कुहू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहूः, स्त्री, (कुह + बाहुलकात् कूप्रत्ययः ।) नष्टेन्दु- कलामावास्य । इत्यमरः । १ । ४ । ९ ॥ (यथा, श्रुतौ । “द्वे ह वा अमावास्या या पूर्ब्बामावास्या सिनीवाली योत्तरा सा कुहूरिति” ॥ व्यक्तमाह कालमाधवीये व्यासः । “दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता” ॥ मतान्तरे तु । “तिथिक्षये सिनीवाली नष्टचन्द्रा कुहूर्मता । बाहुल्येपि कुहूर्ज्ञेया वेदवेदान्तवेदिभिः” ॥ तत्र श्राद्धाधिकारिभेदमाह । यथा, जावालिः । “अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता” ॥ आदिशब्दात् स्त्रीशूद्रयोरपि ग्रहणं यथाह लोगाक्षिः । “सिनीवाली द्विजैः कार्य्या साग्निकैः पितृकर्म्मणि । स्त्रीभिः शूद्रैः कुहूः कार्य्या तथा चानग्निकैर्द्विजैः” ॥ तदधिष्ठत्री देवपत्नी । यथा, निरुक्ते । “सिनीवाली कुहूरिति देवपत्न्याविति” ॥ सा च अङ्गिरसः सुता । यथाह भागवते ४ । १ । २९ । “श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा” ॥) कोकिलालापः । इति मेदिनी ॥ (यथा, आर्य्या- सप्तशती ६३० । “केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहू स्त्री।

अदृष्टचन्द्रामावासी

समानार्थक:कुहू

1।4।9।1।2

सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः। उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहू¦ स्त्री कुह--कू। नष्टेन्दुकलायामावास्यायाम्।
“द्वे हवा अमावास्या या पूर्बाऽमावास्या सा सिनीवाली योत्तरासा कुहूरिति” श्रुतिः। व्यक्तमाह कालमा॰ व्यासः
“दृष्ट-चन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता” स्मृत्यन्तरे
“तिथिक्षये सिनीवाली नष्टचन्द्रा कुहूर्मता। याहुल्येऽपिकुहूर्ज्ञेया वेदवेदाङ्गवेदिभिः”। तत्र श्राद्धाधि-कारिभेदमाह तत्रैव जावालिः
“अपराह्वद्वयाव्यापीयदि दर्शस्तिथिक्षये। आहिताग्नेः सिनीवाली निर-ग्न्यादेः कुहूर्मता”। आदिशब्दात् स्त्वीशूद्रयोरपि ग्रह-णम् यथाह तत्रैव लोगाक्षिः
“सिनीवाली द्विजैःकार्य्या साग्निकैः पितृकर्मणि। स्त्रीमिः शूद्रैः कुहूः कार्य्यातथा चानग्निकैर्द्विजैः”। अत्र विशेषादिःकालमाधवीया-दौज्ञेयः।

२ तदधिष्ठात्र्यां देवपत्न्याम्
“सिनीवाली कुहूरिति देवपत्न्याविति” नैरुक्ताः। सा च अङ्गिरसः सुतायथाह भाग॰

४ ,

१ ,

२९ ।
“श्रद्धा त्वङिरसः पत्नी चतस्रोऽसूत कन्यकाः। सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा” भा॰ व॰

११

७ अ॰ तु अन्या अपि तत्कन्या आह यथा
“देवी भानुमती नाम प्रथमाङ्गिरसः सुता। भूताना-मेव सर्वेषां यस्यां रागस्तदाऽभवत्। रागाद्रागेतियामाहुर्द्वितीयाङ्गिरसः सुता। यां कपर्दिसुतामाहुर्दृ-श्यादृश्येति देहिनः। तनुत्वात् सा सिलीवाली तृती-याङ्गिरसः सुता। पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हवि-ष्मती। षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम्। महामखेष्वाङ्गिरसीदीप्तिमत्सु महामती। महामतीतिविख्याता सप्तमी कथ्यते सुता। यां तु दृष्ट्वा भगवतींजनः कुहुकुहायते। एकानंशेति तामाहुः कुहूमङ्गि-रसः सुताम्। ” विवृतमेतत् नीलकण्ठेन
“भानुमती मूर्य्ययुक्ता दिवसाभिमानिनीत्यर्थः। रात्रि-माह भूतानामिति सुषुप्तिकालत्वेन श्रमनाशकत्वात्तस्यांरागोऽभवत् रागात् रागहेतुत्वात् सन्ध्याद्वये रागोपेत-त्वाद्वा। कपर्दिनो रुद्रस्य सुतामिव सुतां चन्द्रकलांललाटे धृतत्वात् दृश्यादृश्यरूपां तत्र हेतुः तनुत्वादितितेन सूक्ष्मचन्द्रयुक्तत्वं लक्ष्यते चतुर्दशीयुक्तामावास्यासिनीवाली
“या पूर्बामावास्या सा सिनीबाली योत्तरा[Page2163-a+ 38] सा कुहूरिति” श्रुतेः। अर्चिष्मती पूर्णचन्द्रोपेता शुद्ध-पौर्णमासी यस्यां भाभिर्जनोरात्रावपि पश्यति रूपा-दिकमिति शेषः। सा चतुर्थी यस्यां हविभिर्देवताइज्यन्ते सा हविष्मती। प्रतिपद्युक्ता पौर्णमासी राकानाम पञ्चमी। पुण्यां व्रतार्हां महिष्मतीं नाम चतु-र्दशीयुक्तां पौर्णमासीम् अनुमतीं नाम
“या पूर्बापौर्णमासी साऽनुमतिर्योत्तरा सा राकेति” श्रुतेः। शुद्धाममावास्यामाह महामखेस्विति क्प्मयागादिषुदीप्तिमती अमावास्यायां हि दीक्षाकर्तुर्वर्धमानश्चन्द्रोऽग्रेदृश्यते पौर्णमास्यान्तु क्षीयमाणः अतो दीप्तिमत्सु दिनेषुएषा महामतीत्युच्यते। यतोऽत्र महान् महस्वान् व। अन्तर्हितो विद्यतेऽस्यामिति योगान् पूर्बपदस्याकारोन्ता-देश आर्षः। कुहुकुहायते विस्मितो भवति एका कलाअनंशा अल्पांशवती अतवणा यवागूरिति वदल्पार्थे नञ्।
“योत्तरा सा कुहूरिति” स्रुतेः प्रतिपद्युक्ता अमावास्याकुहूरिति प्रसिद्धम्। ”
“कुहूंदेवीं सुकृतं विद्मना” अथ॰

७४

७ ।

१ ।
“कुहूर्देवानाम-मृतस्य पत्नी” अथ॰

७४

७ ।

२ ।
“तं सिनी च कुहूश्चैव द्युतिःपुष्टिः प्रतावसुः। कीर्त्तिधृतिश्च लक्ष्मीश्च नव देव्यःसिषेविरे” हरि॰ वं॰

२५ अ॰।
“असमये मतिरुन्मिषतिध्रुवं, करगतैव गता यदियं कुहूः”
“कुहूरुताहूयतचन्द्रवैरिणी” नैषधम्

३ कोकिलशब्दे तस्य शब्देन विस्मायकत्वात्तयात्वम्।
“उहूरिति कुहूरवध्वनिभियाऽपतन्मूर्च्छिता”
“त्वमपिचन्द्रविरोधिकुहूरवः” उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहू¦ f. (-हूः)
1. New moon; the first day of the first quarter on which the moon rises invisible.
2. The cry of the Kokila or Indian cuckoo. E. कूह् to astonish, ऊ affix, or with कु affix कुहु। [Page196-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहू f. (fr. कुह्= गुह्?) , the new moon (personified as a daughter of अङ्गिरस्) AV. Ka1t2h. TS. AitBr. etc.

कुहू f. the first day of the first quarter (on which the moon rises invisible) W.

कुहू f. N. of one of the seven rivers of प्लक्ष-द्वीपVP. BhP. v , 20 , 10.

कुहू ind. = कुहु2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of अङ्गिरस् and श्रद्धा. (स्मृति- वि। प्।). Wife of धात्री and mother of साय. भा. IV. 1. ३४; VI. १८. 3; Br. II. ११. १८; वा. २८. १५; ५०. २०१; ५५. ४२; ५६. 9, ४५ and ५३; Vi. I. १०. 7.
(II)--one of the nine devis serving Soma. Br. III. ६५. २६; वा. ९०. २५.
(III)--a शक्ति। Br. IV. ३२. १३.
(IV)--a daughter of Maya; wife of हविष्मन्त, left him for Soma. M. 6. २१; २३. २५.
(V)--the last phase of the new moon. It is the digit that disappears, and not the moon in कुहू, as seen from राम's words to रुक्मिणी fit for giving gifts; फलकम्:F1:  भा. X. ५४. ४७; Br. II. २६. ४४; २८. ११ and ५९; M. १३३. ३६; १४१. ४९, ५१; Vi. II. 8. ८०.फलकम्:/F served by Aila. एत्य्। फलकम्:F2:  M. १४१. 9 and ४३, ४९, ५१; वा. ५६. ५३.फलकम्:/F
(VI)--a R. from the Himalayas; of the भारत- वर्ष. Br. II. १६. २५; M. ११४. २१; वा. ४५. ९५. [page१-420+ २५]
(VII)--a R. of शाल्मलिद्वीप. भा. V. २०. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuhū  : f.: Name of the second Amāvāsyā day (if the Amāvāsyā extends over two days (see Ait. Br. 32. 9, Nirukta 11. 31) and on which the moon is not seen.

Described as venerable (bhagavatī) and one whose only digit is very small (ekānaṁśā) 3. 208. 8 (Nī. on Bom. Ed. 3. 218. 8: ekā kalā anaṁśā alpāṁśavatī); personified, she was the eighth daughter of Aṅgiras, and was called Kuhū because people, having seen her, were struck with wonder (yāṁ tu dṛṣṭvā bhagavatīṁ janaḥ kuhukuhāyate) 3. 208. 8 (Nī. on Bom. Ed. 3. 218. 8: kuhukuhāyate vismito bhavati); Kuhū formed one of the four reins (yoktra) for the horses yoked to the chariot of Mahādeva when it was made ready for his fight with the Tripuras 8. 24. 74; she attended the investiture of Kumāra (Skanda) as the general of the gods which took place near the river Sarasvatī 9. 44. 12, 16; Brāhmaṇas call Devasenā, chief queen of Skanda, by different names, one of them being Kuhū (skandasya mahiṣīm …ṣaṣṭhīṁ yāṁ brāhmaṇāḥ prāhuḥ…sinīvālīṁ kuhūṁ caiva) 3. 218. 47.


_______________________________
*1st word in right half of page p238_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuhū  : f.: Name of the second Amāvāsyā day (if the Amāvāsyā extends over two days (see Ait. Br. 32. 9, Nirukta 11. 31) and on which the moon is not seen.

Described as venerable (bhagavatī) and one whose only digit is very small (ekānaṁśā) 3. 208. 8 (Nī. on Bom. Ed. 3. 218. 8: ekā kalā anaṁśā alpāṁśavatī); personified, she was the eighth daughter of Aṅgiras, and was called Kuhū because people, having seen her, were struck with wonder (yāṁ tu dṛṣṭvā bhagavatīṁ janaḥ kuhukuhāyate) 3. 208. 8 (Nī. on Bom. Ed. 3. 218. 8: kuhukuhāyate vismito bhavati); Kuhū formed one of the four reins (yoktra) for the horses yoked to the chariot of Mahādeva when it was made ready for his fight with the Tripuras 8. 24. 74; she attended the investiture of Kumāra (Skanda) as the general of the gods which took place near the river Sarasvatī 9. 44. 12, 16; Brāhmaṇas call Devasenā, chief queen of Skanda, by different names, one of them being Kuhū (skandasya mahiṣīm …ṣaṣṭhīṁ yāṁ brāhmaṇāḥ prāhuḥ…sinīvālīṁ kuhūṁ caiva) 3. 218. 47.


_______________________________
*1st word in right half of page p238_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kuhū. See Māsa.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुहू स्त्री.
अमावस्या से सम्बद्ध एक अप्रधान स्त्री देवता का नाम जिसे (अनूबन्ध्या के) पशु पुरोडाश के साथ-साथ ‘देविका’ नाम की हविष् अर्पित की जाती है। अन्य देवता हैं- अनुमति, राका, सिनीवाली एवं धातृ; द्रष्टव्य बरो टी स्वरूप अभिनन्दन ग्रन्थ 1954, पृ.1-13.

"https://sa.wiktionary.org/w/index.php?title=कुहू&oldid=478040" इत्यस्माद् प्रतिप्राप्तम्