वैदेह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेहः, पुं, बणिक् । इत्यमरटीकायां भरतः ॥ (विदेहस्यापत्यमिति । विदेह + अञ् ।) निमि- राजपुत्त्रः । अस्योत्पत्तिर्यथा । अपुत्त्रस्य तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयः अरण्यां ममन्थुः । तत्र च कुमारो जज्ञे । जननाज्जनक- संज्ञां चासाववाप । अभूद्बिदेहोऽस्य पितेति वैदेहः । मथनान्मिथिरभूत्तस्योदावसुः पुत्त्रो- ऽभवत् । इति विष्णुपुराणे ४ अंशे निमिवंश- कथनं नाम ५ अध्यायः ॥ तस्य विदेहनाम- कारणं निमिशब्दे द्रष्टव्यम् ॥ (वर्णसङ्करजाति- विशेषः । स तु वैश्यात् ब्राह्मण्यां जातः । यथा, मनुः । १० । ११ । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेह¦ पु॰ विशेषेण देह उपचयो यस्य स्वार्थे प्रज्ञाद्यणविदेहे भवः अण् वा।

१ वणिग्जने मरतः। शूद्रात्वैश्यजाते

२ जातिभेदे पुंस्त्री॰ मेदि॰ स्त्रियां ङीष्। ठक्। वैदेहिकोऽपि वणिजि। विदेहानां राजा अण्।

३ विदेहराजे जनके नृपे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेह¦ m. (-हः)
1. A trader by caste or profession.
2. An attendant on the women's apartments: see the next. f. (-ही)
1. S4ITA4, the daughter of JANAKA.
2. Long-pepper.
3. The wife of a trader or woman of the Vaideha caste.
4. A sort of pigment, commonly Ro4chana
4. E. विदेह the country, अण् aff. of origin or production.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेहः [vaidēhḥ], [विदेह अण्]

A king of Videha; जनको ह वैदेहो बहुदक्षिणेन येज्ञेनेजे Bṛi. Up.3.1.1.

An inhabitant of Videha.

A trader by caste.

The son of a Vaiśya by a Brāhmaṇa woman; Ms.1 11.

An attendant on the women's apartments. -हाः (m. pl.) The people of Videha.

ही N. of Sītā; वैदेहिबन्धोर्हृदयं विदद्रे R.14. 33 (the final vowel in वैदेही being shortened.)

The wife of a merchant.

A sort of pigment (रोचना)

Turmeric.

A cow.

Long pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदेह mf( ई)n. (fr. वि-देह)belonging to the country of the विदेहs TS. MaitrS.

वैदेह mf( ई)n. ( accord. to Comm. on TS. )having a handsome frame or body , well-formed

वैदेह m. a king of the -Ved वेद(also हो राजन्) Br. S3a1n3khS3r. MBh. etc.

वैदेह m. a dweller in विदेहMW.

वैदेह m. a partic. mixed caste , the son of a शूद्रby a वैश्या( Gaut. ),or of a वैश्यby a Brahman woman( Mn. )

वैदेह m. a trader L.

वैदेह m. an attendant on the woman's apartments L.

वैदेह m. pl. = विदेह(N. of a people) MBh. VarBr2S. etc.

वैदेह m. people of mixed castes MW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see Janaka. Vi. IV. 5. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAIDEHA I : The King of Videha.


_______________________________
*1st word in left half of page 819 (+offset) in original book.

VAIDEHA II : See under Varṇa.


_______________________________
*2nd word in left half of page 819 (+offset) in original book.

VAIDEHA III : Another name of the country of Videha. It has the meaning, that which is in Videha. (M.B. Bhīṣma Parva, Chapter 9, Stanza 57).


_______________________________
*3rd word in left half of page 819 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaideha, ‘prince of Videha,’ is the title of Janaka and of Namī Sāpya.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वैदेह&oldid=474664" इत्यस्माद् प्रतिप्राप्तम्