उद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धि¦ पु॰ उद् + धा--कि। ऊर्द्ध्वंधारके।
“पुरोडाशाः शफाअन्तरिक्षमुद्धिः” अथ॰

८ ,

९ ,

२२ ,
“उद्धारको दशरात्रउद्धिः पृष्ठ्याभिप्लवौ चक्रे” शत॰ ब्रा॰

१२ ,

२ ,

२ ,

२ । [Page1178-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धिः [uddhiḥ], [उद्-धा-कि] उपसर्गे धोः किः P.III.3.92. Ved.

A particular part of a carriage (the part which rests on the axles).

An earthen stand on which the Ukhā rests.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धि/ उद्-धि m. the seat of a carriage AV. viii , 8 , 22 S3Br. xii , 2 , 2 , 2 TBr.

उद्धि/ उद्-धि m. an earthen stand on which the उखाrests S3Br. Ka1t2h.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uddhi[१] denotes some part of a chariot, probably the seat,[२] but, according to Roth,[३] the frame resting on the axle.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्धि स्त्री.
(उद् + धा + कि) उभार, मा.श्रौ.सू. 6.1.2.7 (उखापात्र) चि.भा.से.पु. अध्यारोपित तह या टुकड़े, जो इकट्ठे महावीर के स्वरूप का निर्माण करते हैं। वे तीन (त्र्युद्धि) 5 (पञ्चोद्धि) असीमित (अपरिमितोद्धि) तहों वाले हो सकते हैं, आप.श्रौ.सू. 15.2.14; त्र्यु-बौ.श्रौ.सू. 1०.5।

  1. Av. viii. 8, 22;
    Śatapatha Brāhmaṇa, xii. 2, 2, 2;
    Aitareya Āraṇyaka, ii. 3, 8.
  2. So Whitney's Translation of the Atharvaveda, 506;
    Eggeling, Sacred Books of the East, 44, 149.
  3. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=उद्धि&oldid=477455" इत्यस्माद् प्रतिप्राप्तम्