तष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तष्टा, [ऋ] पुं, (तक्षकार्श्ये + तृच् पृषोदरात् कलोपे साधुः ।) त्वष्टा । छुतार इति भाषा । विश्वकर्म्मा । आदित्यविशेषः । इत्यमरटीकायां रमानाथः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तष्टृ¦ पु॰ तक्ष--तृच्।

१ त्वष्टरि (छुतार)

२ जातिभेदे

३ विश्वकर्म्मणि

४ आदित्यभेदे च रमानाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तष्टृ¦ m. (-ष्टा)
1. A carpenter.
2. A name of VISWAKARMA.
3. One of the twelve Adityas or suns; also तष्टृ। E. तक्ष् to pare, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तष्टृ [taṣṭṛ], m.

A carpenter in general; रथं न तष्टेव तत्सिनाय Rv.1.61.4.

The architect of gods (विश्वकर्मन्)

One of the 12 Ādityas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तष्टृ m. a carpenter , builder of chariots RV. i , 61 , 4 ; 105 , 18 ; 130 , 4

तष्टृ m. iii f. , vii , x

तष्टृ m. विश्व-कर्मन्(See. त्वष्टृ) L.

तष्टृ m. N. of one of the 12 आदित्यs L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taṣṭṛ is found in the Rigveda[१] in the sense of ‘carpenter,’ like Takṣan, which is from the same root takṣ, ‘to fashion.’

  1. i. 61, 4;
    105, 18;
    130, 4;
    iii. 38, 1;
    vii. 32, 20;
    x. 93, 12;
    119, 5. Cf. Nirukta, v. 21.
"https://sa.wiktionary.org/w/index.php?title=तष्टृ&oldid=473521" इत्यस्माद् प्रतिप्राप्तम्