदस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदः, [स्] स्त्री, क्ली, (सीदन्त्यस्यामिति । सद् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) सभा । इत्यमरः ॥ (यथा, हितोपदेशे ॥ विपदि धैर्य्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचौ व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस् स्त्री-नपुं।

सभा

समानार्थक:समज्या,परिषद्,गोष्ठी,सभा,समिति,संसद्,आस्थानी,आस्थान,सदस्,आस्था,प्रतिश्रय

2।7।15।2।3

समज्या परिषद्गोष्ठी सभासमितिसंसदः। आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः॥

अवयव : सामाजिकाः

 : देवसभा, पानसभा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्¦ स्त्री न॰। सीदत्यस्याम् सद--असि। सभायाम् अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्¦ fn. (-दाः-दः)
1. An assembly, a meeting.
2. Seat, residence. E. षद् to go, (to which,) Una4di aff. असुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस् [sadas], n. [सीदत्यस्यां सद्-असि]

Seat, abode, residence, dwelling; शापक्षयादिन्द्रसदो ययौ च Rām.7.56.29.

An assembly; पङ्कैर्विना सरो भाति सदः खलजनैर्विना Bv. 1.116; Bh.2.63. (the word is also feminine सदाः, सदसौ, सदसः L. D. B.).

The sky; रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः Rām.7.15.41. (-du.) heaven and earth. -Comp. -अजिरम् a vestibule. -गत a. seated in an assembly; यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनै- कांशतया दुरासदः R.3.66. -गृहम् an assembly-hall, council-room; नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि व्यवर्तत R.3.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस् n. ( accord. to some also f. )a seat , residence , abode , dwelling , place of meeting , assembly ( esp. at a sacrifice ; 730571 सदसस्-पतिm. = सदस्-पति; सदसि, " in public ") RV. etc.

सदस् n. a shed erected in the sacrificial enclosure to the east of the प्राचीनवंशAV. VS. : Br. MBh. Hariv.

सदस् n. du. heaven and earth(= द्यावा-पृथिवी) Naigh. iii , 30. [ cf. Gk. ?.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadas. See Gṛha.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस् न.
एक विशिष्ट तिर्यक् मण्डप का नाम (सोमयाग में महावेदि में निर्मित, नौ अरत्नि चौड़ा एवं 27 अरत्नि विस्तृत), आप.श्रौ.सू. 11.9.7; ऋत्विजों के समावेशन के लिए; उनकी धिष्ण्यायें यहाँ रखी जाती हैं। यह प्राचीनवंश के पूर्व की ओर तीन ‘प्रक्रम’ होता है। ‘औदुम्बरी’ स्तम्भ लगभग सदस् के मध्य में होता है; इसे नौ चटाइयों अथवा छाजन = छदिस् (उक्थ्य में 15, षोडशी में 16 एवं वाजपेय में 17) से ढक दिया जाता है, आप.श्रौ.सू. 11.1०.13; इसमें दो द्वार होते हैं, एक पूर्व में एक पश्चिम में, बौ.श्रौ.सू. 6.26; आप.श्रौ.सू. 11.9.5-1०; द्रष्टव्य - श्रौ.प.नि. 243-175।

"https://sa.wiktionary.org/w/index.php?title=सदस्&oldid=480690" इत्यस्माद् प्रतिप्राप्तम्