माल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल्यम्, क्ली, (मालेव । माला + चतुर्व्वर्णादित्वात् ष्यञ् ।) पुष्पम् । पुष्पस्रक् । इति मेदिनी । ये, ४५ ॥ पुष्पार्थकमाल्यशब्दस्य प्रयीगो यथा, “यथा चाल्पेन माल्येन वासितं तिलसर्षपम् । न मुञ्चति स्वकं गग्धं तद्वत् सूक्ष्मस्य दर्शनम् ॥” इति महाभारते मोक्षधर्म्मे १०५ अध्यायः ॥ मूर्द्ध्व्नि न्यस्तपुष्पदाम । इत्यमरः । २ । ७ । १३५ ॥ अस्य पर्य्यायादिर्मालाशब्दे द्रष्टव्यः ॥ * ॥ (पुष्पस्रगर्थे गुणा यथा, -- “वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम् । सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम् ॥” इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥) माल्यदानफलं यथा, -- “गन्धमाल्यैरलङ्कारैस्तुष्टा हृष्टाश्च नित्यशः । गन्धमाल्यप्रदा ये तु दाननिश्चयतत्पराः ॥ धर्म्मज्ञाः सत्यशीलाश्च सर्व्वदुःखविवर्ज्जिताः । सुचिरं दैवतैः सार्द्धं क्रीडन्ति हि महामुने ! ॥” इति वह्निपुराणम् ॥ अपि च । नारसिंहे । “जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् । वैष्णवो विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वसेद्बिष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः ॥ जातीपुष्पकृतां मालां कर्पूरपटवासिताम् । निवेद्य देवदेवाय यत्फलं प्राप्नुयान्नरः । न तद्बर्णयितु शक्यमपि वर्षशतैरपि ॥ स्कान्दे । मालतीकलिकामालामीषद्विकसितां हरेः । दत्त्वा शिरसि विप्रेन्द्र ! वाजिमेधफलं लभेत् ॥ तत्रैव । मालतीमालया विष्णुः पूजितो येन कार्त्तिके । पापाक्षरकृतां मालां पटात् सौरिः प्रमार्ज्जति ॥ सौरिर्यमः । विष्णुरहस्ये । स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥ इति श्रीहरिभक्तिविलासे ७ विलासः ॥ * ॥ माल्यगलस्य बहिर्गमननिषेधो यथा, -- “बहिर्माल्यं बहिर्गन्धं भार्य्यया सह भोजनम् । विसृज्य वादं कृत्वा वा प्रवेशञ्च विवर्जयेत् ॥” इति कूर्म्मपुराणे उपविभागे १५ जध्यायः ॥ * ॥ स्वयं माल्यापकर्षणनिषेधो यथा, -- “नाश्नीयात् सन्धिवेलायां न गच्छेन्नापि संवि- शेत् । न चैव प्रलिखेद्भूमिं नात्मनोपहरेत् स्रजम् ॥” इति मानवे ४ अध्यायः ॥ न च मालां धृतां स्वयमेवापनयेत् । अर्था- दन्येनापनयेदित्युक्तम् । इति कुल्लूकभट्टः ॥ * ॥ केशवाह्ये माल्यधारणनिषेधो यथा, -- “नहि गर्ह्यकथां कुर्य्यात् बहिर्माल्यं न धार- येत् । गवाञ्च यानं पृष्ठेन सर्व्वथैव विगर्हितम् ॥” इति च मानवे ४ अध्यायः ॥ केशकलापाद्वहिर्माल्यं न धारयेदिति कुल्लूक- भट्टः ॥ * ॥ स्वयं माल्यधारणनिषेधो यथा, -- “स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥ इति कर्म्मलोचनम् ॥ * ॥ माल्यचन्दनदानविधिर्यथा, -- “आमन्त्रयित्वा यो विप्रान् गन्धमाल्यैश्च मानवः । तर्पयेच्छ्रद्धया युक्तः स मामर्च्चयते सदा ॥” इति वह्निपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल्य नपुं।

मूर्ध्निधृतकुसुमावलिः

समानार्थक:माल्य,माला,स्रज्

2।6।135।1।1

माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः। प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम्.।

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल्य¦ न॰ मालायै हितं यत्।

१ पुष्पे। स्वार्थे ष्यञ्।

२ पुष्पमालायाम्।

३ मूर्द्धिस्थायां पुष्पमालायाञ्च अमरः। [Page4752-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Proper or fit for a garland, &c. n. (-ल्यं)
1. A flower.
2. A garland, a wreath.
3. A chaplet, a garland for the forehead. f. (-ल्या) A sort of grass, (Trigonella corniculata.) E. माला a garland, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल्य [mālya], a. [मालायै हितं यत्] Proper for or relating to a garland.

ल्यम् A garland, wreath; माल्येन तां निर्वचनं जघान Ku.7.19; Ki.1.21.

A flower; दिव्य- माल्याम्बरधरम् Bg.11.11; Ms.4.72.

A chaplet or garland worn on the head. -Comp. -आपणः a flowermarket. -जीवकः a florist, garland-maker. -धारय a. one who wears a garland; नृजग्धो माल्यधारयः Bk.5.38.-पुष्पः a kind of hemp. -वृत्तिः a florist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माल्य m. patr. Pan5cavBr. (also pl. Sam2ska1rak. )

माल्य n. a wreath , garland , chaplet Gr2S3rS. Up. Mn. etc.

माल्य n. a flower L.

माल्य mfn. relating to a garland W.

माल्य etc. See. col. 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Mālya, ‘garland,’ is found in the Upaniṣads.[१]

2. Mālya, ‘descendant of Māla,’ is the patronymic of Ārya in the Pañcaviṃśa Brāhmaṇa (xiii. 4, 11).
==Foot Notes==

  1. Chāndogya Upaniṣad, viii. 2, 6;
    Kauṣītaki Upaniṣad, i. 4, etc.
"https://sa.wiktionary.org/w/index.php?title=माल्य&oldid=474259" इत्यस्माद् प्रतिप्राप्तम्