रथोपस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथोपस्थ¦ न॰ रथस्य उपस्थ इव। रथमध्ये।
“रथोपस्थ उपाविशत्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथोपस्थ¦ m. (-स्थः) The charioteer's seat for driving. E. रथ, उप near, स्थ what stays.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथोपस्थ/ रथो m. the seat of a -chchariots , driving-box (as lower than the main body of the car) , the hinder part of a car AV. Br. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rathopastha, ‘lap of the chariot,’ in the Atharvaveda[१] and the Brāhmaṇas[२] seems to denote the ‘bottom’ or lower part on which the driver and the fighter stand.

  1. viii. 8, 23.
  2. Aitareya Brāhmaṇa, viii. 10, 2;
    Śatapatha Brāhmaṇa, ii. 3, 3, 12, etc.

    Cf. Hopkins, Journal of the American Oriental Society, 13, 238, n.
"https://sa.wiktionary.org/w/index.php?title=रथोपस्थ&oldid=474383" इत्यस्माद् प्रतिप्राप्तम्