उल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल दाहे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥ (परं-सकं-सेट् ।) उल्का । उलपम् । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल¦ दाहे (सौत्रः) पर॰ सक॰ सेट्। ओलति औलीत्

उल¦ पु॰ उल--दाहे कर्मणि घञर्ये क। मृगभेदे
“उलो-हलिक्ष्णो वृषदंशस्ते धात्रे” यजु॰

२४ ,

३१ ।
“उ-लोमृगभेदः” वेददी॰। ततः चतुरर्थ्यां बला॰ य। उल्यमतकसन्निकृष्टदेशादौ त्रि॰। [Page1369-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल¦ Sautra root, (उलति) to burn.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलः [ulḥ], 1 A kind of wild animal; Av.12.1.49.

Half ripe pulses fried over a slight fire; Nigh. (Mar. हुळा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल m. a kind of wild animal AV. xii , 1 , 49 VS. MaitrS.

उल m. half-ripe pulses fried over a slight fire Nigh.

उल m. N. of a ऋषि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ula is the name of some unknown wild animal, perhaps, as Whitney[१] suggests, the ‘jackal.’ It is mentioned in the Atharvaveda[२] and later Saṃhitās,[३] but not definitely identified by the commentators.

  1. Translation of the Atharvaveda, 669.
  2. xii. 1, 49.
  3. Taittirīya Saṃhitā, v. 5, 12, 1 (as ūla);
    Maitrāyaṇī Saṃhitā, iii. 13, 12;
    14, 2;
    Vājasaneyi Saṃhitā, xxiv. 31. Cf. ulala in Baudhāyana Śrauta Sūtra, ii. 5.

    Cf. Zimmer, Altindisches Leben, 82.
"https://sa.wiktionary.org/w/index.php?title=उल&oldid=473001" इत्यस्माद् प्रतिप्राप्तम्