अङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग, त् क पदे । (अङ्गयति चेष्टयति अङ्ग + णिच् अच् ।) लक्ष्मणि । इति कविकल्पद्रुमः ॥ कण्ठ्य- वर्गतृतीयोपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म चिह्नयुक्तक्रिया । तथा च । अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा । आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु ॥ इति बोपदेवः । अङ्गयति अङ्गापयति, इति दुर्गादासः ॥

अङ्ग, व्य सम्बोधनं । इत्यमरः ॥ (रामायणे, -- “अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूं” । पुनरर्थः ।

अङ्गम्, क्ली, शरीरादेरेकदेशः । आं इति हिन्दी- भाषा । तत्पर्य्यायः । अवयवः २ प्रतीकः ३ अप- घनः ४ । इत्यमरः ॥ गात्रं । (श्टङ्गारतिलके, -- “अङ्गानि चम्पकदलैः स विधाय धाता” ।) अप्रधानं । (साहित्यदर्पणे, -- “एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्व्वे कार्य्यनिर्वहणेऽद्भुतं” ॥ उपायः । इति मेदिनी ॥ (अङ्ग्यते विषयो बुध्यते अनेन अङ्ग + करणे घञ् इति व्युत्पत्त्या) मनः । अङ्गं मनसि काये चेत्यमिधानान्तरदर्शनात् । यथा । “हिरण्यगर्भाङ्गभुवं मुनिं हरिरिति माघः” ॥ वेदाङ्गशास्त्राणि षट् । यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु” ॥ शिक्षा १ कल्पः २ व्याकरणं ३ निरुक्तं ४ ज्यो- तिषं ५ छन्दः ६ । इत्यमरः ॥ अङ्गस्य लक्षणं यथा । तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वं । इति तिथ्यादितत्त्व- टीका ॥

अङ्गः, पुं, स्वनामख्यातदेशः । इति हेमचन्द्रः ॥ मे- दिनीकारमते नित्यबहुवचनान्तशब्दोऽयं । देश- विशेषः । यथा, -- “वैद्यनाथं समास्भ्य भुवनेशान्तगं शिवे । तावदङ्गाभिधो देशो यात्रायां न हि दुंष्यते ॥ इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ (अयञ्च देशः सरष्वाः सङ्गमे अवस्थितः, अत्र महादेवस्य हुङ्कारेण कामस्य अङ्गत्यागात् अयं अङ्गनाम्ना ख्यातः । यथा रामायणे, -- “अनङ्ग इति विख्यातस्ततःप्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह” ॥

अङ्गः, त्रि, (अङ्गं विद्यतेऽस्य अङ्ग + अर्श आद्यच् तथा मेदिन्यां अङ्गं गात्रे प्रतोकोपाययोः पुं भूम्नि- नीवृति । क्लीवैकत्वे त्वप्रधाने त्रिष्वङ्गवति चा- न्तिके इति मेदिनी ।) अङ्गविशिष्टः । निकटः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग नपुं।

देहावयवः

समानार्थक:अङ्ग,प्रतीक,अवयव,अपघन

2।6।70।1।1

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

 : गर्भवेष्टनचर्मः, ग्रीवा, अन्त्रम्, स्नायुः, अस्थिः, पादाग्रम्, पादग्रन्थी, पादपश्चाद्भागः, जङ्घा, जानूरुसन्धिः, जानूपरिभागः, ऊरुसन्धिः, नाभ्यधोभागः, कटीफलकः, कटिः, स्त्रीकट्याः_पश्चाद्भागः, स्त्रीकट्याः_अग्रभागः, स्त्रीयोनिः, पुरुषलिङ्गः, अण्डकोशः, जठरम्, वक्षोजः, स्तनाग्रः, अङ्कः, उरस्, भुजशिरः, अंसकक्षसन्धिः, कक्षः, भुजः, कूर्परः, कूर्परोपरिभागः, कूर्परयोरधः_मणिबन्धपर्यन्तभागः, करबहिर्भागः, अङ्गुली, नखः, स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्, ग्रीवाग्रभागः, ग्रीवायामुन्नतभागः, वदनम्, ओष्ठाधोभागः, कपोलः, कपोलाधोभागः, दन्तः, तालुः, ओष्ठप्रान्तः, भालः, नेत्रोपरिभागस्थरोमराजिः, भ्रूमध्यम्, नेत्रकनीनिका, नेत्रप्रान्तः, शिरः, रोमः, ललाटास्थिः, अन्तर्जठरम्, रसरक्तादिः, अधोजिह्विका, अवयवविशेषः, नेत्रच्छदः, स्त्रीस्तनम्, वरस्त्रियाः_श्रोणी

पदार्थ-विभागः : अवयवः

अङ्ग अव्य।

सम्बोधनार्थकः

समानार्थक:प्याट्,पाट्,अङ्ग,हे,है,भोस्

3।4।7।1।3

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , गुणः, शब्दः

अङ्ग अव्य।

पुनरर्थः

समानार्थक:अङ्ग

3।4।19।1।1

पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने। सायं साये प्रगे प्रातः प्रभाते निकषान्तिके॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग¦ चिह्नयुक्तकरणे अदन्तचुरादि उभय॰ सकर्म्मकः सेट्। अङ्गय--ति ते आञ्जिग--त् त। मतान्तरे अङ्गापयति ते। [Page0072-a+ 38]

अङ्ग¦ न॰ अस--गत्यादी वा॰ गन्। चित्ते (अङ्गजः कामः)
“हिरण्यगर्भाङ्गभुवमिति” देहे
“हस्तेनस्पर्श तदङ्गमिन्द्र” इतिकुमा॰। अङ्गशब्दस्य चेष्टावदन्त्यावयविरूपावयविवाचित्वेऽपितदवयवेऽपि हस्तपादादौ व्यवहारः अवयवत्वसाम्यात्तेषाञ्च प्रत्यङ्गशब्देनापि व्यवहारः। तत्राङ्गशब्दस्यदेहार्थत्वे तदीयस्वरूपं तदवयवभेदाश्च सुश्रुते दर्शिताः। यथा
“शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकार-संमूर्च्छितं गर्भ इत्युच्यते तञ्च चेतनावस्थितं वायुर्विभ-जति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवीसंहन्त्याकाशं विवर्द्धयति। एवं विवर्द्धितः स यदाहस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा शरीर-मिति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो, मध्यं पञ्चमं,पष्ठं शिर इति।
“अतःपरं प्रत्यङ्गानि वक्ष्यन्ते। मस्तकोदरपृष्ठनाभि-ललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः। कर्ण-नेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व स्फिगजानु--बाहूरु-प्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः। स्रोतांसि च वक्ष्य-माणानि। एष प्रत्यङ्गविभाग उक्तः॥ तस्य पुनःसङ्ख्या-नम्। त्वचः कला धातवो मला दोषा यकृत्प्लीहानौफुप्फुस उण्डुको हृदयमाशया अन्त्राणि वुक्कौ स्रोतांसिकण्डरा जालानि कूर्चा रज्जवः सेवन्यःसङ्घाताः सिमन्ताअस्थीनि सन्धयः स्नायवः पेश्यो मर्म्माणि शिरा धमन्योयोगवहानि स्रोतांसि च॥ त्वचः सप्त। कलाः सप्त। आशयाः सप्त। धातवःसप्त। सप्त शिराशतानि। पञ्च पेशीशतानि। नवस्नायुशतानि। त्रीण्यस्थिशतानि। द्वे दशोत्तरे सन्धि-शते। सप्तोत्तरं मर्मशतम्। चतुर्विंशतिर्धमन्यः। त्रयोदीषा, त्रयो मलाः। नव स्रोतांसीति समासः इति”॥ ( अवयवे
“शेषाङ्गनिर्म्माणविधौ विधातुरिति” कुमा॰। अपाङ्ग इति। उपाये,
“सर्व्वकार्य्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकमिति”
“मन्त्रो योधैवाधीरः सर्व्वाङ्गैः संवृतैरपीति” च माघः। प्रधानोपयोगिनि उपकरणे,
“फलवत्सन्निधावफलंनदङ्गमिति” मीमांसा।
“प्रधानस्याक्रिया यत्रसाङ्गं तत् क्रियते पुनः तदङ्गस्याक्रियायान्त्विति” स्मृतिः।
“हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयमिति” सम्बोधने अव्य॰।
“त्वमङ्ग यस्याः पतिरुञ्झितक्रम” इति नैषधम्। अङ्गमस्त्यस्य अच्। अङ्गवति[Page0072-b+ 38]
“येनाङ्गविकार इति” पा॰ अङ्गस्याङ्गिन इत्यर्थःअन्तिके च त्रि॰। जन्मादिलग्ने न॰
“अङ्गाधीशःस्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वेति” जातकम्। देशभेदे पु॰। तस्य विवरणम् अङ्गाधिपशब्दे।
“अङ्गेषुवङ्गेषु खसेषु योज्या” इति
“अङ्गवङ्गखसेष्वेवेति” च ज्योति-षम् अङ्गानां राजा आङ्गः बह्वर्थे अङ्गाः। अङ्गदेशे भवःअण्। आङ्गः। बह्वर्थे अङ्गाः। अङ्गेन देहेन निर्वृत्तःठक्। आङ्गिकः। अङ्गदेशस्तद्राजानो वा भक्तिरस्य अण्आङ्गः। अङ्गस्येदम् अङ्गीयः।
“यस्मात् प्रत्ययविधि-स्तदादि प्रत्ययेऽङ्गमिति” पाणिनिपरिभाषिते प्रत्ययावधि-भूते शब्दभेदे,
“इणः षीध्वं लुङ्लिटां धोऽङ्गादिति” पा॰। अङ्गादागतम् अण्। आङ्गः अङ्गनिमित्ते कार्य्ये
“वर्णा-दाङ्गं बलीय इति” परिभा॰। उपकारणानि च यथायथमुह्यानि दिङ्मात्रमत्रोच्यते। तत्र
“स्वाम्यमात्यसुहृत्कोषो राष्ट्रं दुर्गं बलानि च राज्याङ्गानीत्युक्तानि”
“स्वाम्य-मात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा। सप्त प्रकृतयोह्येताः सप्ताङ्गं राज्यमुच्यते” इत्युक्तानि राज्याङ्गानि। दर्शादौ च प्रयाजादीनि, वैदिककर्म्मणाञ्च तत्तत्क्रिया-कलापाः तत्तद्द्रव्याणि चाङ्गानि
“साङ्गाद्धि वैदिककर्मणःफलावश्यम्भाव इति” मीमा॰। वेदस्य व्याकरणादीनिअङ्गानि,
“शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसाञ्चितिः। ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु इति”। एतेषाञ्चलक्षणादिकमग्रे वक्ष्यते। एतेषां वेदार्थज्ञानोपयोगित्वा-दङ्गत्वम् अतएव श्रुतौ
“ब्राह्मणेन निष्कारणः षडङ्गः सरह-स्योवेदोध्येतव्य” इत्युक्तम् शिक्षायां तेषां वेदार्थज्ञनोपयो-गित्वा दङ्गत्वं दर्शितम् यथा
“छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषाम-यनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणं तु वेदस्यंमुखं व्याकरणं स्मृतं तस्माद् साङ्गमधीत्यैव ब्रह्मलोके महीयतेइति” अतो वेदार्थज्ञानोपयोगितया एतेषां ग्रन्थानां वेदाङ्ग-त्वम्।
“द्वे विद्ये वेदितव्ये” इत्युपक्रम्य
“पराचापरा चतत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पीव्याकरणं निरुक्तं छन्दोज्योतिषमिति सा परा ययाक्षर-मधिगम्यते” इति श्रुतौ व्याकरणादीनामपरविद्यात्वेनकीर्त्तनं
“तेषाञ्च साधनभूतधर्म्महेतुत्वात् षडङ्गसहितानांधर्म्मसाधनत्वेनापरविद्यात्वमिति” भाष्ये उक्तम्। आयु-र्वेदादीनामुपवेदत्वं न्यायादीनामुपाङ्गत्वं यथा च तेषांतथात्वं तथा तत्तच्छब्दे दर्शयिष्यते। [Page0073-a+ 38]( तथा ज्योतिषस्याङ्गानि नानाविधानि तत्र प्राधान्यात्त्रिविधानि यथोक्तं वराहसहितायाम्।
“ज्योतिःशास्त्र-मनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्कात्र्स्न्योप-नयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धे-ऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानन्त्वसौं होरान्यो-ऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः” इति। ( नरपतिजयचर्य्यायान्तु षड्विधान्याङ्गानि समासेनोक्त्वातेषां विस्तारो दर्शितो यथा
“स्वरचक्राणि चक्राणि भूबलानि बलानि च। ज्योतिषंशकुनञ्चैव षडङ्गान्यत्र वच्म्यहम्॥ यामलेषु च सर्वेषु यान्यु-क्तानि स्वरोदये। विंशतिःस्वरचक्राणि तन्नामानि वदा-म्यहम्। मात्रावर्णो ग्रहोजीवो राशिर्भं पिण्डयोगकौ। द्वादशाब्दोद्भवञ्चक्रं वर्षायनर्तुमासकम्॥ पक्षाह नाडिकंचक्रन्तिथिवारर्क्षयोगकम्। तत्कालेन्दुफलङ्काष्ठास्वरन्देहो-द्भवन्तथा॥ (इति स्वरचक्रनामानि)। पूर्ब्बमुक्तेषु शास्त्रेषुमया ज्ञातानि यानि च चतुरशीतिश्चक्राणि तेषांनामानि वच्म्यहम्॥ एकाशीतिपदञ्चक्रं शतपत्रं नवां-शकम्। छत्रं सिंहासनं चक्रं कूर्म्मंपञ्चविधात्मकम्॥ भूर्देशं नगरं क्षेत्रं गृहकूर्मञ्च पञ्चकम्। पद्मचक्रं फणीशाख्यं राहुकालानलन्त्रिधा॥ सूर्य्यकालानलं चक्रं चन्द्र-कालानलन्तथा। घोरकालानलं प्रोक्तं गूढकालानलंबलम्॥ राशिसूर्य्यसमायोगे चक्रं कालानलं मतम्। संघट्टकं सप्त ज्ञेयं सप्त कालानलानि च॥ तिथिवारञ्चनक्षत्रं त्रिधा चैव कुलाकुलम्। कुम्भचक्वं द्विधा प्रोक्तं राशि-नक्षत्रसम्भवम्॥ प्रस्तारञ्चक्रवेधाख्यैः प्रभेदैस्तु चरन्द्विधा। भूचरं स्वेचरं, पान्यं नाडीचक्रं त्रिधा मतम्॥ कालचक्रंफणिद्वन्द्वं सूर्य्याख्यं चन्द्रजन्तथा। कविचक्रं द्विधा प्रोक्तंस्थानस्वाम्यृक्षपूर्ब्बकम्॥ खलकाख्यं द्विधा चैव कृत्तिकास्थानभादिकम्। कोटचक्राष्टकं प्रोक्तञ्चतुरस्नादिभेदतः॥ गजमश्वं रथं व्यूहं कुन्तं खड्गं छुरीन्धुनुः। सौरिं सेवांनरण्डिम्भम्पक्षिमार्गायवृश्चिकम्॥ सप्तरेखोद्भवञ्चक्रं पञ्च-रेखेन्दुभास्करम्। त्रिविध मात्रिकाचक्रं विजयं श्येनतो-रणम्॥ अहिलाङ्गलवीजोप्तिवर्षाख्यं सप्तनाडिकम्। चक्रं सांवत्सरञ्चैव स्थानचक्रं तथैव च॥ एतानि सर्व-चक्राणि ज्ञात्वा युद्धं समाचरेत्। जयेदिह न सन्देहोशक्रतुल्पेऽपि भूभुजि॥ (इति चक्रनामानि)। स्वरोदयैश्चचक्रैश्च शत्रुर्यत्र समीऽधिकः। तत्र युद्धे बलं ज्ञेयं भूबलैर्विज-यार्थिनाम्॥ तेषां नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले[Page0073-b+ 38] चतुरशीतिसंख्यानां यद्बलेन जयी रणे॥ उड्डी जालन्धरीपूर्णा कामकीलैकवीरका। शिलिन्ध्री च महामारी क्षेत्र-पाली च वंशजा॥ रुद्रकालानला काली कालरेखानिरामया। जयलक्ष्मीर्महालक्ष्मीर्जया विजयभैरवी॥ बाली योगेश्वरी चण्डी जानुबन्धककर्त्तरी। शार्दूलीसिंहली तन्वी महामाया महेश्वरी॥ देवकोटी शिवा शक्तीधूम्रवाणा वराटिका। त्रिमुण्डा मत्सरी धर्म्माऽमृताघृष्टा-ऽक्षया जया॥ दुर्मती प्रवरा गौरीकाली नरहरी बला। खेचरी भूचरी गुह्या द्वादशी विष्टिकेवला॥ त्रैलोक्य-विजया शौरी कराली वडवापरा। रौद्री च शिशुमातङ्गीअभेद्या दहनी मता॥ बहुबला बर्गभूमी कपाली चानिला-नला। चन्द्रार्कबिम्बभूमी च ग्रहभूराशिलग्नगा॥ राहु-काला नलीभूमी स्वरभूमि र्द्विधा मता। रुद्रस्त्रिमासिकश्चैवराहुचाष्टविधस्तथा॥ चन्द्रः सप्तविधः सूर्य्यश्चतुर्द्धा योगिनीत्रिधा। कालबलन्त्रिभेदञ्च तिथिनक्षत्रवारजम्॥ इमानि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणे। अरयस्तस्यनश्यन्ति मेघा वातहता यथा॥ (इति भूबलानि)। शत्रोःसमाधिके नाम्नि स्वरैश्चक्रैश्च भूबलैः। स्थानसेनाधिके शत्रौ-बलविज्ञानसंयुते॥ अभङ्गे चाप्यभेदे च दुःसाध्येदुर्जये-रिपौ। जयोपायमहं वक्ष्ये मन्त्रयन्त्रादिकं बलम्॥ रणाभिषेचनं दीक्षा रणार्चा रणकङ्कणम्। बीरपट्टं रणेपट्टंजयपट्टस्य बन्धनम्॥ मेखलाकवच न्यासं मुद्रारक्षां च कङ्क-णम्। औषधन्तिलकं घण्ठागुटिकां च कपर्द्दिकाम्॥ योगेघटितशस्त्राणि शस्त्ररक्षाय मोहनम्। शस्त्रलेपांश्चविविधान् वाणानाम्पिच्छबन्धनम्॥ शम्बलङ्काहलण्ढक्कांमुरुजम्भस्वधारणम्। मारणं मोहनं स्तम्भविद्वेषोच्चाटनंवशम्॥ पताकापिच्छकं यन्त्रात्परविद्याविनाशम्। शान्तिकंनिजसैन्यस्य सर्वोपद्रवनाशनम्॥ बलान्येतानि योज्ञात्वासंग्रामं कुरुते नृपः। असाध्यस्तस्य नैवास्ति शत्रुःको पिमहीतले॥ (बलाबलनामानि)। गणितं व्यवहारञ्च होरा-ज्ञानं परिस्फुटम्। त्रिस्कन्धं ज्योतिषं वक्ष्ये जयचर्य्यांस्वरोदये॥ खेचरानयनं स्पष्टं पञ्चाङ्गं तिथिसाधनम्। उदयास्तमनञ्चक्रक्रान्तिं वक्ष्ये यथामति॥ नतोन्मतप्रमाणञ्च-भावसन्धिप्रसाधनम्। ग्रहाणां षड्बलं वक्ष्ये राशिभावबला-न्वितम्॥ राशिसंज्ञाप्रभेदञ्च खेचराणां तथैव च। नॄणांजन्मफलं वक्ष्ये ऋक्षराश्यंशलग्नजम्॥ फलञ्चद्रार्कयोगानांग्रहाणां स्वोच्चनीचकम्। आयुर्द्दायं दशाश्चैव तासा-ङ्कालप्रवेशनम्॥ तस्माल्लग्नं ग्रहान्स्पष्टान्दशान्तर्द्दशयोः[Page0074-a+ 38] फलम्। ग्रहवर्गाष्टकं स्पष्टं तस्माद्दिनफलं वदेत्॥ ताजि-काज्जन्मलग्नस्य साधनञ्च परिस्फुटम्। वर्षमासदिवालग्नन्त-द्दशान्तत्फलन्ततः॥ छायोत्पत्तिं त्रिधा वक्ष्ये विषुमध्येदिनेष्टकम्। दिनमानं दिनं भुक्तमुदयभं घटीषु चसिद्धच्छायात्रिषष्टिञ्च दुष्टमासप्तविंशति। लग्नोदयान्-स्वदेशीयान् तेभ्योलग्नस्य साधनम्॥ लग्नमानन्तथा होरा-द्रेष्काणं सप्तमांशकम्। नवांशं द्वादशं त्रिंशम् उदयेसप्तसाधनम्॥ तिथेः प्रकरणं वक्ष्ये वारनक्षत्रयोगजम्। योगाख्यं करणाख्यञ्च मुहूर्त्तान् संक्रमोद्भवम्॥ चन्द्रतारा-बलञ्चैव पक्षभेदेन संयुतम्। शुभाशुभांश्च योगांश्च तिथि-वारर्क्षयोगजान्॥ सिद्धं संवर्त्तकञ्चैव तथा वारशुभा-शुभम्। अवमन्त्रिदिनं वक्ष्ये ततो योगन्त्रिपुष्करम्॥ यमघण्टं यमदंष्ट्रां क्रकचार्गलपातकान्। कुमारन्तरुणंवृद्धं शूलातिशूलयोगिनीम्॥ वारशूलन्तथा कालं काल-वेलां परिस्फुटम्। कालहोरार्द्धयामञ्च कुलिकङ्कण्टकद्वयम्॥ फलं ग्रहस्य धिष्ण्यस्य वत्सभार्गवयोः फलम्। दशां चान्त-र्द्दशां स्थूलां वक्रातिचारयोः फलम्॥ पीडास्थानानिखेटानां ग्रहावस्थां तथैवच। भावफलं सन्धिफलं लता-वेधमुपग्रहान्॥ शीघ्रवक्रग्रहोद्देशङ्गोचरं गोचरव्यधम्। विवाहञ्च प्रतिष्ठाञ्च दीक्षायात्राप्रवेशनम्॥ वास्तुदीपो-र्द्धविन्यासं कालविंशोपकांस्तथा। जलयोगार्थकाण्डञ्चवर्षमासदिनार्द्धकृत्॥ तिथ्यादिपञ्चकं खेटञ्चन्द्रन्तत्कालसम्भवम्। अवस्थान्नष्टमुष्टिञ्च लोकचिन्तां वदाम्यहम्॥ अङ्गस्पन्दादि सर्वाणि कालचिह्नानि यानि च। दुष्ट-रिष्टान्यहं वक्ष्ये तथा तेषाञ्च शान्तिकम्॥ ज्योतिरङ्गमिदंसर्वं ये जानन्ति मनीषिणः। दीपवत्तान्विजानीयान्मोहा-न्धकारनाशने” इति॥ ( गर्गसंहितायां तु चतुविंशतिसंख्यानि अङ्गानि उपा-ङ्गानि चत्वारिंशदिति ज्योतिरङ्गानि चतुःषष्टिविधान्युक्तानियथा
“यथैव वेदस्याङ्गानि षडुक्तानि मनीषिभिः। चतुःषष्टि-स्तथाङ्गानि ज्योतिषस्य विदुर्बुधा” इत्युपक्रम्य गणितज्ञान-पूर्ब्बकं तज्ज्ञानमावश्यकमित्युक्त्वा तद्विभागा दर्शिता यथा
“तस्मात् कृत्स्नमधीत्याग्रे वेदाङ्गं कालसाधनम्। ज्योति-षामयनाङ्गानि चतुःषष्टिन्ततः पठेत्। येषामग्रे कर्मगुणौचन्द्रलग्ने त्वनन्तरम्। नक्षत्रकेन्द्रभे चैव द्विवर्गः प्रथमःस्मृतः। राहौ वृहस्पतौ शुक्रे, धूम्रकेतौ शनैश्चरे। अङ्गारके बुधेऽर्के च चारानष्टौ ततः पठेत्। चक्रेष्वन-न्तरं चक्रं मृगचव्रं तथैव च। श्वचक्रं वातचक्रं च[Page0074-b+ 38] चक्राङ्गेषु चतुष्टयम्। वास्तुविद्याङ्गविद्या च वायसानांतथैव च। ज्ञेयास्तिस्रस्तु विद्यैता वृद्धगर्गमताः शुभाः। स्वातीयोगं तथाषाढारोहिण्यायोगमेव वा। एतान् कृत्स्नान्विजानोयात् भयोगान् वै विशेषतः। रहस्यं चेतीहाङ्गानिचतुर्विंशतिरीरिताः। अतऊर्द्ध्वं प्रवक्ष्यामि उपाङ्गानीहनामतः। अनुपूर्व्वाद्विवानेन चत्वारिंशद्धि नामतः। ग्रहकोशो ग्रहयुद्धं ग्रहशृङ्गाटकं तथा। कृत्स्नं ग्रहे-श्वराणाञ्च ग्रहपाकास्तथैव च। विपथाश्चाग्निवर्षाश्च सेना-व्यूहस्तथैव च। मयूरचित्रोपनिषदुपहारप्रशान्तयः। तत्रान्तिके तुलाकोशोद्भवन्तत्रोपधारयेत्। सर्व्वभूतहितां-चैव तथा पुष्पलतां विदुः। उपानहोस्तथा च्छेदोवस्त्र-च्छेदस्तथैव च। कृत्स्नोभुवनकोशश्च गर्भाधानादिकं तथानिर्घातो भूमिकम्पश्च परिवेषास्तथैव च। ऋतुस्व-भावाः सन्त्येवं तथोल्काश्चोपधारयेत्। सांवसरस्तथा युक्तःशास्त्राणां देशकोभवेत्। बलाबलं तु विज्ञेयं बहु यत्रबलं वदेत्। चतुःषष्ट्यङ्गमेतत्तु संवत्सरमुदाहृतमिति”। एवञ्च गणितादित्रयं प्रधानाङ्गत्वात् स्कन्धसंज्ञम् अन्यानितु अप्रधानान्यङ्गानीति क्वचित् संक्षेपत उक्तानि, क्वचिच्चविस्तरत इति विशेषः। गर्गोक्तविभागाभिप्रायेणैव मुद्रा-राक्षसे
“कृतपरिश्रमोऽस्मि चतुःषष्ट्यङ्गे ज्योतिषे” इतिसूत्रधारवाक्यम्। वृहत्संहितायां तु गर्गोक्तान्येव प्रायशो-ऽङ्गानि प्रदर्शितानि तेषां स्वरूपादिकं तत्तच्छब्देवक्ष्यते। ( दृश्यकाव्ये मुखप्रतिगर्भविमर्षोपसंहृतिरूपसन्धिपञ्चकस्यचतुःषष्टिरङ्गानि यथोक्तं साहित्यदर्पणे
“उपक्षेपः परिकरःपरिन्यासो विलोभनं। युक्तिः प्राप्तिः समाधानं विधानं परि-भावना॥ उद्भेदः करणं भेदः एतान्यङ्गानि वै मुखे” (इतिमुखस्य

१२ )
“विलासः परिसर्पश्च विधृतं तापसं तथा। नर्म्मनर्म्मद्युतिश्चैव तथा प्रशमनं पुनः॥ विरोधश्च प्रतिमुखे तथास्यात् पर्य्युपासनम्। पुष्पं वज्रमुपन्यासो वर्ण्णसंहार इत्यपि” (इति प्रतिमुखस्य

१३ )॥
“अभूताहरणं मार्गो रूपोदाहरणंक्रमः। संग्रहश्चानुमानञ्च प्रार्थनाक्षिप्तिरेव च॥ त्रोटका-धिबलोद्वेगा गर्भे{??}र्विद्रवस्तथा (इति गर्भस्य

१२ )।
“अप-वादोऽथ सम्फेटो व्यवसायो द्रवो द्युतिः। शक्तिः प्रसङ्गःखेदश्च प्रतिषेधो विरोधनम्॥ प्ररोचना विमर्षे स्यादादानंछादनं तथा (इति विमर्षस्य

१३ )।
“सन्धिर्विबोधो ग्रथनंनिर्ण्णयः परिभाषणम्। कृतिः प्रमाद आनन्दः समयो-ऽप्युपगूहनम्॥ भाषणं पूर्ब्बवाक्यञ्च काव्यसंहार एवच। प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः” (उप-[Page0075-a+ 38] संहारस्य

१४ )॥ चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनी-षिभिः। कुर्य्यादनियते तस्य सन्धावपि निवेशनम्। रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता।

६ परिच्छेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग (-कत)¦ r. 10th cl. (अङ्गयति)
1. To mark.
2. To count. See अङ्क।

अङ्ग¦ n. (-ङ्गं)
1. A limb or member.
2. A division of Hindu learning, comprehending such science as is considered dependant upon the Vedas, hence also called Vedanga; works on six subjects [Page008-b+ 60] come under this description, viz. pronounciation, grammar, pro- sody, explanation of obscure terms, description of religious rites, and astronomy.
3. The body.
4. An expedient, a means of success.
5. Mind, understanding.
6. A term in grammar, the inflective root, with the affix subjoined.
7. (Sing. only), chief, principal.
8. Inferior, secondary.
9. All the dramatis personœ of a play, except the hero and heroine, the body of the characters.
10. In rheto- ric.) An incidental passion or figure, illustrative of, but subor- dinate to the main object of the description.
11. A scriptural work in the Jain religion; there are twelve works so named. m. (-ङ्गः) A country, Bengal proper, including Bhagalpur. mfn. (-ङ्गः-ङ्गा-ङ्ग)
1. Corporeal, embodied.
2. Near, proximate. Ind.
1. A vocative article.
2. Again, further, the rather.
3. A particle of assent used in composition, with ई substituted for the vowel termination, as in अङ्गीकरण &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग [aṅga], ind. A vocative particle meaning 'well', 'well, sir', 'indeed', 'true'; 'assent' (as in अङ्गीकृ); अङ्ग कच्चित्कु- शली तातः K.221; प्रभुरपि जनकानामङ्ग भो याचकस्ते Mv.3.5; अङ्ग अस्ति कश्चिद्विमर्दको नामात्रभवतः Dk.59; अङ्ग कुरु, अङ्ग पच P. VIII.1.33.Sk; अङ्गाधीष्व भक्तं तव दास्यामि P.VIII.2.96 Sk; समनद्ध किमङ्ग भूपतिः Śi.16.34,2.12; यदि मनसि शमः किमङ्गचापम् Ki 1.55,13.65; used with किम् in the sense of 'how much less', or 'how much more;' शक्तिरस्ति कस्यचिद्विदेहराजस्य छायामप्यवस्कन्दितुं किमङ्ग जामातरम् Mv.3; तृणेन कार्यं भवतश्विराणां किमङ्ग वाग्हस्तवता नरेण Pt.1.71. Lexicographers give the following senses of अङ्गः -क्षिप्रे च पुनरर्थे च सङ्गमासूययोस्तथा । हर्षे संबोधने चैव ह्यङ्गशब्दः प्रयुज्यते ॥

अङ्गम् [aṅgam], [अम् गत्यादौ बा˚ -गन्; according to Nir. अङ्ग, अङ्ग- नात् अञ्चनात् वा]

The body.

A limb or member of the body; शेषाङ्गनिर्माणविधौ विधातुः Ku.1.33; क्लेशस्याङ्गमदत्वा Pt.5. 32 without undergoing troubles; इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् । Ki.11.34 do not be influenced or swayed by them (do not be subject to them)

(a.) A division or department (of anything), a part or portion, as of a whole; as सप्ताङ्गम् राज्यम्, चतुरङ्गम् बलम्, चतुःषष्ट्ष्ट्यङ्गम् ज्योतिः- शास्त्रम् see the words; गीताङ्गानाम् Pt.5.56; यज्ञश्चेत्प्रतिरुद्धःस्या- देकेनाङ्गेन यज्वनः Ms.11.11. (Hence) (b.) A supplementary or auxiliary portion, supplement; षडङ्ग or साङ्ग वेदः A peculiar use of the word अङ्ग in masculine gender may here be noted वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितो$न्यांश्च संपठेत् Bṛhadyogiyājñavalkya Smṛiti 12.34. (c.) A constituent part, essential requisite or component; सर्वैर्बलाङ्गैः R.7.59; तदङ्गमग्ऱ्यं मघवन् महाक्रतो R.3.46. (d.) An attributive or secondary part; secondary, auxiliary or dependent member (serving to help the principal one) (opp. प्रधान or अङ्गिन्); अङ्गी रौद्र- रसस्तत्र सर्वे$ङ्गानि रसाः पुनः S. D.517; अत्र स्वभावोक्तिरुत्प्रेक्षाङ्गम् Malli. on Ki 8.26. (e.) An auxiliary means or expedient (प्रधानोपयोगी उपायः or उपकरणम्); सर्वकार्यशरीरेषु मुक्त्वा- ङ्गस्कन्धपञ्चकम् । मन्त्रो योध इवाधीर सर्वाङ्गैः संवृतैरपि ॥ Śi.2.28-29; See अङ्गाङ्गि, पञ्चाङ्ग also (the angas of the several sciences or departments of knowledge will be given under those words).

(Gram.) A name for the base of a word; यस्मात्प्रत्ययविधिस्तदादिप्रत्यये अङ्गम् P.I.4.13; यः प्रत्ययो यस्मात्क्रियते तदादिशब्दस्वरूपं तस्मिन्प्रत्यये परे अङ्गसंज्ञं स्यात् Sk. The अङ्ग terminations are those of the nominative, and accusative singular and dual.

(Drama) (a.) One of the sub-divisions of the five joints or sandhis in dramas; the मुख has 12, प्रतिमुख 13, गर्भ 12, विमर्ष 13 and उपसंहार 14, the total number of the angas being thus 64; for details see the words. (b.) The whole body of subordinate characters.

(astr.) A name for the position of stars (लग्न), See अङ्गाधीश.

A symbolical expression for the number six (derived from the six Vedāngas).

The mind; हिरण्यगर्भाङ्गभुवं मुनिं हरिः Śi.1.1, See अङ्गज also.

N. of the chief sacred texts of the jainas. -ङ्गः (pl.) N. of a country and the people inhabiting it, the country about the modern Bhāgalpur in Bengal. [It lay on the south of Kauśikī Kachchha and on the right bank of the Ganges. Its capital was Champā, sometimes called Aṅgapurī Lomapādapurī, Karṇapurī or Mālinī. According to Daṇḍin (अङ्गेषु गङ्गातटे बहिश्चम्पायाः) and Hiouen Thsang it stood on the Ganges about 24 miles west of a rocky island. General Cunningham has shown that this description applies to the hill opposite Pātharghāṭā, that it is 24 miles east of Bhāgalpur, and that there are villages called Champanagar and Champapura adjoininng the last. According to Sanskrit poets the country of the Aṅgas lay to the east of Girivraja, the capital of Magadha and to the northeast or south-east of Mithilā. The country was in ancient times ruled by Karṇa] cf. अङ्गं गात्रा- न्तिकोपाय प्रतीकेष्वप्रधानके । देशभेदे तु पुंसि स्यात्...॥ Nm. -a.

Contiguous.

Having members or divisions. -Comp. -अङ्गि, [अङ्गीभावः -अङगस्य अङ्गिनो भावः] the relation of a limb to the body, of the subordinate to the principal, or of that which is helped or fed to the helper or feeder (गौणमुख्यभावः, उपकार्येपकारकभावश्च); e. g. प्रयाज and other rites are to दर्श as its angas, while दर्श is to them the aṅgi; अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ H.2.138; अत्र वाक्ये समास- गतयोरुपमयोः साध्यसाधनभावात् ˚वेन सम्बन्धः Malli. on Ki.6.2; अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः K.P.1. (अनुग्राह्यानुग्राह- कत्वम्).

अधिपः, अधीशः lord of the Aṅgas, N. of Karṇa (cf. ˚राजः, ˚पतिः, ˚ईश्वरः, ˚अधीश्वरः).

'lord of a लग्न', the planet presiding over it; (अङ्गाधिपे बलिनि सर्वविभूतिसम्पत्; अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वा Jyotiṣa). -अपूर्वम् effect of a secondary sacrificial act.-कर्मन् n.

क्रिया besmearing the body with fragrant cosmetics, rubbing it &c. Dk.39.

a supplementary sacrificial act. -क्रमः the order of the performance with reference to the अङ्गs. The rule in this connection is that the अङ्गक्रम must conform to the मुख्यक्रम. cf. MS. 5.1.14. -ग्रहः spasm; seizure of the body with some illness. -ज-जात a. [अङ्गात् जायते जन्-ड]

produced from or on the body, being in or on the body, bodily; ˚जं रजः, ˚जाः अलङ्काराः &c.

produced by a supplementary rite.

beautiful, ornamental. (-जः) -जनुस् also

a son.

hair of the body (n. also); तवोत्तरीयं करिचर्म साङ्गजम् Ki.18.32.

love, cupid (अङ्गं मनः तस्मा- ज्जातः); intoxicating passion; अङ्गजरागदीपनात् Dk.161.

drunkenness, intoxication.

a disease. (-जा) a daughter. (-जम्) blood, अङ्गजं रुधिरे$नङ्गे केशे पुत्रे मदे पुमान् । नागरे नखरे$पि स्यात्... । Nm. -ज्वरः [अङ्गमङ्गम् अधिकृत्य ज्वरः] the disease called राजयक्ष्मा, a sort of consumption.

दूष णम् the defects of the limbs; the penalties of a defective construction; Māna.

name of the 79th chapter.-द्वीपः one of the six minor Dvīpas. -न्यासः [अङ्गेषु मन्त्र- भेदस्य न्यासः] touching the limbs of the body with the hand accompanied by appropriate Mantras. -पालिः f. [अङ्गं पाल्यते सम्बध्यते$त्र, अङ्ग-पाल्-इ] an embrace (probably a corruption of अङ्कपालि). -पालिका = अङ्कपालि q. v.-प्रत्यङ्गम् [समा. द्वन्द्व] every limb, large and small; ˚गानि पाणिना स्पृष्ट्वा K.167,72. -प्रायश्चित्तम् [अङ्गस्य शुद्ध्यर्थं प्राय- श्चित्तम्] expiation of bodily impurity, such as that caused by the death of a relative, consisting in making presents (पञ्चसूनाजन्यदुरितक्षयार्थं कार्यं दानरूपं प्रायश्चित्तम् Tv.).-भूः a. [अङ्गात् मनसो वा भवति; भू-क्विप्] born from the body or mind.

(भूः) a son.

Cupid.

[अङ्गानाम् अङ्गमन्त्राणां भूः स्थानम्] one who has touched and purified, and then restrained, his limbs by repeating the Mantras pertaining to those limbs; ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा Ku.3.15 (सद्योजातादिमन्त्राणाम् अङ्गानां हृदयादिमन्त्राणां भूः स्थानं, कृतमन्त्रन्यासः Malli.).

भङ्गः palsy or paralysis of limbs; ˚विकल इव भूत्वा स्थास्यामि Ś.2.

twisting or stretching out of the limbs (as is done by a man just after he rises from sleep); साङ्गभङ्गमुत्थाय Vb.; जृम्भितैः साङ्गभङ्गैः Mu.3.21, K.85.

The middle part of the anus and testicles. -मन्त्रः N. of a Mantra. -मर्दः [अङ्ग मर्दयति; मृद्-णिच्]

one who shampoos his master's body.

[भावे घञ्] act of shampooing; so ˚मर्दका or ˚मर्दिन्, मृद्- णिच् ण्वुल् or णिनि) one who shampoos. -मर्षः [ष. त.] rheumatism; ˚प्रशमनम् the curing of this disease. ˚मेजयत्वम् subtle throbbing of the body; Pātañjala 1.31.-यज्ञः, -यागः [अङ्गीभूतः यज्ञः] a subordinate sacrificial act which is of 5 sorts; समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति इति पञ्चविधाः । एतेषां सकृदनुष्ठा- नेनैव तन्त्रन्यायेन प्रधानयागानामाग्नेयादीनामुपकारितेति मीमांसा Tv.-रक्तः, -क्तम् [अङ्गे अवयवे रक्तः] N. of a plant गुडारोचनी found in काम्पिल्य country and having red powder (रक्ताङ्गलोचनी). -रक्षकः [अङ्गं रक्षति; रक्ष्-ण्वुल्] a bodyguard, personal attendant Pt.3. -रक्षणी [अङ्ग रक्ष्यते अनया] a coat of mail, or a garment. (-णम्) protection of person. -रागः [अङ्गं रज्यते अनेन करणे घञ्]

a scented cosmetic, application of perfumed unguents to the body, fragrant unguent; पुष्पगन्धेन अङ्गरागेण R.12.27, 6.6, स्तनाङ्गरागात् Ku.5.11.

[भावे ल्युट्] act of anointing the body with unguents. -रुहम् [अङ्गे रोहति; रुह्-क स. त. P.III.9.135.] hair; मम वर्णो मणिनिभो मृदून्य- ङ्गरुहाणि च Rām.6.48.12. विहङ्गराजाङ्गरुहैरिवायतैः Śi.1.7.-लिपिः f. written character of the Aṅgas. -लेपः [अङ्गं लिप्यते अनेन; लिप्-करणे घञ्]

a scented cosmetic.

[भावे घञ्] act of anointing. -लोड्यः (लोड ण्यत्) a kind of grass, ginger or its root, Amomum Zingiber. -वस्त्रोत्था f. A louse. -विकल a. [तृ. त.]

maimed, paralysed.

fainting, swooning. -विकृतिः f.

change �2of bodily appearance; collapse.

[अङ्गस्य विकृतिश्चालनादिर्यस्मात् प. ब.] an apoplectic fit, swooning, apoplexy (अपस्मार).-विकारः a bodily defect.

विक्षेपः movement of the limbs; gesticulation.

a kind of dance. -विद्या [अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या ज्ञानसाधनम्]

the science of grammar &c. contributing to knowledge.

the science of foretelling good or evil by the movements of limbs. Kau. A.1.12; N. of chapter 51 of Bṛhat Saṁhitā which gives full details of this science; न नक्षत्राङ्गविद्यया...भिक्षां लिप्सेत कर्हिचित् Ms.6.5. -विधिः [अङ्गस्य प्रधानोपकारिणः विधिः विधानम् [a subordinate or subsidiary act subservient to a knowledge of the principal one (प्रधान- विधिविधेयकर्मणो$ङ्गबोधकतया अङ्गविधिः). -वीरः chief or principal hero. -वैकृतम् [अङ्गेन अङ्गचेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र बहु.]

a sign, gesture or expression of the face leading to a knowledge of internal thoughts (आकार)

a nod, wink.

changed bodily appearance.-वैगुण्यम् a defect or flaw in the performance of some subordinate or subsidiary act which may be expiated by thinking of Viṣṇu); श्राद्धादिपद्धतौ कर्मान्ते यत्किञ्चिदङ्गवैगुण्यं जातं तद्दोषप्रशमनाय विष्णुस्मरणमहं करिष्ये इत्यभिलापवाक्यम् Tv.).-संस्कारः, -संस्क्रिया [अङ्गं संस्क्रियते अनेन; कृ-करणे or भावे- घञ्)

embellishment of person, personal decoration, doing whatever secures a fine personal appearance, such as bathing, rubbing the body, perfuming it with cosmetic &c.

[कर्त्रर्थे अण्] one who decorates or embellishes the person. -संहतिः f. compactness, symmetry; body; स्थेयसीं दधतमङ्गसंहतिम् Ki.13.5; or strength of the body. -संहिता The phonetic relation between consonants and vowels in the body of a word Ts. Prāt. -सङ्गः bodily contact, union; coition. -सुप्तिःf. Benumbing of the body. -सेवकः a personal attendant, body-guard. -स्कन्धः [कर्मधा.] a subdivision of a science. -स्पर्शः fitness or qualification for bodily contact or being touched by others. -हानिः f. 1. a defect or flaw in the performance of a secondary or subsidiary act (= ˚वैगुण्यम्); दैवाद् भ्रमात् प्रमादाच्चेदङ्गहानिः प्रजायते । स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥ -हारः [अङ्गं ह्रियते इतस्ततः चाल्यते यत्र, हृ-आधारे or भावे घञ्] gesticulation, movements of the limbs, a dance; अङ्गहारैस्तथैवान्या कोमलै- र्नृत्यशालिनी Rām.5.1.36. संसक्तैरगुरुवनेषु साङ्गहारम् Ki.7.37. Ku.7.91. -हारिः [अङ्गं ह्रियते$त्र; हृ-बा˚णि]

gesticulation.

stage; dancing hall. -हीन a. [तृ. त.]

mutilated, deprived of some defective limb (अङ्गं हीनं यथो- चितप्रमाणात् अल्पं यस्य) according to Suśruta a man is so born, if the mother's दोहद has not been duly fulfilled (सा प्राप्तदौर्हृदा पुत्रं जनयेत गुणान्वितम् । अलब्धदौर्हृदा गर्भे लभेता- त्मनि वा भयम् ॥ येषु येष्विन्द्रियार्थेषु दौर्हृदे वै विमानना । जायते तत्सुतस्यार्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये ॥).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग ind. a particle implying attention , assent or desire , and sometimes impatience , it may be rendered , by well

अङ्ग ind. indeed , true , please , rather quick

अङ्ग ind. किम् अङ्ग, how much rather!

अङ्ग n. ( अम्Un2. ), a limb of the body

अङ्ग n. a limb , member

अङ्ग n. the body

अङ्ग n. a subordinate division or department , especially of a science , as the six वेदाङ्गs

अङ्ग n. hence the number six

अङ्ग n. N. of the chief sacred texts of the जैनs

अङ्ग n. a limb or subdivision of मन्त्रor counsel (said to be five , viz. 1. कर्मणाम् आरम्भो-पायः, means of commencing operations ; 2. पुरुष-द्रव्य-सम्पद्, providing men and materials ; 3. देश-काल-विभाग, distribution of place and time ; 4. विपत्ति-प्रतीकार, counter-action of disaster ; 5. कार्य-सिद्धि, successful accomplishment ; whence मन्त्रis said to be पञ्चा-ङ्ग)

अङ्ग n. any subdivision , a supplement

अङ्ग n. (in Gr. )the base of a word , but in the strong cases only Pa1n2. 1-4 , 13 seqq.

अङ्ग n. anything inferior or secondary , anything immaterial or unessential , See. अङ्ग-ता

अङ्ग n. (in rhetoric) an illustration

अङ्ग n. (in the drama) the whole of the subordinate characters

अङ्ग n. an expedient

अङ्ग n. a mental organ , the mind L.

अङ्ग m. sg. or pl. N. of Bengal proper or its inhabitants

अङ्ग m. (sg.) , N. of a king of अङ्ग

अङ्ग mfn. having members or divisions L.

अङ्ग m. contiguous L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of Vena; knew the power of कृष्ण's योग। फलकम्:F1:  भा. II. 7. ४३; Vi. I. १३. 6.फलकम्:/F A son of Ulmuka (Kuru and आग्नेयी-- [page१-020+ ३८] वि। प्।). His wife was सुनीथा, the cruel-faced daughter of मृत्यु. Finding the son's conduct cruel and unbecoming, he departed from the city. फलकम्:F2:  भा. IV. १३, १७-18.फलकम्:/F Once he performed the अश्व- मेध but the gods did not partake of the offerings. When he consulted the learned assembly, was advised by it that he could get a son by worshipping Hari. But the son born, Vena, was so mischievous that the king abandoned the king- dom in distress. Though messengers were deputed in search of him, his whereabouts remained untraced. फलकम्:F3:  Ib. IV. १३. २४-49.फलकम्:/F Devoted to Hari, sought refuge with Him. फलकम्:F4:  Ib. IV. २१. २८; X. ६०. ४१.फलकम्:/F According to the ब्रह्- माण्ड, मत्स्य and वायु पुराणस् he was the son of ऊरु and आग्नेयी. फलकम्:F5:  Br. II. ३६. १०८ & १२६; वा. ६२. ९२-3; M. 4. ४४.फलकम्:/F A प्रजापति of the family of स्वायम्भुव Manu (of the Atri line. वा।) फलकम्:F6:  M. १०. 3-4; वा. ६२. १०७.फलकम्:/F
(II)--A क्षेत्रज son of Bali: born of दीर्घत- mas. Father of खनपान (अनपान-वा।). फलकम्:F1:  भा. IX. २३. 5 & 6; M. ४८. २५ & 9; वा. ९९. २८, ८५; Br. III. ७४. २७, ८७.फलकम्:/F After him was the अङ्गदेश. फलकम्:F2:  Vi. IV. १८. १३-14.फलकम्:/F Father of दधिवाहन, born without अपान (anus). फलकम्:F3:  Br. III. ७४. १०२; वा. ९९. १००.फलकम्:/F The last king of his line was वृषसेन. फलकम्:F4:  Vi. IV. १८. २९.फलकम्:/F
(III) (च्)--An eastern kingdom. Its king got war elephants from Devas. Br. II. १६. ५१; १८. ५१; III. 7. ३४९; ७४. २१३; M. ११४. ४४; १२१. ५०; वा. ४७. ४८; ९९. ४०२.
(IV)--a son of हविर्धान. M. 4. ४५.
(V)--the son of विश्वजित् Janamejaya and father of कर्ण. M. ४८. १०२; वा. ९९. ११२. [page१-021+ ३१]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅga, Aṅgaka : m. (pl., also sg.), Aṅgaviṣaya m. (sg.): Name of a country and its people; often mentioned along with Vaṅga and Kaliṅga.


A. Location: Listed by Saṁjaya among the Janapadas of the Bhāratavarṣa (aṅgā vaṅgāḥ kaliṅgāś ca) 6. 10. 44, 5, 37; mentioned among the eastern countries, holy places in which were visited by Arjuna (prācīm diśam abhiprepsur jagāma) 1. 207. 5; (aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit/jagāma tāni sarvāṇi) 1. 207. 9; the army protected by the king of the Aṅga country (Karṇa) said to be of the easterners (tad aṅgapatinā guptaṁ…prācyānām abhavad balam) 6. 17. 28.


B. Capital town: The capital of the Aṅga country was Campā (jagāma campāṁ pradidhakṣamāṇas tam aṅgarājaṁ viṣayaṁ ca tasya) 3. 113. 15; also called Mālinī (mālinīṁ nagarīm…/ aṅgeṣu) 12. 5. 6.


C. Characteristics of the people: The people of the Aṅga and Kalinga country were mentioned by Karṇa among those peoples who knew eternal dharma (kosalāḥ kāśayo'ṅgāś ca kaliṅgā …/ dharmaṁ jānanti śāśvatam) 8. 30. 6061; according to Karṇa the old men of the Aṅgaka, Kaliṅgaka and some other countries lived according to the dharma taught to them (kāliṅgakāś cāṅgakā…śiṣṭān dharmān upajīvanti vṛddhāḥ) 8. 30. 75; (Nī., however, on Bom. Ed. 8. 45. 30; svayaṁ dharmasvarūpam ajānanto 'pi śiṣṭānugāmina ity arthaḥ); according to Śalya, however, people of the Aṅga country forsook the sick people and sold their wives and children (āturāṇām parityāgaḥ svadārasutavikrayaḥ/aṅgeṣu vartate karṇa) 8. 30. 83;


D. Aṅga warriors: Specially skilled in fighting while riding elephants (gajayodhinaḥ, gajayuddheṣu kuśalāḥ) 8. 17. 1-3; (śikṣitā hastisādinaḥ) 7. 68. 31; also cf. 8. 12. 59; (ācāryaputre…hastiśikṣāviśārade 8. 17. 15-18; 8. 49. 79.


E. Epic events:

(1) Child Karṇa, who was picked up by Adhiratha and Rādhā, grew up in the Aṅga country (sa jyeṣṭhaputraḥ sūtasya vavṛdhe'ṅgeṣu) 3. 293. 14;

(2) Duryodhana said that if Arjuna was unwilling to fight with one who was not a king, he would make Karṇa the king of the Aṅga country; immediately afterwards the ceremony of consecration of Karṇa as the ruler of the Aṅga country was duly performed by those who knew the mantras (yady ayaṁ phalguno yuddhe nārājñā yoddhum icchati/tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate//…tatas tasmin kṣaṇe karṇaḥ…abhiṣikto 'ṅgarājye saḥ…//) 1. 126. 35-36; Karṇa whose head was moist due to water of consecration as a king of the Aṅga country was embraced by Adhiratha (pariṣvajya ca tasyātha mūrdhānam…aṅgarājyābhiṣekārdram) 1. 127. 4; when Bhīma said that Karṇa did not deserve to be a king of the Aṅgas, Duryodhana retorted that Karṇa deserved not only to be the king of the Aṅgas but of the whole earth (aṅgarājyaṁ ca nārhas tvam upabhoktum) 1. 127. 7; (pṛthivīrājyam arho 'yaṁ nāṅgarājyaṁ nareśvaraḥ) 1. 127 16; Karṇa is called the king of the Aṅgas in various contexts: (i) Śiśupāla calls Karṇa the chief of the Vaṅga and Aṅga countries (vaṅgāṅgaviṣayādhyakṣa) 2. 41. 9; (ii) Śalya refers to the rulership of Karṇa of the Aṅgas (aṅgeṣu…karṇa yeṣām adhipatir bhavān) 8. 30. 83;

(3) While recounting the exploits of Karṇa, Dhṛtarāṣṭra mentions Aṅgas (!) among the countries conquered by Karṇa and made to pay tribute (suhmān aṅgāṁś ca puṇḍrāṁś ca…yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 19-20;

(4) When Jayadratha was subdued by Karṇa in a wrestling bout, he (J.), pleased with Karṇa, gave him the city of Mālinī in the Aṅga country (prītyā dadau sa karṇāya mālinīm nagarīm atha/aṅgeṣu) 12. 5. 6;

(5) Arjuna, during the period of exile, visited all the holy places in the Aṅga, Vaṅga and Kaliṅga countries (aṅgavaṅgakaliṅgeṣu…jagāma tāni sarvāṇi tīrthāny āyatanāni ca) 1. 207. 9;

(6) Aṅga country mentioned among those which were conquered by Sahadeva before the Rājasūya (yaḥ kāśīn aṅgamagadhān…yudhājayat) 5. 49. 28 (however, according to 2. 27. 1618 it was Bhīma who subjugated Karṇa; in 2. 28 where Sahadeva's expedition is described there is no reference to the Aṅga country);

(7) The Kṣatriyas of the Aṅga and Vaṅga countries mentioned among those who brought riches by hundreds for the Rājasūya of Yudhiṣṭhira (aṅgā vaṅgāś ca puṇḍrāś ca…āhārṣuḥ kṣatriyā vittaṁ śataśaḥ) 2. 48. 15-16;

(8) Aṅgas and Vaṅgas mentioned among those people who along with their kings were present at the Rājasūya of Yudhiṣṭhira and served meals (yatra sarvān mahīpālān…savaṅgāṅgān…āgatān aham adrākṣaṁ yajñe te pariveṣakān) 3. 48. 18, 22;

(9) The army of the easterners protected by the ruler of the Aṅga country and by Kṛpa marched out for the battle (tad aṅgapatinā guptaṁ kṛpeṇa ca...prācyānām abhavad balam) 6. 17. 28;

(10) When Ayutāyus and Dīrghāyus, the sons of Śrutāyus and Acyutāyus, were killed by Arjuna, the Aṅga warriors, riding elephants, attacked Arjuna (aṅgās tu gajavāreṇa pāṇḍavaṁ paryavārayan/…hastisādinaḥ) 7. 68. 31;

(11) When Arjuna attacked the army of the Saṁśaptakas (8. 12. 54), the Aṅga warriors, riding elephants, along with Kaliṅga, Vaṅga, and Niṣāda warriors attacked him (kaliṅgavaṅgāṅganiṣādavīrā jighāṁsavaḥ pāṇḍavam abhyadhāvan) 8. 12. 59;

(12) The Aṅga warriors, along with Vaṅgas and others, riding elephants and skilled in fighting with elephants, attacked Dhṛṣṭadyumna (hastibhis tu mahāmātrāḥ…dhṛṣṭadyumnaṁ jighāṁsantaḥ kruddhāḥ pārṣatam abhyayuḥ//…gajayodhinaḥ/aṅgā vaṅgāś ca…gajayuddheṣu kuśalāḥ) 8. 17. 1-3;

(13) Sahadeva, after killing the elephant of a Punḍra warrior, attacked the elephant of an Aṅga warrior; Nakula took on himself the fight with the Aṅga warrior and his elephant; the Aṅga warrior threw tomaras on Nakula; the warrior (here called mleccha and Ācāryaputra) fell down along with his elephant; at the death of this Aṅga warrior, other warriors from the Aṅga country with their elephants attacked Nakula (vivarmadhvajajīvitam/taṁ kṛtvā dviradaṁ bhūyaḥ sahadevo 'ṅgam abhyagāt//sahadevaṁ tu nakulo vārayitvāṅgam ārdayat/…aṅgaś cikṣepa tomarān/sa papāta hato mlecchas tenaiva saha dantinā//ācāryaputre nihate…aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ) 8. 17. 13-18;

(14) Elephants from Kaliṅga, Vaṅga, Aṅga, Niṣāda and Magadha countries along with their warriors mentioned among those who were killed by Bhīma (kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān…nihanti yaḥ śatrugaṇān anekaśaḥ) 8. 49. 79;

(15) Dhṛtarāṣṭra while recounting Kṛṣṇa's exploits mentioned Aṅgas, Vaṅgas and Kaliṅgas among the countries which were conquered by him in battle (aṅgān vaṅgān kaliṅgāṁś ca …ajayad raṇe) 7. 10. 15 (this incident is not mentioned in the epic).


F. Past events:

(1) Lomapāda, a friend of Daśaratha, was the king of the Aṅgas (lomapāda iti khyāto aṅgānām īśvaro 'bhavat) 3. 110. 19; he, the king of the Aṅga country, called his ministers and consulted with them about the means to bring Ṛśyaśṛṅga to the Aṅga country; he asked the courtezans to get Ṛśyaśṛṅga from his āśrama to his country by some means (tato 'ṅgapatir āhūya sacivān…/yatnam akaron mantraṇiścaye...ṛśyaśṛṅgam…ānayadhvam viṣayaṁ mama śobhanāḥ//) 3. 110. 28, 31; the courtezans deluded Ṛśyaśṛṅga by various means and brought him to the ruler of the Aṅgas (pralobhayantyo vividhair upāyair ājagmur aṅgādhipateḥ samīpam) 3. 113. 8; enraged, Vibhāṇḍaka, father of Ṛśyaśṛṅga, started towards Campā to burn it along with the king and his (Aṅga) country (jagāma campāṁ pradidhakṣamāṇas tam aṅgarājaṁ viṣayaṁ ca tasya) 3. 113. 15; being honoured at various places on his way to Campā, Vibhāṇḍaka calmed down and, delighted, he approached the king of the Aṅgas in his town (samāsasādāṅgapatiṁ purastham) 3. 113. 18;

(2) Once, Vasuhoma was the king of the Aṅgas (aṅgeṣu rājā…vasuhoma iti śrutaḥ) 12. 122. 1;

(3) (Ruci, the wife of Devaśarman, once gathered flowers of heavenly fragrance that fell down near her āśrama 13. 40. 16; 13. 42. 7); just then she received an invitation from the Aṅga country where Prabhāvatī, the eldest sister of Ruci, was the wife of Citraratha, the king of the Aṅgas; Ruci put the heavenly flowers in her hair and went to the residence of the king of the Aṅgas; seeing those flowers Prabhāvatī, the wife of the chief of the Aṅgas, asked her sister for the flowers (tadā nimantrakas tasyā aṅgebhyaḥ kṣipram āgamat//tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī/ bhāryā citrarathasyātha babhūvāṅgeśvarasya vai//…āmantritā tato 'gacchad rucir aṅgapater gṛhān//puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā/bhaginīṁ codayām āsa puṣpārthe) 13. 42. 7-10;

(4) Once, the earth in rivalry with the king of the Aṅgas (not named) gave up her nature as earth and got lost; then the Brāhmaṇa Kaśyapa steadied her--this was told by Vāyu to Sahasrārjuna Kārtavīrya (tyaktvā mahītvaṁ bhūmis tu spardhayāṅganṛpasya ha/nāśaṁ jagāma tāṁ vipro vyaṣṭambhayata kaśyapaḥ//) 13. 138. 2.


_______________________________
*4th word in left half of page p605_mci (+offset) in original book.

previous page p604_mci .......... next page p608_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅga, Aṅgaka : m. (pl., also sg.), Aṅgaviṣaya m. (sg.): Name of a country and its people; often mentioned along with Vaṅga and Kaliṅga.


A. Location: Listed by Saṁjaya among the Janapadas of the Bhāratavarṣa (aṅgā vaṅgāḥ kaliṅgāś ca) 6. 10. 44, 5, 37; mentioned among the eastern countries, holy places in which were visited by Arjuna (prācīm diśam abhiprepsur jagāma) 1. 207. 5; (aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit/jagāma tāni sarvāṇi) 1. 207. 9; the army protected by the king of the Aṅga country (Karṇa) said to be of the easterners (tad aṅgapatinā guptaṁ…prācyānām abhavad balam) 6. 17. 28.


B. Capital town: The capital of the Aṅga country was Campā (jagāma campāṁ pradidhakṣamāṇas tam aṅgarājaṁ viṣayaṁ ca tasya) 3. 113. 15; also called Mālinī (mālinīṁ nagarīm…/ aṅgeṣu) 12. 5. 6.


C. Characteristics of the people: The people of the Aṅga and Kalinga country were mentioned by Karṇa among those peoples who knew eternal dharma (kosalāḥ kāśayo'ṅgāś ca kaliṅgā …/ dharmaṁ jānanti śāśvatam) 8. 30. 6061; according to Karṇa the old men of the Aṅgaka, Kaliṅgaka and some other countries lived according to the dharma taught to them (kāliṅgakāś cāṅgakā…śiṣṭān dharmān upajīvanti vṛddhāḥ) 8. 30. 75; (Nī., however, on Bom. Ed. 8. 45. 30; svayaṁ dharmasvarūpam ajānanto 'pi śiṣṭānugāmina ity arthaḥ); according to Śalya, however, people of the Aṅga country forsook the sick people and sold their wives and children (āturāṇām parityāgaḥ svadārasutavikrayaḥ/aṅgeṣu vartate karṇa) 8. 30. 83;


D. Aṅga warriors: Specially skilled in fighting while riding elephants (gajayodhinaḥ, gajayuddheṣu kuśalāḥ) 8. 17. 1-3; (śikṣitā hastisādinaḥ) 7. 68. 31; also cf. 8. 12. 59; (ācāryaputre…hastiśikṣāviśārade 8. 17. 15-18; 8. 49. 79.


E. Epic events:

(1) Child Karṇa, who was picked up by Adhiratha and Rādhā, grew up in the Aṅga country (sa jyeṣṭhaputraḥ sūtasya vavṛdhe'ṅgeṣu) 3. 293. 14;

(2) Duryodhana said that if Arjuna was unwilling to fight with one who was not a king, he would make Karṇa the king of the Aṅga country; immediately afterwards the ceremony of consecration of Karṇa as the ruler of the Aṅga country was duly performed by those who knew the mantras (yady ayaṁ phalguno yuddhe nārājñā yoddhum icchati/tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate//…tatas tasmin kṣaṇe karṇaḥ…abhiṣikto 'ṅgarājye saḥ…//) 1. 126. 35-36; Karṇa whose head was moist due to water of consecration as a king of the Aṅga country was embraced by Adhiratha (pariṣvajya ca tasyātha mūrdhānam…aṅgarājyābhiṣekārdram) 1. 127. 4; when Bhīma said that Karṇa did not deserve to be a king of the Aṅgas, Duryodhana retorted that Karṇa deserved not only to be the king of the Aṅgas but of the whole earth (aṅgarājyaṁ ca nārhas tvam upabhoktum) 1. 127. 7; (pṛthivīrājyam arho 'yaṁ nāṅgarājyaṁ nareśvaraḥ) 1. 127 16; Karṇa is called the king of the Aṅgas in various contexts: (i) Śiśupāla calls Karṇa the chief of the Vaṅga and Aṅga countries (vaṅgāṅgaviṣayādhyakṣa) 2. 41. 9; (ii) Śalya refers to the rulership of Karṇa of the Aṅgas (aṅgeṣu…karṇa yeṣām adhipatir bhavān) 8. 30. 83;

(3) While recounting the exploits of Karṇa, Dhṛtarāṣṭra mentions Aṅgas (!) among the countries conquered by Karṇa and made to pay tribute (suhmān aṅgāṁś ca puṇḍrāṁś ca…yo jitvā samare vīraś cakre balibhṛtaḥ purā) 8. 5. 19-20;

(4) When Jayadratha was subdued by Karṇa in a wrestling bout, he (J.), pleased with Karṇa, gave him the city of Mālinī in the Aṅga country (prītyā dadau sa karṇāya mālinīm nagarīm atha/aṅgeṣu) 12. 5. 6;

(5) Arjuna, during the period of exile, visited all the holy places in the Aṅga, Vaṅga and Kaliṅga countries (aṅgavaṅgakaliṅgeṣu…jagāma tāni sarvāṇi tīrthāny āyatanāni ca) 1. 207. 9;

(6) Aṅga country mentioned among those which were conquered by Sahadeva before the Rājasūya (yaḥ kāśīn aṅgamagadhān…yudhājayat) 5. 49. 28 (however, according to 2. 27. 1618 it was Bhīma who subjugated Karṇa; in 2. 28 where Sahadeva's expedition is described there is no reference to the Aṅga country);

(7) The Kṣatriyas of the Aṅga and Vaṅga countries mentioned among those who brought riches by hundreds for the Rājasūya of Yudhiṣṭhira (aṅgā vaṅgāś ca puṇḍrāś ca…āhārṣuḥ kṣatriyā vittaṁ śataśaḥ) 2. 48. 15-16;

(8) Aṅgas and Vaṅgas mentioned among those people who along with their kings were present at the Rājasūya of Yudhiṣṭhira and served meals (yatra sarvān mahīpālān…savaṅgāṅgān…āgatān aham adrākṣaṁ yajñe te pariveṣakān) 3. 48. 18, 22;

(9) The army of the easterners protected by the ruler of the Aṅga country and by Kṛpa marched out for the battle (tad aṅgapatinā guptaṁ kṛpeṇa ca...prācyānām abhavad balam) 6. 17. 28;

(10) When Ayutāyus and Dīrghāyus, the sons of Śrutāyus and Acyutāyus, were killed by Arjuna, the Aṅga warriors, riding elephants, attacked Arjuna (aṅgās tu gajavāreṇa pāṇḍavaṁ paryavārayan/…hastisādinaḥ) 7. 68. 31;

(11) When Arjuna attacked the army of the Saṁśaptakas (8. 12. 54), the Aṅga warriors, riding elephants, along with Kaliṅga, Vaṅga, and Niṣāda warriors attacked him (kaliṅgavaṅgāṅganiṣādavīrā jighāṁsavaḥ pāṇḍavam abhyadhāvan) 8. 12. 59;

(12) The Aṅga warriors, along with Vaṅgas and others, riding elephants and skilled in fighting with elephants, attacked Dhṛṣṭadyumna (hastibhis tu mahāmātrāḥ…dhṛṣṭadyumnaṁ jighāṁsantaḥ kruddhāḥ pārṣatam abhyayuḥ//…gajayodhinaḥ/aṅgā vaṅgāś ca…gajayuddheṣu kuśalāḥ) 8. 17. 1-3;

(13) Sahadeva, after killing the elephant of a Punḍra warrior, attacked the elephant of an Aṅga warrior; Nakula took on himself the fight with the Aṅga warrior and his elephant; the Aṅga warrior threw tomaras on Nakula; the warrior (here called mleccha and Ācāryaputra) fell down along with his elephant; at the death of this Aṅga warrior, other warriors from the Aṅga country with their elephants attacked Nakula (vivarmadhvajajīvitam/taṁ kṛtvā dviradaṁ bhūyaḥ sahadevo 'ṅgam abhyagāt//sahadevaṁ tu nakulo vārayitvāṅgam ārdayat/…aṅgaś cikṣepa tomarān/sa papāta hato mlecchas tenaiva saha dantinā//ācāryaputre nihate…aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ) 8. 17. 13-18;

(14) Elephants from Kaliṅga, Vaṅga, Aṅga, Niṣāda and Magadha countries along with their warriors mentioned among those who were killed by Bhīma (kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān…nihanti yaḥ śatrugaṇān anekaśaḥ) 8. 49. 79;

(15) Dhṛtarāṣṭra while recounting Kṛṣṇa's exploits mentioned Aṅgas, Vaṅgas and Kaliṅgas among the countries which were conquered by him in battle (aṅgān vaṅgān kaliṅgāṁś ca …ajayad raṇe) 7. 10. 15 (this incident is not mentioned in the epic).


F. Past events:

(1) Lomapāda, a friend of Daśaratha, was the king of the Aṅgas (lomapāda iti khyāto aṅgānām īśvaro 'bhavat) 3. 110. 19; he, the king of the Aṅga country, called his ministers and consulted with them about the means to bring Ṛśyaśṛṅga to the Aṅga country; he asked the courtezans to get Ṛśyaśṛṅga from his āśrama to his country by some means (tato 'ṅgapatir āhūya sacivān…/yatnam akaron mantraṇiścaye...ṛśyaśṛṅgam…ānayadhvam viṣayaṁ mama śobhanāḥ//) 3. 110. 28, 31; the courtezans deluded Ṛśyaśṛṅga by various means and brought him to the ruler of the Aṅgas (pralobhayantyo vividhair upāyair ājagmur aṅgādhipateḥ samīpam) 3. 113. 8; enraged, Vibhāṇḍaka, father of Ṛśyaśṛṅga, started towards Campā to burn it along with the king and his (Aṅga) country (jagāma campāṁ pradidhakṣamāṇas tam aṅgarājaṁ viṣayaṁ ca tasya) 3. 113. 15; being honoured at various places on his way to Campā, Vibhāṇḍaka calmed down and, delighted, he approached the king of the Aṅgas in his town (samāsasādāṅgapatiṁ purastham) 3. 113. 18;

(2) Once, Vasuhoma was the king of the Aṅgas (aṅgeṣu rājā…vasuhoma iti śrutaḥ) 12. 122. 1;

(3) (Ruci, the wife of Devaśarman, once gathered flowers of heavenly fragrance that fell down near her āśrama 13. 40. 16; 13. 42. 7); just then she received an invitation from the Aṅga country where Prabhāvatī, the eldest sister of Ruci, was the wife of Citraratha, the king of the Aṅgas; Ruci put the heavenly flowers in her hair and went to the residence of the king of the Aṅgas; seeing those flowers Prabhāvatī, the wife of the chief of the Aṅgas, asked her sister for the flowers (tadā nimantrakas tasyā aṅgebhyaḥ kṣipram āgamat//tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī/ bhāryā citrarathasyātha babhūvāṅgeśvarasya vai//…āmantritā tato 'gacchad rucir aṅgapater gṛhān//puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā/bhaginīṁ codayām āsa puṣpārthe) 13. 42. 7-10;

(4) Once, the earth in rivalry with the king of the Aṅgas (not named) gave up her nature as earth and got lost; then the Brāhmaṇa Kaśyapa steadied her--this was told by Vāyu to Sahasrārjuna Kārtavīrya (tyaktvā mahītvaṁ bhūmis tu spardhayāṅganṛpasya ha/nāśaṁ jagāma tāṁ vipro vyaṣṭambhayata kaśyapaḥ//) 13. 138. 2.


_______________________________
*4th word in left half of page p605_mci (+offset) in original book.

previous page p604_mci .......... next page p608_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅga.--The name occurs only once in the Atharvaveda[१] in connection with the Gandhāris, Mūjavants, and Magadhas, as distinct peoples. They appear also in the Gopatha Brāhmaṇa[२] in the compound name Aṅga-magadhāḥ. As in later times they were settled on the Sone and Ganges,[३] their earlier seat was presumably there also. See also Vaṅga.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्ग न.
1. पवित्र अगिन् में अर्पणीय (आलभ्य पशु के) शरीर का अङ्ग विशेष, ‘क्षुरेण अङ्गानि अवद्य’, सामवि.ब्रा. 2.5.5; सर्वाणि अङ्गानि अध्वर्युरभिषिञ्चति, आप.श्रौ.सू. 7.18.7; एक अङ्ग (अङ्ग होम के अन्तर्गत अश्वमेध-याग में अश्व के विभिन्न अङ्गों को आहुतियाँ अर्पित की जाती हैं) ता.ब्रा. 3.8.17.4; आप.श्रौ.सू. 2०.11.12; 2. एक अङ्ग कर्म (जो सोम याग के लिए पशुयाग, यह यज्ञ का तन्त्र बन जाता है) 14.5.3; यज्ञाङ्ग का अर्थ है यज्ञीय उपकरण = पात्र, 24.2.13; अङ्गों में कुछ जैसे प्रयाज इत्यादि जो ‘दर्श’ के अङ्ग हैं, जो फलोत्पत्ति नहीं करते, का.श्रौ.सू. 1.2.4; 3. सहायक शास्त्र, गौ.ध.सू. 2.2.19।

  1. v. 22, 14.
  2. ii. 9.
  3. Cf. Zimmer, Altindisches Leben, 35;
    Bloomfield, Hymns of the Atharvaveda, 446, 449;
    Pargiter, Journal of the Royal Asiatic Society, 1908, 852, inclines to regard them as a non-Aryan people that came over-sea to Eastern India. There is nothing in the Vedic literature to throw light on this hypothesis.
"https://sa.wiktionary.org/w/index.php?title=अङ्ग&oldid=484289" इत्यस्माद् प्रतिप्राप्तम्