नग्ना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्ना, स्त्री, (नग्न + टाप् ।) विवस्त्रा नारी । तत्- पर्य्यायः । कोट्टवी २ कोटवी ३ नग्निका ४ नग्न- योषित् ५ । इति शब्दरत्नावली ॥ (अनुद्भिन्न- कुचा कन्या । यथा, पञ्चतन्त्रे । ३ । २१७ । “ऋतुमत्यान्तु तिष्ठन्त्यां स्वेच्छादानन्तु दीयते । तस्मादुद्वाहयेत् नग्नां मनुः स्वायम्भुवोऽब्रवीत् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नग्ना f. a naked (wanton) woman AV. v , 7 , 8

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nagnā. See Dharma.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=नग्ना&oldid=473741" इत्यस्माद् प्रतिप्राप्तम्