वप्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्ता, [ऋ] पुं, (वपति बीजमिति । वप् + तृच् ।) जनकः । इति मेदिनी ॥ कविः । इति जटाधरः ॥ (नापितः । यथा, ऋग्वेदे । १८ । १४२ । ४ । “यदा ते वातो अनुवाति शौचि- र्वप्तेव श्मश्रु वपसि प्र भूम ॥” “यथा वप्ता नापितो वपति मुण्डयति तथा भूम भूमिं प्रवपसि प्रकर्षेण मुण्डयसि ॥” इति तद्भाष्ये सायणः ॥)

वप्ता, [ऋ] त्रि, (वपतीति ॥ वप् बीलोप्तौ + तृच् ।) वापकः । इति मेदिनी ॥ (कर्षकः । यथा, मनुः । ३ । १४२ । “यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् । तथानृचे हविर्द्दत्त्वा न दाता लभते फलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्तृ¦ पु॰ वप--तृच्।

१ जनके

२ कृषीवले च मेदि॰

३ वीजादि-वापके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्तृ¦ mfn. (-प्ता-प्त्री-प्तृ) A sower, a planter, &c. m. (-प्ता)
1. A father, a pro- genitor.
2. A poet.
3. A sage. E. वप् to sow, aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्तृ [vaptṛ], m. [वप्-तृच्]

A sower (of seed), planter, husbandman; न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते Mu.1.3; Ms.3.142.

A father, procreator.

A poet, an inspired sage.

A shaver, cutter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वप्तृ m. one who shears , a shearer , cutter , shaver RV. AV. TBr. Gr2S.

वप्तृ m. one who shears , a shearer , cutter , shaver RV. AV. TBr. Gr2S.

वप्तृ m. a sower Mn. MBh. etc.

वप्तृ m. a procreator , progenitor , father Dharmas3.

वप्तृ m. a poet L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaptṛ in the Rigveda[१] and later[२] denotes a ‘shaver,’ ‘barber.’

  1. x. 142, 4.
  2. Av. viii. 2, 17;
    Taittirīya Brāhmaṇa, i. 5, 6, 3.

    Cf. Zimmer, Altindisches Leben, 266;
    Max Müller, Sacred Books of the East, 32, 235, n. 4.
"https://sa.wiktionary.org/w/index.php?title=वप्तृ&oldid=474492" इत्यस्माद् प्रतिप्राप्तम्