अंशावतरन
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अंशावतरन/ अंशा n. descent of part of a deity
अंशावतरन/ अंशा n. partial incarnation
अंशावतरन/ अंशा n. title of sections 64-67 of the first book of the MBh.