त्वष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वष्टा, [ऋ] पुं, (त्वेषति दीप्यतीति । त्विष दीप्तौ + “नप्तृनेतृत्वष्टृहोत्रिति ।” उणां । २ । ९६ । इति तृच् इतोऽत्वञ्च ।) आदित्यविशेषः । (यथा, महाभारते । १ । ६५ । १४-१५ । “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि भारत ! ॥ धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा । एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ॥” एते तु चाक्षुषस्य मनोरन्तरे तुषिता नाम देवा आसन् वैवस्वतेऽन्तरे तु द्वादश आदित्याः । इति विष्णुपुराणे । १ । १५ । १३१ -- १३३ ॥ तथा मात्स्ये च । ६ । ३ -- ५ ॥ त्वक्षति तनू- करोति काष्ठादिकं शिल्पकार्य्यत्वात् । तक्ष + तृच् ।) विश्वकर्म्मा । इति हेमचन्द्रः । ३ । ५८१ ॥ (यथा, माघे । ३ । ३५ । “त्वष्टुः सदाभ्यासगृहीतशिल्प- विज्ञानसम्पत्प्रसवस्य सीभा ॥” अयन्तु माघमासे सूर्य्यरथपरिभ्रमणाधिकारिणा- मन्यतमः । यथा, विष्णुपुराणे । २ । १० । १५ । “त्वष्टाथ जमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रोऽथ सत्तमः । माघमासे वसन्त्येते सप्त मैत्रेय ! भास्करे ॥” विश्वकर्म्मणः पुत्त्रविशेषः । यथा, विष्णुपुराणे । १ । १५ । १२२ । “तस्य पुत्त्रास्तु चत्वारस्तेषां नामानि मे शृणु । अजैकपादहिर्व्रध्नस्त्वष्टा रुद्रश्च बुद्धिमान् ॥” प्रजापतिविशेषः । यथा, महाभारते । ५ । ९ । ३ । “त्वष्टा प्रजापतिर्ह्यासीत् देवश्रेष्ठो महातपाः । स पुत्त्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत् ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धाता शक्रश्च विष्णु श्च मित्रख्वष्टा ध्रुवो धरः ॥”) वर्णसङ्करजातिविशेषः । इत्यमरः । २ । १० । ९ ॥ अस्य पर्य्यायः । काष्ठतट्शब्दे उत्पत्तिश्च सूत्र- धारशब्दे द्रष्टव्या ॥ (इन्द्रः । इति ऋग्वेद- भाष्ये सायनः । १ । ११७ । २२ ॥ असुरभेदः । इति तत्रैव सायनः । ३ । ४८ । ४ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वष्टृ पुं।

तक्षः

समानार्थक:तक्षन्,वर्धकि,त्वष्टृ,रथकार,काष्ठतक्ष,तक्षक,सूत

2।10।9।1।3

तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्. ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः॥

वृत्ति : वृक्षमूलमारभ्य_शाखावधिभागः

 : ग्रामतक्षः, कौटतक्षः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

त्वष्टृ पुं।

देवशिल्पिः

समानार्थक:त्वष्टृ,विश्वकर्मन्

3।3।35।1।1

देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः। रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः॥

स्वामी : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वष्टृ¦ पु॰ त्वक्ष--तृच्।
“एकादशस्तथा त्वष्टा द्वादशोविष्णुरुच्यते” भा॰ आ॰

६५ अ॰ उक्ते

१ द्वादशादित्य-मध्ये

१ आदित्यभेदे।
“निर्भिन्ने अक्षिणी त्वष्टा लोक-पालोऽविशत् विभोः। चक्षुषांशेन रूपाणां प्रतिपत्ति-र्यतो नृणाम्” भाग॰

३१

६१

४ श्लो॰। उक्तेस्तस्य नेत्रोपकार-कतया नेत्राधिष्ठातृत्वम्।

२ देवशिल्पिभेदे अमरः
“विश्वकर्माच त्वष्टा च चक्राते ह्यायुधं बहु” हरिव॰

३१

९ अ॰।
“आह्वये विश्वकर्माणमहं त्वष्टारमेव च” रामा॰वा॰

९१ स॰।
“त्वष्टा तथैवोर्ज्जितविश्वकर्म्मा” हरिवं॰

२४

३ अ॰ इत्यादिषु तयोर्भेदेन निर्देशात् न पर्य्या-यता।

३ तद्देवताके चित्रानक्षत्रे।

४ सूत्रधरेतक्षके वर्णसङ्करभेदे च।

५ तक्षणकर्तरि त्रि॰ स्त्रियांङीप्।

६ पशुमनुष्यादीनां गर्भान्तःस्थरेतोरूपविकारकारकेदेवभेदे त्वष्टीमतीशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वष्टृ¦ m. (-ष्टा)
1. A carpenter.
2. A name of VISWAKARMA, the artist of the gods. E. त्वक्ष् to pare, affix तृच्। The sun. E. तिष् to shine, Unadi affix तृच् and अ substituted for the radical इ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वष्टृ [tvaṣṭṛ], m. [त्वक्ष्-तृच्]

A carpenter, builder, workman, त्वष्ट्रेव विहितं यन्त्रम् Mb.12.33.22.

Viśvakarman, the architect of the gods. [Tvaṣtṛi is the Vulcan of the Hindu mythology. He had a son named Triśiras and a daughter called संज्ञा, who was given in marriage to the sun. But she was unable to bear the severe light of her husband, and therefore Tvaṣtṛi mounted the sun upon his lathe, and carefully trimmed off a part of his bright disc; cf. आरोप्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव यत्नो- ल्लिखितो विभाति R.6.32. The part trimmed off is said to have been used by him in forming the discus of Viṣṇu, the Triśūla of Śiva, and some other weapons of the gods.] पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः Mb.1.227. 34.

Prajāpati (the creator); यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् Mb.3.274.9.

Āditya, a form of the sun; निर्भिन्ने अक्षिणी त्वष्टा लोकपालो$विशद्विभोः Bhāg.3.6.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्वष्टृ m. a carpenter , maker of carriages(= तष्टृ) AV. xii , 3 , 33

त्वष्टृ m. " creator of living beings " , the heavenly builder , N. of a god (called सु-कृत्, -पाणि, -गभस्ति, -जनिमन्, स्व्-अपस्, अपसाम् अपस्तम, विश्व-रूपetc. RV. ; maker of divine implements , esp. of इन्द्र's thunderbolt and teacher of the ऋभुs i , iv-vi , x Hariv. 12146 f. R. ii , 91 , 12 ; former of the bodies of men and animals , hence called " firstborn " and invoked for the sake of offspring , esp. in the आप्रीhymns RV. AV. etc. MBh. iv , 1178 Hariv. 587 ff. Ragh. vi , 32 ; associated with the similar deities धातृ, सवितृ, प्रजा-पति, पूषन्, and surrounded by divine females [ ग्नास्, जनयस्, देवानाम् पत्नीस्; See. त्वष्टा-वरूत्री] recipients of his generative energy RV. S3Br. i Ka1tyS3r. iii ; supposed author of RV. x , 184 with the epithet गर्भ-पतिRAnukr. ; father of सरण्यू[ सु-रेणुHariv. ; स्व-रेणुL. ] whose double twin-children by विवस्वत्[or वायु? RV. viii , 26 , 21 f. ] are यमयमीand the अश्विन्s x , 17 , 1 f. Nir. xii , 10 Br2ih. Hariv. 545 ff. VP. ; also father of त्रि-शिरस्or विश्वरूपib. ; overpowered by इन्द्रwho recovers the सोम[ RV. iii f. ] concealed by him because इन्द्रhad killed his son विश्व-रूपTS. ii S3Br. i , v , xii ; regent of the नक्षत्रचित्राTBr. S3a1n3khGr2. S3a1ntik. VarBr2S. iic , 4 ; of the 5th cycle of Jupiter viii , 23 ; of an eclipse iii , 6 ; त्वष्टुर् आतिथ्यN. of a सामन्A1rshBr. )

त्वष्टृ m. a form of the sun MBh. iii , 146 Hariv. 13143 BhP. iii , 6 , 15

त्वष्टृ m. (styled महा-ग्रह) Para1s3.

त्वष्टृ m. N. of the 12th मुहूर्तSu1ryapr.

त्वष्टृ m. of an आदित्यMBh. i Hariv. BhP. vi , 6 , 37 VP. i , 15 , 130 ; ii , 10 , 16

त्वष्टृ m. of a रुद्र, i , 15 , 122

त्वष्टृ m. of a son of मनस्युor भौवन, ii , 1 , 40 BhP. v , 15 , 13.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tvaṣṭṛ is employed once in the Atharvaveda[१] to denote a ‘carpenter,’ with a deliberate play on the name of the god Tvaṣṭṛ. He is there mentioned as using an axe (svadhiti) to fashion (from wood) ‘a well-made form’ (rūpaṃ sukṛtam). See Taṣṭṛ.

  1. xii. 3, 33. Cf. Whitney, Translation of the Atharvaveda, 688;
    Bloomfield, Hymns of the Atharvaveda, 651.
"https://sa.wiktionary.org/w/index.php?title=त्वष्टृ&oldid=473594" इत्यस्माद् प्रतिप्राप्तम्