वारुणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणिः, पुं, (वरुणस्यापत्यं पुमान् । वरुण + इञ् ।) अगस्त्यमुनिः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । १०५ । १ । “समुद्रं स समासाद्य वारुणिर्भगवानृषिः । उवाच सहितान् देवानृषींश्चैव समागतान् ॥ अहं लोकहितार्थं वै पिबामि वरुणालयम् ॥” वशिष्ठः । यथा, महाभारते । १ । ९९ । ७ । “स वारुणिस्तपस्तेपे तस्मिन् भरतसत्तम ! । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥” विनतापुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४० । “तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्त्तिताः ॥” भृगुः । यथा, शतपथब्राह्मणे । ११ । ६ । १ । “भृगुर्ह वै वारुणिः । वरुणं पितरं विद्ययाति- मेने । तद्ध वरुणो विदाञ्चकार ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणि¦ पु॰ वरुणस्यापत्यम् इञ्। अगस्त्वमुनौ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणि¦ m. (-णिः) The saint AGASTYA. E. वरुण VARUN4A, इञ् aff. of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणिः [vāruṇiḥ], 1 N. of Agastya; अद्यापि दक्षिणोद्देशाद्वारुणिर्न निवर्तते Mb.3.14.14.

Of Bhṛigu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणि m. " son of वरुण" patr. of various persons ( esp. of भृगु, सत्य-धृति, वसिष्ठ, अगस्त्यetc. ) Br. RAnukr. MBh.

वारुणि f. ( mc. )= वारुणी, spirituous liquor Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a siddha. भा. VI. १५. [१४].
(II)--a वानर chief. Br. III. 7. २३४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāruṇi  : m.: A mythical bird.

Listed among the six sons of Vinatā (vainateyā iti smṛtāḥ) 1. 59. 39.


_______________________________
*4th word in left half of page p53_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāruṇi  : m.: A mythical bird.

Listed among the six sons of Vinatā (vainateyā iti smṛtāḥ) 1. 59. 39.


_______________________________
*4th word in left half of page p53_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāruṇi, ‘descendant of Varuṇa,’ is the patronymic of Bhṛgu.[१]

  1. Aitareya Brāhmaṇa, iii. 34, 1;
    Satapatha Brāhmaṇa, xi. 6, 1, 1;
    Taittirīya Upaniṣad, iii. 1, etc.
"https://sa.wiktionary.org/w/index.php?title=वारुणि&oldid=474566" इत्यस्माद् प्रतिप्राप्तम्